-
Notifications
You must be signed in to change notification settings - Fork 2
/
Copy path26b-Petavatthu.txt
3764 lines (2651 loc) · 113 KB
/
26b-Petavatthu.txt
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51
52
53
54
55
56
57
58
59
60
61
62
63
64
65
66
67
68
69
70
71
72
73
74
75
76
77
78
79
80
81
82
83
84
85
86
87
88
89
90
91
92
93
94
95
96
97
98
99
100
101
102
103
104
105
106
107
108
109
110
111
112
113
114
115
116
117
118
119
120
121
122
123
124
125
126
127
128
129
130
131
132
133
134
135
136
137
138
139
140
141
142
143
144
145
146
147
148
149
150
151
152
153
154
155
156
157
158
159
160
161
162
163
164
165
166
167
168
169
170
171
172
173
174
175
176
177
178
179
180
181
182
183
184
185
186
187
188
189
190
191
192
193
194
195
196
197
198
199
200
201
202
203
204
205
206
207
208
209
210
211
212
213
214
215
216
217
218
219
220
221
222
223
224
225
226
227
228
229
230
231
232
233
234
235
236
237
238
239
240
241
242
243
244
245
246
247
248
249
250
251
252
253
254
255
256
257
258
259
260
261
262
263
264
265
266
267
268
269
270
271
272
273
274
275
276
277
278
279
280
281
282
283
284
285
286
287
288
289
290
291
292
293
294
295
296
297
298
299
300
301
302
303
304
305
306
307
308
309
310
311
312
313
314
315
316
317
318
319
320
321
322
323
324
325
326
327
328
329
330
331
332
333
334
335
336
337
338
339
340
341
342
343
344
345
346
347
348
349
350
351
352
353
354
355
356
357
358
359
360
361
362
363
364
365
366
367
368
369
370
371
372
373
374
375
376
377
378
379
380
381
382
383
384
385
386
387
388
389
390
391
392
393
394
395
396
397
398
399
400
401
402
403
404
405
406
407
408
409
410
411
412
413
414
415
416
417
418
419
420
421
422
423
424
425
426
427
428
429
430
431
432
433
434
435
436
437
438
439
440
441
442
443
444
445
446
447
448
449
450
451
452
453
454
455
456
457
458
459
460
461
462
463
464
465
466
467
468
469
470
471
472
473
474
475
476
477
478
479
480
481
482
483
484
485
486
487
488
489
490
491
492
493
494
495
496
497
498
499
500
501
502
503
504
505
506
507
508
509
510
511
512
513
514
515
516
517
518
519
520
521
522
523
524
525
526
527
528
529
530
531
532
533
534
535
536
537
538
539
540
541
542
543
544
545
546
547
548
549
550
551
552
553
554
555
556
557
558
559
560
561
562
563
564
565
566
567
568
569
570
571
572
573
574
575
576
577
578
579
580
581
582
583
584
585
586
587
588
589
590
591
592
593
594
595
596
597
598
599
600
601
602
603
604
605
606
607
608
609
610
611
612
613
614
615
616
617
618
619
620
621
622
623
624
625
626
627
628
629
630
631
632
633
634
635
636
637
638
639
640
641
642
643
644
645
646
647
648
649
650
651
652
653
654
655
656
657
658
659
660
661
662
663
664
665
666
667
668
669
670
671
672
673
674
675
676
677
678
679
680
681
682
683
684
685
686
687
688
689
690
691
692
693
694
695
696
697
698
699
700
701
702
703
704
705
706
707
708
709
710
711
712
713
714
715
716
717
718
719
720
721
722
723
724
725
726
727
728
729
730
731
732
733
734
735
736
737
738
739
740
741
742
743
744
745
746
747
748
749
750
751
752
753
754
755
756
757
758
759
760
761
762
763
764
765
766
767
768
769
770
771
772
773
774
775
776
777
778
779
780
781
782
783
784
785
786
787
788
789
790
791
792
793
794
795
796
797
798
799
800
801
802
803
804
805
806
807
808
809
810
811
812
813
814
815
816
817
818
819
820
821
822
823
824
825
826
827
828
829
830
831
832
833
834
835
836
837
838
839
840
841
842
843
844
845
846
847
848
849
850
851
852
853
854
855
856
857
858
859
860
861
862
863
864
865
866
867
868
869
870
871
872
873
874
875
876
877
878
879
880
881
882
883
884
885
886
887
888
889
890
891
892
893
894
895
896
897
898
899
900
901
902
903
904
905
906
907
908
909
910
911
912
913
914
915
916
917
918
919
920
921
922
923
924
925
926
927
928
929
930
931
932
933
934
935
936
937
938
939
940
941
942
943
944
945
946
947
948
949
950
951
952
953
954
955
956
957
958
959
960
961
962
963
964
965
966
967
968
969
970
971
972
973
974
975
976
977
978
979
980
981
982
983
984
985
986
987
988
989
990
991
992
993
994
995
996
997
998
999
1000
pv_utf8 [cpd classification 2.5.7]
[pts vol pv - ] [\z pv /] [\f i /]
[pts page 001] [\q 1/]
[bjt vol pv - ] [\z pv /] [\w i /]
[bjt page 002] [\x 2/]
suttantapiṭake
petavatthupāḷi
namo tassa bhagavato arahato sammā sambuddhassa.
uragavaggo paṭhamo
1. 1
[pts page 003] [\q 3/]
1. khettūpamā arahanto dāyakā kassakūpamā,
bījūpamaṁ deyyadhammaṁ etto nibbattate phalaṁ
2. etaṁ bījaṁ kasī khettaṁ petānaṁ dāyakassa ca,
taṁ petā paribhūñjanti dātā puññena vaḍḍhati.
3. idheva kusalaṁ katvā pete ca paṭipūjiya
saggañca kamatiṭṭhānaṁ kammaṁ katvāna bhaddaka'nti.
khettūpamapetavatthu paṭhamaṁ.
1. 2
1. kāyo te sabbasovaṇṇo sabbā obhāsate disā,
mukhaṁ te sūkarasseva kiṁ kammamakari pūreti.
5. kāyena saññato āsiṁ vācāyāsimasaññato, 1
tena me tādiso vaṇṇo yathā passasi nārada.
