-
Notifications
You must be signed in to change notification settings - Fork 2
/
Copy path19-Anguttara-2.txt
6039 lines (3431 loc) · 583 KB
/
19-Anguttara-2.txt
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51
52
53
54
55
56
57
58
59
60
61
62
63
64
65
66
67
68
69
70
71
72
73
74
75
76
77
78
79
80
81
82
83
84
85
86
87
88
89
90
91
92
93
94
95
96
97
98
99
100
101
102
103
104
105
106
107
108
109
110
111
112
113
114
115
116
117
118
119
120
121
122
123
124
125
126
127
128
129
130
131
132
133
134
135
136
137
138
139
140
141
142
143
144
145
146
147
148
149
150
151
152
153
154
155
156
157
158
159
160
161
162
163
164
165
166
167
168
169
170
171
172
173
174
175
176
177
178
179
180
181
182
183
184
185
186
187
188
189
190
191
192
193
194
195
196
197
198
199
200
201
202
203
204
205
206
207
208
209
210
211
212
213
214
215
216
217
218
219
220
221
222
223
224
225
226
227
228
229
230
231
232
233
234
235
236
237
238
239
240
241
242
243
244
245
246
247
248
249
250
251
252
253
254
255
256
257
258
259
260
261
262
263
264
265
266
267
268
269
270
271
272
273
274
275
276
277
278
279
280
281
282
283
284
285
286
287
288
289
290
291
292
293
294
295
296
297
298
299
300
301
302
303
304
305
306
307
308
309
310
311
312
313
314
315
316
317
318
319
320
321
322
323
324
325
326
327
328
329
330
331
332
333
334
335
336
337
338
339
340
341
342
343
344
345
346
347
348
349
350
351
352
353
354
355
356
357
358
359
360
361
362
363
364
365
366
367
368
369
370
371
372
373
374
375
376
377
378
379
380
381
382
383
384
385
386
387
388
389
390
391
392
393
394
395
396
397
398
399
400
401
402
403
404
405
406
407
408
409
410
411
412
413
414
415
416
417
418
419
420
421
422
423
424
425
426
427
428
429
430
431
432
433
434
435
436
437
438
439
440
441
442
443
444
445
446
447
448
449
450
451
452
453
454
455
456
457
458
459
460
461
462
463
464
465
466
467
468
469
470
471
472
473
474
475
476
477
478
479
480
481
482
483
484
485
486
487
488
489
490
491
492
493
494
495
496
497
498
499
500
501
502
503
504
505
506
507
508
509
510
511
512
513
514
515
516
517
518
519
520
521
522
523
524
525
526
527
528
529
530
531
532
533
534
535
536
537
538
539
540
541
542
543
544
545
546
547
548
549
550
551
552
553
554
555
556
557
558
559
560
561
562
563
564
565
566
567
568
569
570
571
572
573
574
575
576
577
578
579
580
581
582
583
584
585
586
587
588
589
590
591
592
593
594
595
596
597
598
599
600
601
602
603
604
605
606
607
608
609
610
611
612
613
614
615
616
617
618
619
620
621
622
623
624
625
626
627
628
629
630
631
632
633
634
635
636
637
638
639
640
641
642
643
644
645
646
647
648
649
650
651
652
653
654
655
656
657
658
659
660
661
662
663
664
665
666
667
668
669
670
671
672
673
674
675
676
677
678
679
680
681
682
683
684
685
686
687
688
689
690
691
692
693
694
695
696
697
698
699
700
701
702
703
704
705
706
707
708
709
710
711
712
713
714
715
716
717
718
719
720
721
722
723
724
725
726
727
728
729
730
731
732
733
734
735
736
737
738
739
740
741
742
743
744
745
746
747
748
749
750
751
752
753
754
755
756
757
758
759
760
761
762
763
764
765
766
767
768
769
770
771
772
773
774
775
776
777
778
779
780
781
782
783
784
785
786
787
788
789
790
791
792
793
794
795
796
797
798
799
800
801
802
803
804
805
806
807
808
809
810
811
812
813
814
815
816
817
818
819
820
821
822
823
824
825
826
827
828
829
830
831
832
833
834
835
836
837
838
839
840
841
842
843
844
845
846
847
848
849
850
851
852
853
854
855
856
857
858
859
860
861
862
863
864
865
866
867
868
869
870
871
872
873
874
875
876
877
878
879
880
881
882
883
884
885
886
887
888
889
890
891
892
893
894
895
896
897
898
899
900
901
902
903
904
905
906
907
908
909
910
911
912
913
914
915
916
917
918
919
920
921
922
923
924
925
926
927
928
929
930
931
932
933
934
935
936
937
938
939
940
941
942
943
944
945
946
947
948
949
950
951
952
953
954
955
956
957
958
959
960
961
962
963
964
965
966
967
968
969
970
971
972
973
974
975
976
977
978
979
980
981
982
983
984
985
986
987
988
989
990
991
992
993
994
995
996
997
998
999
1000
an ii_utf8
[bjt vol a - 2] [\z a /] [\w ii /]
[bjt page 002] [\x 2/]
[pts vol a - 2] [\z a /] [\f ii /]
[pts page 001] [\q 1/]
suttantapiṭake
aṅguttaranikāyo
dutiyo bhāgo
catukkanipāto
1. paṭhamo paṇṇāsako
1. bhaṇḍagāmavaggo
namo tassa bhagavato arahato sammāsambuddhasasa.