6. taṁ tyāhaṁ2 nārada brūmi sāmaṁ diṭṭhamidaṁ tayā,
mākāsi mukhasā pāpaṁ mā kho sūkaramukho ahū'ti.
sūkaramukhapetavatthu dutiyaṁ.
1. vācāyāsiṁ asaññato sīmu[ii] syā.
2. tāhaṁ - pa.
[bjt page 4] [\x 4/]
1. 3
7. dibbaṁ subhaṁ dhāresi vaṇṇadhātuṁ
vebhāsayaṁ tiṭṭhasi antalikkhe,
mukhañca te kimayo pūtigandhaṁ
khādanti kiṁ kammamakāsi pubbeti?.
[pts page 004] [\q 4/]
8. samaṇo ahaṁ pāpo1 duṭṭhavāco
tapassirūpo mukhasā asaññato,
laddhā ca me tapasā vaṇṇadhātu
mukhañca me pesūniyena pūti.
9. tayidaṁ tayā nārada sāmaṁ diṭṭhaṁ
anukampakā ye kusalā vadeyyuṁ,
mā pesunaṁ mā ca musā abhāṇī
yakkho tuvaṁ bhohisi kāmakāmī'ti.
putimukhapetavatthu tatiyaṁ.
1. 4
10. yaṁ kiñcārammaṇaṁ katvā dajjā dānaṁ amaccharī,
pubbapete ca ārabbha athavā vatthu devatā.
11. cattāro ca mahārāje lokapāle yasassino,
kuveraṁ dhataraṭṭhaṁ ca virūpakkhaṁ virūḷhakaṁ,
te ceva pūjitā honti dāyakā ca anipphalā.
12. na hi ruṇṇaṁ ca soko vā yā caññā paridevanā,
na taṁ petassa atthāya evaṁ tiṭṭhanti ñātayo.
13. ayañca kho dakkhiṇā dinnā saṅghamhi suppatiṭṭhitā,
dīgharattaṁ hitāyassa ṭhānaso upakappatī'ti.
piṭṭhadhītalikapetavatthu catutthaṁ.
1. pāpoti - machasaṁ.
[bjt page 6] [\x 6/]
1. 5
14. tirokuḍḍhesu tiṭṭhanti sandhisiṅghāṭakesu ca,
dvārabāhāsu tiṭṭhanti āgantvāna sakaṁ gharaṁ.
15. pahūte antapānamhi khajjabhojje upaṭṭhite,
na tesaṁ koci sarati santānaṁ kammapaccayā.
16. evaṁ dadanti ñātīnaṁ ye honti anukammapakā,
suciṁ paṇītaṁ kālena kappiyaṁ pānabhojanaṁ.
idaṁ vo ñātīnaṁ hotu sukhitā hontu ñātayo,
17. te ca tattha samāgantvā ñātipetā samāgatā.
pahūte annapānamhi sakkaccaṁ anumodare,
18. cīraṁ jīvantu no ñāti yesaṁ hetu labhāmase.
amhākañca katā pūjā dāyakā ca anipphalā,
[pts page 005] [\q 5/]
19. na hi tattha kasī atthi gorakkhettha na vijjati.
vaṇijjā tādisī natthi hiraññena kayākkayaṁ,
ito dinnena yāpenti petā kālakatā tahiṁ.
20. unname udakaṁ vaṭṭhaṁ1 yathā ninnaṁ pavattati,
evameva ito dinnaṁ petānaṁ upakappati.
21. yathā vārivahā pūrā paripūrenti sāgaraṁ,
evameva ito dinnaṁ petānaṁ upakappati.
22. adāsi me akāsi me ñātimittā sakhā ca me,
petānaṁ dakkhiṇaṁ dajjā pubbe katamanussaraṁ.
23. na hi ruṇṇaṁ va soko vā yā caññā paridevanā,
na taṁ petānamatthāya evaṁ tiṭṭhanti ñātayo.
24. ayañca kho dakkhiṇā dinnā saṅghamhi suppatiṭṭhitā,
dīgharattaṁ hitāyassa ṭhānaso upakappati.
25. so ñātidhammo ca ayaṁ nidassito
petāna pūjā ca katā uḷārā,
balañca bhikkhūnamanuppadinnaṁ
tumhehi puññaṁ pasutaṁ anappaka'nti.
tirokuḍḍapetavatthu pañcamaṁ.
1. vuṭṭhaṁ - machasaṁ.
1. 6
26. naggā dubbaṇṇarūpāsi duggandhā pūti vāyasi,
makkhikā parikiṇṇāva kā nu tvaṁ idha tiṭṭhasi'?ti.
27. ahaṁ bhabhadante petīmhi duggatā yamalokikā,
pāpakammaṁ karitvāna petalokamittā gatā.
28. kālena pañca puttāni sāyaṁ pañcaṁ punāpare,
vijāyitvāna khādāmi tepi nā honti me alaṁ.
29. pariḍayhati dhūmāyati khudāya1 hadayaṁ mama,
pānīyaṁ na labhe pātuṁ passa maṁ byasanaṁ gata'nti.
30. kinnu kāyena vācāya manasā dukkaṭaṁ kataṁ,
kissa kammavipākena puttamaṁsāni khādasī'ti.
[pts page 006] [\q 6/]
31. sapatti me gambhini āsi tassā pāpaṁ acetayiṁ,
sāhaṁ paduṭṭhamanasā akariṁ gabbhapātanaṁ.
32. tassā dvemāsiko gabbho lohitaññeva pagghari,
tadassā mātā kupitā mayhaṁ ñātī samanayi.
33. sapathañca maṁ kāresi paribhāsāpayī ca maṁ,
sāhaṁ ghorañca sapathaṁ musāvādaṁ abhāsisaṁ:
puttamaṁsāni khādāmi sace taṁ pakataṁ mayā.
34. tassa kammassa vipākena musāvādassa cūbhayaṁ,
puttamaṁsāni khādāmi pubbalohitamakkhitā'ti.
pañcaputtakhādakapetavatthu chaṭṭhamaṁ.
1. 7
35. naggā dubbaṇṇarūpāsi duggandhā pūti vāyasi,
makkhikāparikiṇṇāva kā nu tvaṁ idha tiṭṭhasī?'ti.
1. khuddāya - katthaci.
[bjt page 10] [\x 10/]
36. ahaṁ bhadante petīmhi duggatā yamalokikā,
pāpakammaṁ karitvāna petalokamito gatā.
37. kālena satta puttāna sāyaṁ satta punāpare,
vijāyitvāna khādāmi tepi nā honti me alaṁ.
38. pariḍayhati dhūmāyati khudāya hadayaṁ mama,
nibbutiṁ nādhigacchāmi aggidaḍḍheva ātape'ti.
39. ninnu kāyena vācāya manasā dukkaṭaṁ kataṁ,
kissa kammavipākena puttamaṁsāni khādasī?ti.
40. ahū mayhaṁ dupe puttā ubho sampannayobbanā,
sāhaṁ puttaba lupetā sāmikaṁ atimaññisaṁ.
41. tato me sāmiko kuddho sapattiṁ aññamānayī,
sā ca gabbhaṁ alabhittha tassā pāpaṁ acetayiṁ.
42. sāhaṁ paduṭṭhamanasā akariṁ gabbhapātanaṁ,
tassā temāsiko gabbho pūtilohitako pati.
43. tadassā mātā kupitā mayhaṁ ñātī samānayi,
sapathañca maṁ kāresi paribhāsāpayī ca maṁ.
44. sāhaṁ ghorañca sapathaṁ musāvādaṁ abhāsisaṁ,
puttamaṁsāni khādāmi sace taṁ pakataṁ mayā.
[pts page 007] [\q 7/]
45. tassa kammassa vipākena musāvādassa cūbhayaṁ,
puttamaṁsāni khādāmi pubbalohitamakkhitā'ti.
sattaputtakhādakapetavatthu sattamaṁ.
1. 8
46. kinnu ummattarūpova lāyitvā haritaṁ tiṇaṁ.
khāda khādati lapasi gatasattaṁ jaraggavaṁ.
47. na bhi annena pānena mato goṇo samuṭṭhahe,
tvaṁsi bālo ca dummedho yathā tañño ca dummatī'ti.
[bjt page 12] [\x 12/]
48. ime pādā idaṁ sīsaṁ ayaṁ kāyo savāladhī.
nettā tatheva tiṭṭhanti ayaṁ goṇo samuṭṭhahe.
49. nāyyakassa hatthapādā kāyo sīsañca dissati.
rudaṁ mattikathūpasmiṁ na nu tvaññeva dummati'ti.
50. ādittaṁ vata maṁ santaṁ ghatasittaṁva pāvakaṁ,
vārinā viya osiñcaṁ sabbaṁ nibbāpaye daraṁ.
51. abbūḷhaṁ vata me sallaṁ sokaṁ hadayanissitaṁ,
yo me sokaparetassa pitusokaṁ apānudi.
52. svāhaṁ abbūḷhasallosmi sītibhūtosmi nibbuto,
na socāmi na rodāmi tava sutvāna māṇava.
53. evaṁ karonti sappaññā ye honti anukammapakā,
vinivattayanti sokamhā sujāto pitaraṁ yathā'ti.
goṇapetavatthu aṭṭhamaṁ.
1. 9
54. gūthañca muttaṁ ruhirañca pubbaṁ
paribhūñjati kissa2 ayaṁ vipāko,
ayannu kiṁ kammakāsi nārī
yā sabbadā lohitapubbabhakkhā.
55. navāni vatthāni subhāni ceva
muduni suddhāni ca lomasāni.
dinnāni missā kitakā bhavanti
ayannu kiṁ kammamakāsi nārī'ti.
[pts page 008] [\q 8/]
56. bhariyā mamesā ahū bhadante
adāyikā macchariṇī kadariyā,
sā maṁ dadantaṁ samaṇabrāhmaṇānaṁ
akkosatī paribhāsatī ca.
57. gūthañca muttaṁ ruhirañca pubbaṁ
paribhuñja tvaṁ asuciṁ sabbakālaṁ,
etañca te paralokasmiṁ hotu
vatthā ca te kitakasamā bhavantu, etādisaṁ duccaritaṁ caritvā
idhāgatā cirarattāya khādati'ti.
mahāpesakārapetavatthu navamaṁ.
[bjt page 14] [\x 14/]
1. 10
58. kā nu antovimānasmiṁ tiṭṭhanti nūpanikkhami,
upanikkhamassu bhadde tvaṁ passāma taṁ mahiddhika'nti.
59. aṭṭiyāmi harāyāmi naggā nikkhamituṁ bahi, kesehamhi paṭicchannā puññaṁ me appakaṁ kata'nti.
60. handuttariyaṁ dadāmi te imaṁ dussaṁ nivāsaya
imaṁ dussaṁ nivāsetvā bahi nikkhama sobhane:
upanikkhamassu bhadde tvaṁ passāma taṁ bahiṭṭhita'nti.
61. hatthena hatthe te dinnaṁ na mayhaṁ upakappati,
esetthupāsako saddho sammā sambuddhasāvako.
62. etaṁ acchādayitvāna mama dakkhiṇamādisa,
athāhaṁ sukhitā hessaṁ sabbakāmasami dhinī'ti.
63. taṁ ca te nahāpayitvāna vilimpitvāna1 vāṇijā,
vatthebhacchādayitvāna tassā dakkhiṇamādisuṁ.
64. samantarā nuddiṭṭhe vipāko udapajjatha,
bhojanacchādanapānīyaṁ dakkhiṇāya idaṁ phalaṁ.
65. tato suddhā sucivasanā kāsikuttamadhāriṇī,
hasanti vimānā nikkhami dakkhiṇāya idaṁ phalanti'.
66. sucittarūpaṁ ruciraṁ vimānaṁ te pabhāsati,
devate pucchitācikkha kissa kammassidaṁ phala'nti.
[pts page 009] [\q 9/]
67. bhikkhuno caramānassa doṇinimmajjanaṁ ahaṁ,
adāsiṁ ujubhūtassa vippasantena cetasā
68. tassa kammassa kusalassa vipākaṁ dīghamantaraṁ,
anubhomi vimānasmiṁ tañcedāni parittakaṁ.
69. uddhaṁ catūhi māsehi kālakiriyā bhavissati,
ekantaṁ kaṭukaṁ ghoraṁ nirayaṁ papatissahaṁ.
1. vilimpetvāna - machasaṁ.
[bjt page 16] [\x 16/]
70. catukkaṇṇaṁ catudvāraṁ vibhattaṁ bhāgayo mitaṁ,
ayopākārapariyantaṁ ayasā paṭikujjitaṁ.
71. tassa ayomayā bhūmi jalitā tejasā yutā,
samantā yojanasataṁ pharitvā tiṭṭhati sabbadā.
72. tatthāhaṁ dīghamaddhānaṁ dukkhaṁ vedissaṁ vedanaṁ,
phalañca pāpakammassa tasmā socāmahaṁ bhusa'nti.
khallāṭiyapetavatthu dasamaṁ.
1. 11
73. puratova setena paleti hatthinā
majjhe pana assatarīrathena,
pacchāca kaññā sivikāya niyyati
obhāsayanti dasa sabbaso1 disā.
74. tumhe pana muggarahatthapāṇino
rudammukhā bhinnapabhinnagattā,
manussabhūtā kimakattha pāpaṁ
yenañña maññassa pivātha lohita'nti.
75. puratova yo gacchati kuñjarena
setena nāgena catukkamena,
amhāka putto ahu jeṭṭhako so2
dānāni datvāna sukhī pamodati.
[pts page 010] [\q 10/]
76. yo so majjhe assatarī rathena catubbhi yuttena suvaggitena,
amhāka putto ayu majjhimo so
amaccharī dānapatī virocati.
77. yā sā ca pacchā sivikāya niyyati
nāri sapaññā migamandalocanā,
amhāka dhītā ahu sā kaniṭṭhā
bhāgaḍḍhabhāgena sukhī pamodati.
78. ete ca dānāni adaṁsu pubbe
pasannacittā samaṇabrāhmaṇānaṁ,
mayampana maccharino ahumhā
paribhāsakā samaṇabrāhmaṇānaṁ.
ete padatvā paricārayanti
mayañca sussāma naḷova khitto'ti.
1. sabbato - machasaṁ.
2. ahujeṭṭhaposo - machasaṁ.
[bjt page 18] [\x 18/]
79. kiṁ tumhākaṁ bhojanaṁ kiṁ sayanaṁ
kathaṁsu1 yāpetha supāpadhammino,
pahūtabhogesu anappakesu
sukhaṁ virādhāya2 dukhajja pattā'ti.
80. aññamaññaṁ vadhitvāna pivāma pubbalohitaṁ
bahuṁ pitvā na dhātā homa nacchādimbhase mayaṁ.
81. icceva vaccā paridevayanti
adāyakā pecca yamassa ṭhāyino,
ye te vidhitvā3 adhigamma bhoge
na bhuñjare nāpi karonti puññaṁ.
82. te khuppipāsūpagatā parattha
petā ciraṁ jhāyare ḍayhamānā,
kammāni katvāna dukhudrayāni
anubhonti dukkhaṁ kaṭukapphalāni.
[pts page 011] [\q 11/]
83. ittaraṁ hi dhanaṁ dhaññaṁ ittaraṁ idha jīvitaṁ,
ittaraṁ ittarato ñatvā dīpaṁ kayirātha paṇḍito.
84. ye te evaṁ pajānanti narā dhammassa kovidā
te dāne nappamajjanti sutvā arahataṁ vaco'ti.
nāgapetavatthu ekādasamaṁ.
1. 12
85. uragova vacaṁ jiṇṇaṁ hitvā gacchati saṁtanuṁ,
evaṁ sarīre nibbhoge pete kālakate sati.
86. anavahito5 tato āga nānuññato ito gato,
yathāgato tathāgato kā tattha paridevanā.
1. kathañca - machasaṁ.
2. cirāgāya - syā.
3. vidicca - machasaṁ.
4. evaṁ na socāmi - machasaṁ.
5. anabbhito - machasaṁ.
[bjt page 20] [\x 20/]
88. ḍayhamāno na jānāti ñātīnaṁ paridevitaṁ,
tasmā etaṁ na rodāmi gato so tassa yā gatī'ti.
89. sace rode kisā assaṁ tattha me kiṁ phalaṁ siyā,
√ātimittasubhajjānaṁ bhiyyo no aratī siyā.
90. ḍayhamāno na jānāti ñātīnaṁ paridevitaṁ
tasmā etaṁ na rodāmi gato so tassa yā gatī'ti.
91. yathāpi dārako candaṁ gacchantamanurodati,
evaṁ sampadamevetaṁ yo petamanusocati.
92. ḍayhamāno na jānāti ñātīnaṁ paridevitaṁ,
tasmā etaṁ na rodāmi gato so tassa yā gatī'ti.
93. yathāpi brahme udakumbho bhinno appaṭisandhiyo,
evaṁ sampadamevetaṁ yo petamanusocati.
94. ḍayhamāno na jānāti ñātinaṁ paridevitaṁ,
tasmā etaṁ na rodāmi gato so tassa yā gatī'ti.
uragapetavatthu dvādasamaṁ.
uragavaggo paṭhamo niṭṭhito.
tassuddānaṁ: -
khettañca sūkaraṁ pūti piṭṭhañcāpi tirokuḍḍaṁ,
pañcāpi sattaputtañca goṇañca pesakārakaṁ,
tathā khallāṭiyaṁ nāgaṁ uragañceva dvādasatāti.
[k-7-02]
[bjt page 22] [\x 22/]
2. umbarī vaggo
2. 1
[pts page 012] [\q 12/]
95. naggā dubbaṇṇarūpāsi kisā dhamanisanthatā,
upphāsulike kisike kā nu tvaṁ idha tiṭṭhasī'?ti.
96. ahaṁ bhadante petīmhi duggatā yamalokikā,
pāpakammaṁ karitvāna petalokamito gatā'ti.
97. kinnu bhadante petīmhi duggatā yamalokikā,
kissa kammavipākena petalokamito gatā?'ti.
98. anukampakā mayhaṁ nāhesuṁ bhante
pitā ca mātā athavāpi ñātakā, ye maṁ niyojeyyuṁ dadāhi dānaṁ
pasannacittā samaṇabrāhmaṇānaṁ.
99. ito ahaṁ vassa satāni pañca
yaṁ evarūpā vicarāmi naggā,
khudāya taṇhāya ca khajjamānā
pāpassa kammassa phalaṁ mamedaṁ.
100. vandāmi taṁ ayya pasannacittā
anukampa maṁ dhīra1 mahānubhāva,
datvā ca me ādissa yaṁ hi kiñci
mocehi maṁ duggatiyā bhadanteti.
101. sādhūti so paṭisasutvā sāriputtonukampako,
bhikkhunaṁ ālopaṁ datvā pāṇimattañca celakaṁ:
thālakassa ca pānīyaṁ tassā dakkhiṇamādisi.
102. samanantarānuddiṭṭhe vipāko udapajjatha, 2
bhojanacchādanapānīyaṁ dakkhiṇāya idaṁ phalaṁ.
103. tato suddhā sucivasanā kāsikuttamadhāriṇi,
vicittavatthābharaṇā sāriputtamupasaṅkamī'ti.
104. abhikkantena vaṇṇena yā tvaṁ tiṭṭhasi devate,
obhāsentī disā sabbā osadhī viya tārakā.
1. vīra - machasaṁ.
2. uppajjatha - sīmu [ii]
[bjt page 24] [\x 24/]
[pts page 013] [\q 13/]
105. kena te tādiso vaṇṇo kena te idhamijjhati,
uppajjanti ca te bhogā ye keci manaso piyā?.
106. pucchāmi taṁ devi mahānubhāve
manussabhātā kimakāsi puññaṁ,
kenāsi evaṁ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatī'?ti
107. uppaṇḍuki kisaṁ chātaṁ naggaṁ āpatitacchaviṁ1
muni kāruṇiko loke taṁ mamaddakkhi dukkhitaṁ.
108. bhikkhūnaṁ ālopaṁ datvā pāṇimattañca colakaṁ,
thālakassa ca pānīyaṁ mama dakkhiṇamādisi.
109. āpopassa phalaṁ passa bhattaṁ vassasataṁ dasa,
bhuñjāmi kāmakāminī anekarasabyañjanaṁ
110. pāṇimattassa colassa vipākaṁ passa yādisaṁ,
yāvatā nandarājassa vijitasmiṁ paṭicchadā.
111. tato bahutarā bhante vatthānacchādanāni me,
koseyyakambalīyāni khomakappāsikāni ca,
112. vipalā ca mahagghā ca tepākāseva lambare,
sāhaṁ taṁ paridahāmi yaṁ yaṁ hi manaso piyaṁ,
113. thālakassa ca pānīyaṁ vipākaṁ passa yādisaṁ,
gambhirā caturassā ca pokkharañño sunimmitā.
114. sātodakā2 suppatitthā natā appaṭigandhiyā,
padumuppalasañchannā vārikiñjakkhapūritā.
115. sāhaṁ ramāmi kīḷāmi modāmi akutobhayā,
muniṁ kāruṇikaṁ loke bhante vanditumāgatā'ti.
saṁsāramocakapetavatthu paṭhamaṁ.
1. samapatitacchavī - machasaṁ.
2. setodakā - sīmu.
[bjt page 26] [\x 26/]
2. 2
116. naggā dubbaṇṇarūpisi kisā dhamanisanthatā,
upphāsulike kisike kā nu tvaṁ idha tiṭṭhasī'ti.
117. ahaṁ te sakiyā mātā pubbe aññāsu jātisu,
uppannā pettivisayaṁ khuppipāsasampapitā.
[pts page 014] [\q 14/]
118. chaḍḍitaṁ khipitaṁ khelaṁ siṅghāṇikaṁ silesumaṁ,
vasañca ḍayhamānānaṁ vijātānañca lohitaṁ.
119. vaṇitānañca yaṁ ghānasīsacchinnāna lohitaṁ
khudāparetā bhuñjāmi itthipurisanissitaṁ.
120. pubbalohitabhakkhāyasmi1 pasūnaṁ mānusāna ca,
alenā anagārā ca nīlamañca parāyanā.
121. dehi puttaka me dānaṁ datvāna uddisāhi2 me,
appeva nāma muñceyyaṁ pubbalohitabhojanā.
122. mātuyā vacanaṁ sutvā upatissonukampako,
āmantayī moggallānaṁ anuruddhañca kappinaṁ.
123. catasso kuṭiyo katvā saṅghe cātuddise adā,
kuṭiyo annapānañca mātu dakkhiṇamādisi.
124. samanantarānuddiṭṭhe vipāko udapajjatha,
bhojanaṁ pānīyaṁ vatthaṁ dakkhiṇāya idaṁ phalaṁ.
125. tato suddhā sucivasanā kāsikuttamadhāriṇī,
vicittavatthābharaṇā kolitaṁ upasaṅkami.
126. abhikkantena vaṇṇena yā tvaṁ tiṭṭhasi devate,
obhāsenti disā sabbā osadhī viya tārakā.
127. kena te tādiso vaṇṇo kena te idhamijjhati,
uppajjanti ca te bhogā ye keci manaso piyā.
1. pubbalohitaṁ bhakkhāmi - machasaṁ.
2. anavādisāhi - machasaṁ.
[bjt page 28] [\x 28/]
128. pucchāmi taṁ devi mahānubhāve
manussabhūtā kimakāsi puññaṁ:
kenāsi evaṁ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsati.
129. sāriputtassahaṁ mātā pubbe aññāsu jātiyā,
uppannā pettivisayaṁ khuppipāsasamappitā.
130. chaḍḍitaṁ khipitaṁ khelaṁ siṅghāṇikaṁ silesumaṁ,
vasañca ḍayhamānānaṁ vijātānañca lohitaṁ.
131. vaṇitānañca yaṁ ghānasīsacchinnāna lohitaṁ,
khudāparetā bhuñjāmi itthipurisanissitaṁ.
132. pubbalohitabhakkhāsmi pasūnaṁ mānusāna ca,
alenā anagārā ca nīlamañca parāyanā.
133. sāriputtassa dānena modāmi akutobhayā,
muniṁ kāruṇikaṁ loke bhante vanditumāgatā'ti.
sāriputtattherassa mātupetavatthu dutiyaṁ.
2. 3
134. naggā dubbaṇṇarūpāsi kisā dhamani santhatā,
upphāsulike kisike kā nu tvaṁ idha tiṭṭhasi?.
135. ahaṁ mattā tuvaṁ tissā sapatti te pure ahuṁ,
pāpakammaṁ karitvāna petalokamito gatāti.
136. kinnu kāyena vācāya manasā dukkaṭaṁ kataṁ,
kissa kammavipākena petalokamito gatā?.
137. caṇḍī ca pharusā cāsiṁ issukī maccharī saṭhā, 1
tāhaṁ duruttaṁ vatvāna petalokamito gatā.
1. saṭhī - sīmu [ii]
[bjt page 030] [\x 30/]
[pts page 015] [\q 15/]
138. sabbaṁ1 ahampi jānāmi yathā tvaṁ caṇḍikā ahu,
aññañca kho taṁ pucchāmi kenāsi paṁsukuṇṭhitā2.
139. sīsaṁ nahātā tvaṁ āsi sucīvatthā alaṅkatā,
ahañca kho taṁ adhimattaṁ samalaṅkatatarā tayā.
140. tassā me pekkhamānāya sāmikena samantayi,
tato me issā vipulā kodho me samajāyatha.
141. tato paṁsuṁ gahetvāna paṁsunā taṁ hi okiriṁ,
tassa kammavipākena tenamhi paṁsukuṇṭhitā.
142. sabbaṁ ahampi jānāmi paṁsunā maṁ tvamokiri,
aññañca kho taṁ pucchāmi kena khajjasi kacchuyā.
143. bhesajjahāri ubhayo vanantaṁ agamimbhase,
tvañca bhesajjamāhari ahañca kapikacchuno.
144. tassā tyājānamānāya seyyaṁ tyāhaṁ samokiriṁ,
tassa kammavipākena tena khajjāmi kacchuyā.
145. sabbaṁ ahampi jānāmi seyyaṁ me tvaṁ samokiri,
aññañca kho taṁ pucchāmi kenāsi naggiyā tuvaṁ.
146. sahāyāna samayo āsi ñātinaṁ samitī ahu,
tvañca āmantitā āsi sasāminī no ca kho ahaṁ.
147. tassā tyājānamānāya dussantyāhaṁ apānudiṁ,
tassa kammavipākena tenamhi naggiyā ahaṁ.
1. saccaṁ - machasaṁ.
2. kuṭṭhitā - sīmu [i]
[bjt page 032] [\x 32/]
148. sabbaṁ1 ahampi jānāmi dussaṁ me tvaṁ apānudi,
aññañca kho taṁ pucchāmi kenāsi gūthagandhinī.
149. tava gandhañca mālañca paccagghañca vilepanaṁ.
gūthakūpe atāresiṁ taṁ pāpaṁ pakataṁ mayā:
tassa kammavipākena tenamhi gūthagandhini.
150. sabbaṁ ahampi jānāmi naṁ pāpaṁ pakataṁ tayā,
aññañca kho taṁ pucchāmi kenāsi duggatā tuvaṁ.
151. ubhinnaṁ samakaṁ āsi yaṁ gebhe vijjate dhanaṁ,
santesu deyyadhammesu dipaṁ nākāsimattano,
tassa kammavipākena tenamhi duggatā ahaṁ.
[pts page 016] [\q 16/]
152. tadeva maṁ tvaṁ avaca pāpakammaṁ nisevasi
na hi pāpehi kammehi sulabhā hoti suggati.
153. vāmato tvaṁ maṁ paccesi athopi maṁ usuyyasi
passa pāpānaṁ kammānaṁ vipāko hoti yādiso.
154. te gharadāsiyo āsuṁ tānevāharaṇāni me,
te caññe parivārentī na bhogā honti sassatā.
155. idāni bhūtassa pitā āpaṇā gehamehīti,
appeva te dade kiñci mā su tāva ito agā.
156. naggā dubbaṇṇarūpāmhi kisā dhamanisanthatā,
kopīnametaṁ itthinaṁ mā maṁ bhūtapitāddasa,
157. handa kiṁ tāhaṁ dammi kiṁ vā ca te karomyahaṁ,
yena tvaṁ sukhitā assa sabbakāmasamiddhinī.
1. saccaṁ - machasaṁ.
[bjt page 34] [\x 34/]
158. cattāro bhikkhu saṅghato cattāro puna puggalā.
aṭṭha bhikkhū bhojayitvā mama dakkhiṇamādisa,
tadāhaṁ sukhitā hessaṁ sabbakāmasmiddhinī.
159. sādhūti sā paṭissutvā bhojayitvāṭṭha bhikkhavo,
vatthehacchādayitvāna tassā dakkhiṇamādisi.
160. samanantarānuddiṭṭhe vipāko udapajjatha,
bhojanacchādanapānīyaṁ dakkhiṇāyā idaṁ phalaṁ
161. tato suddhā sucivasanā kāsikuttamadhāriṇī,
vicittavatthābharaṇā sapattiṁ upasaṅkami.
162. abhikkantena vaṇṇena yā tvaṁ tiṭṭhasi devate,
obhāsenti disā sabbā osadhī viya tārakā.
163. kena te tādiso vaṇṇo kena te idhamijjhati
uppajjanti ca te bhogā ye keci manaso piyā.
164. pucchāmi taṁ devi mahānubhāve
manussabhūtā kimakāsi puññaṁ,
kenāsi evaṁ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatī?ti.
165. ahaṁ mattā tuvaṁ tissā sapatti te pure ahuṁ,
pāpakammaṁ karitvāna petalokamito gatā.
166. tava dānena dinnena modāmi akuto bhayā,
ciraṁ jīvāhi bhagini saha sabbehi ñātibhi.
167. asokaṁ virajaṁ ṭhānaṁ āvāsaṁ vasavattinaṁ,
idha dhammaṁ caritvāna dānaṁ datvāna sobhane.
vineyya maccheramalaṁ samūlaṁ,
aninditā saggamupehi ṭhānanti.
mattāpetavatthu tatiyaṁ.
[bjt page 36] [\x 36/]
2. 4
[pts page 017] [\q 17/]
168 kāḷī dubbaṇṇarūpāsi pharusā bhīrudassanā,
piṅgalāsi kaḷārāsi na taṁ maññāmi mānusinti.
169. ahaṁ nandā nandasena1 bhariyā te pure ahuṁ,
pāpakammaṁ karitvāna petalokamito gatāti.
170. kinnu kāyena vācāya manasā dukkaṭaṁ kataṁ,
kissa kammavipākena petalokamito gatā.
171. caṇḍī pharusavācā ca tayi cāsiṁ agāravā, 2
tāhaṁ duruttaṁ vatvāna petalokamito gatā.
172. handuttariyaṁ dadāmi te imaṁ dussaṁ nivāsaya,
imaṁ dussaṁ nivāsetvā ehi nessāmi taṁ gharaṁ.
173. vatthañca annapānañca lacchasi tvaṁ gharaṁ gatā,
putte ca te pasasissasi sunisāyo ca dakkhasi.
174. hatthena hatthe te dinnaṁ na mayhaṁ upakappati,
bhikkhu ca sīlasampanne vitarāge bahussute.
175. tappehi annapānena mama dakkhiṇamādisa,
tadāhaṁ sukhitā hessaṁ sabbakāmasamiddhinī.
176. sādhūti so paṭissutvā dānaṁ vipulamākiri,
annaṁ pānaṁ khādanīyaṁ vatthasenāsanāni ca.
177. chattaṁ gandhañca mālañca vividhā ca upāgatā,
bhikkhū ca sīlasampanne vītarāge bahussute:
tappetvā annapānena tassā dakkhiṇamādisi.
178. samanantarānuddiṭṭhe vipāko udapajjatha,
bhojanacchādanapānīyaṁ dakkhiṇāya idaṁ phalaṁ.
179. tato suddhā suvivasanā kāsikuttamadhāriṇī,
vicittavatthābharaṇā sāmikaṁ upasaṅkami.
1. nandisena - machasaṁ.
2. caṇḍi ca pharusā cāsiṁ tayi cāpi agāravā - machasaṁ.
[bjt page 38] [\x 38/]
180. abhikkannena vaṇṇena yā tvaṁ tiṭṭhasi devate,
obhāsenti disā sabbā osadhī viya tārakā.
181. kena te tādiso vaṇṇo kena te idhamijjhati,
uppajjanti ca te bhogā ye keci manaso piyā.
182. puccāmi taṁ devi mahānubhāve
manussabhūtā kimakāsi puññaṁ,
kenāsi evaṁ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatīti.
183. ahaṁ nandā nandasena1 hariyā te pure ahuṁ,
pāpakammaṁ karitvāna petalokamito gatā.
184. tava dinnena dānena modāmi akuto bhayā,
ciraṁ jīvāhi2 gahapati saha sabbehi ñātībhi.
185. asokaṁ virajaṁ ṭhānaṁ āvāsaṁ vasavattinaṁ,
idha dhammaṁ caritvāna dānaṁ datvāna gahapati.
vineyya maccheramalaṁ samūlaṁ,
anindito saggamupehi ṭhāna'nti
[pts page 018] [\q 18/]
nandāpetavatthu catutthaṁ.
2. 5
186. alaṅkato maṭṭakuṇḍalī
mālādhārī3 haricandanussado,
bāhā paggayha kandasi
vanamajjhe kiṁ dukkhito tuvanti?
187. sovaṇṇamayo pabhassaro
uppanno rathapañjaro mama,
tassa cakkayugaṁ na vindāmi
tena dukkhena jahissaṁ4 jīvitanti.
188. sovaṇṇamayaṁ maṇimayaṁ
lohitaṅkamayaṁ atha rūpiyāmayaṁ,
ācikkha me bhaddamāṇava
cakkayugaṁ paṭilābhayāmi teti.
1. nandisena - machasaṁ.
2. jīva - sīmu, machasaṁ.
3. mālābhāri - machasaṁ.
4. jahāmi - dha, a, machasaṁ.
189. so māṇavo tassa pāvadi
candasuriyā ubhayettha dissare,
sovaṇṇamayo ratho mama
tena cakkayugena sobhatiti.
190. bālo kho tvamasi māṇava
yo tvaṁ patthayase apatthiyaṁ,
maññāmi tuvaṁ marissasi
na hi tvaṁ lacchasi candasuriyeti.
191. gamanāgamanampi dissati
vaṇṇadhātu ubhayettha vīthiyo,
peto pana kālakato na dissati
konidha kandataṁ bālyataroti.
192. saccaṁ kho vadesi māṇava ahameva kandataṁ bālyataro
candaṁ viya dārako rudaṁ
petaṁ kālakatābhipatthayaṁ.
193. ādittaṁ vata maṁ santaṁ ghatasittaṁva pāvakaṁ,
vārinā viya osiñcaṁ sabbaṁ nibbāpaye daraṁ.
194. abbahī vata me sallaṁ sokaṁ hadayanissītaṁ,
yo me sokaparetassa puttasokaṁ apānudi.
195. svāhaṁ abbūḷhasallosmi sītibhūtosmi nibbuto,
na socāmi na rodāmi tava sutvāna māṇava.
196. devatānusi gandhabbo ādu sakko purindado,
ko vā tvaṁ kassa vā putto kathaṁ jānemu taṁ mayaṁ
197. yañca kandasi yañca rodasi
puttaṁ āḷāhane sayaṁ dahitvā,
svāhaṁ kusalaṁ karitvā kammaṁ
tidāsānaṁ sahavyataṁ patto.
198. appaṁ vā bahuṁ vā nāddasāma1
dānaṁ dadantassa sake agāre,
uposathakammaṁ vā tādisaṁ
kena kammena gātosi devalokanti.
1. nāddasaṁ - dha.
[bjt page 42] [\x 42/]
199. ābādhikohaṁ dukkhito bāḷhagilāno1
āturarūpomhi sake nivesane,
buddhaṁ vigatarajaṁ vitiṇṇakaṅkhaṁ
addakkhiṁ sugataṁ anomapaññaṁ.
200. svāhaṁ muditamano pasannacitto
añjaliṁ akariṁ tathāgatassa,
tāhaṁ kusalaṁ karitvā kammaṁ
tidasānaṁ sahavyataṁ patto.
201. acchariyaṁ vata abbhūtaṁ
añjalikammassa ayamīdiso vipāko,
ahampi muditamano pasannacitto
ajjeva buddhaṁ saraṇaṁ vajāmi.
202. ajjeva buddhaṁ saraṇaṁ vajāhi
dhammañca saṅghañca pasannacitto,
tatheva sikkhāya padāsi pasañca
akhaṇḍaphullāni samādiyassū.
203. pāṇātipātā viramassu khippaṁ
loke adinnaṁ parivajjayassu,
amajjapo mā ca musā bhaṇāhi
sakena dārena ca hohi tuṭṭho.
204. atthakāmosi me yakkha hitakāmosi devate,
karomi tuyhaṁ vacanaṁ tvaṁsi ācariyo mama.
205. upemi saraṇaṁ buddhaṁ dhammañcāpi anuttaraṁ,
saṅghañca naradevassa gacchāmi saraṇaṁ ahaṁ.
206. pāṇātipātā viramāmi khippaṁ
loke adinnaṁ parivajjayāmi
amajjapo no ca musā bhaṇāmi
sakena dārena ca homi tuṭṭhoti.
maṭṭakuṇḍalīpetavatthu pañcamaṁ.
2. 6
207. uṭṭhehi kaṇha kiṁ sesi ko attho supanena te,
yo ca tuyhaṁ sako bhātā bhadayaṁ cakkhuñca dakkhiṇaṁ,
tassa vātā balīyanti sasaṁ jappati kesava,
1. gilāno - machasaṁ.
[bjt page 44] [\x 44/]
208. tassa taṁ vacanaṁ sutvā rohiṇeyyassa kesavo
taramānarūpo uṭṭhāsi bhātusokena aṭṭito.
209. kinnu ummattarūpova kevalaṁ dvārakaṁ imaṁ,
saso sasoti lapasi kīdisaṁ sasamicchasi.
210. sovaṇṇamayaṁ maṇimayaṁ lohamayaṁ atha rūpiyāmayaṁ, 1
saṅkhasilāpavāḷamayaṁ kārayissāmi te sasaṁ.
211. santi aññepi sasakā araññe vanagocarā, 2
tepi te ānayissāma kīdisaṁ sasamicchasi.
212. nāhamete sase icche ye sasā paṭhavinissitā3
candato sasamicchāmi taṁ me āhara kesava.
213. so nūna madhuraṁ ñāti jīvitaṁ vijahissasi,
apatthayaṁ patthayasi candato sasamicchasi.
[pts page 019] [\q 19/]
214. evañce kaṇha jānāsi yathaññamanusāsasi,
kasmā pure mataṁ puttaṁ ajjāpi anusocasi.
215. ye na labbhā manussena amanussena vā pana,
jāto me mā marī putto kuto labbhā alabbhiyaṁ,
216. na mantā mūlabhesajjā osadhehi dhanena vā,
sakkā ānayituṁ kaṇha yaṁ petamanusocasi.
217. mahaddhanā mahābhogā raṭṭhavantopi khattiyā,
pahūtadhanadhaññā ye tepi no ajarāmarā.
218. khattiyā brāhmaṇā vessā suddā caṇḍālapukkusā,
ete caññe ca jātiyā tepi no ajāmarā.
219. ye mantaṁ parivattenti chaḷaṅgaṁ brahmacintitaṁ
ete caññe ca jātiyā tepi no ajarāmarā.
1. rūpiyamayaṁ - machasaṁ.
2. araññavanagocarā - machasaṁ.
3. paṭhavissitā - sīmu.
[bjt page 46] [\x 46/]
220. isayo vāpi ye santā saññatattā tapassino,
sarīraṁ tepi kālena vijahanti tapassino.
221. bhāvitattā arahanto katakiccā anāsavā,
nikkhipanti imaṁ dehaṁ puññapāpaparikkhayā.
222. ādittaṁ vata maṁ santaṁ ghatasittaṁva pāvakaṁ,
vārinā viya osiñcaṁ sabbaṁ nibbāpaye daraṁ.
223. abbūḷhaṁ vata me sallaṁ sokaṁ hadayanissitaṁ,
yo me sokaparetassa puttasokaṁ apānudi.
224. svāhaṁ abbūḷhasallosmi sītibhūtosmi nibbuto,
na socāmi na rodāmi tava sutvāna bhātika1.
225. evaṁ karonti sappaññā ye honti anukampakā,
vinivattayanti sokamhā ghato jeṭṭhaṁva bhātaraṁ,
226. yassa etādisā honti amaccā paricārakā,
subhāsitena anventi ghato jeṭṭhaṁva bhātaranti.
kaṇhapetavatthu chaṭṭhaṁ.
2. 7
[pts page 020] [\q 20/]
227. naggo dubbaṇṇarūposi kiso dhamani santhato,
upphāsuliko kisiko ko nu tvampi mārisa.
228. ahaṁ bhadante petomhi duggato yamalokiko,
pāpakammaṁ karitvāna petalokamito gato
229. kinnu kāyena vācāya manasā dukkaṭaṁ kataṁ
kissa kammavipākena petalokamito gato.
1. bhāsitaṁ - sī.
[bjt page 48] [\x 48/]
230. nagaraṁ atthi dasannānaṁ erakacchantivissutaṁ,
tattha seṭṭhi pure āsiṁ dhanapāloti maṁ viduṁ.
231. asīti sakaṭavāhānaṁ hiraññassa ahosi me,
pahūtaṁ me jātarūpaṁ muttā veḷuriyā bahū.
232. tāva mahaddhanassāpi na me dātuṁ piyaṁ ahu,
pidahitvā dvāraṁ bhuñjāmi mā maṁ yācanakāddasuṁ.
233. assaddho maccharī cāsiṁ kadariyo paribhāsako,
dadantānaṁ karontānaṁ vārayissaṁ bahujjanaṁ.
234. vipāko natthi dānassa saññamassa kuto phalaṁ,
pokkharaññodapānā ārāmāni ca ropite.