4. 1. 1. 1.
(anubuddhasuttaṁ)
1. evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā vajjīsu viharati bhaṇḍagāme. tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. bhadanteti te bhikkhū bhagavato paccassosuṁ bhagavā etadavoca:
catunnaṁ bhikkhave dhammānaṁ ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamaṭceva tumhākaṭca. katamesaṁ catunnaṁ?
ariyassa bhikkhave sīlassa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamaṭceva tumhākaṭca.
ariyassa bhikkhave samādhissa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamaṭceva tumhākaṭca.
ariyāya bhikkhave paṭṭāya ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamaṭceva tumhākaṭca.
ariyāya bhikkhave vimuttiyā ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamaṭceva tumhākaṭca.
[bjt page 004] [\x 4/]
tayidaṁ bhikkhave ariyaṁ sīlaṁ anubuddhaṁ paṭividdhaṁ. ariyo samādhi anubuddho paṭividdho. ariyā paṭṭā anubuddhā paṭividdhā. ariyā vimutti anubuddhā paṭividdhā. ucchinnā bhavataṇhā khīṇā bhavanetti. natthi'dāni punabbhavoti.
idamavoca bhagavā. idaṁ vatvā sugato athāparaṁ etadavoca satthā:
[pts page 002] [\q 2/]
1. sīlaṁ samādhi paṭṭā ca vimutti ca anuttarā,
anubuddhā ime dhammā gotamena yasassinā.
2. iti buddho abhiṭṭāya dhammamakkhāsi bhikkhūnaṁ,
dukkhassantakaro satthā cakkhumā parinibbuto'ti.
4. 1. 1. 2.
(papatitasuttaṁ)
(sāvatthinidānaṁ:)
2. catūhi bhikkhave dhammehi asamannāgato imasmā dhammavinayā papatito'ti vuccati. katamehi catūhi?
ariyena bhikkhave sīlena asamannāgato imasmā dhammavinayā papatito'ti vuccati.
ariyena bhikkhave samādhinā asamannāgato imasmā dhammavinayā papatito'ti vuccati.
ariyāya bhikkhave paṭṭāya asamannāgato imasmā dhammavinayā papatito'ti vuccati.
ariyāya bhikkhave vimuttiyā asamannāgato imasmā dhammavinayā papatito'ti vuccati.
imehi kho bhikkhave catūhi dhammehi asamannāgato imasmā dhammavinayā papatito'ti vuccati.
catūhi bhikkhave dhammehi samannāgato imasmā dhammavinayā appapatito'ti1 vuccati. katamehi catūhi?
ariyena bhikkhave sīlena samannāgato imasmā dhammavinayā appapatito'ti vuccati.
ariyena bhikkhave samādhinā samannāgato imasmā dhammavinayā appapatito'ti vuccati.
ariyāya bhikkhave paṭṭāya samannāgato imasmā dhammavinayā appapatito'ti vuccati.
1. apapatito syā. [pts.]
[bjt page 006] [\x 6/]
ariyāya bhikkhave vimuttiyā samannāgato imasmā dhammavinayā appapatito'ti vuccati.
imehi kho bhikkhave catūhi dhammehi samannāgato imasmā dhammavinayā appapatito'ti vuccatīti.
3. cutā patanti patitā giddhā ca punarāgatā,
kataṁ kiccaṁ1 rataṁ rammaṁ sukhenānvāgataṁ sukhaṁ'ti.
4. 1. 1. 3.
(paṭhamakhatasuttaṁ)
3. catūhi bhikkhave dhammehi samannāgato bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati. sāvajjo [pts page 003] [\q 3/] ca hoti sānuvajjo viṭṭūnaṁ. bahuṁ ca apuṭṭaṁ pasavati. katamehi catūhi?
ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṁ bhāsati.
ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṁ bhāsati.
ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṁ upadaṁseti.
ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṁ upadaṁseti.
imehi kho bhikkhave catūhi dhammehi samannāgato bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati. sāvajjo ca hoti sānuvajjo viṭṭūnaṁ. bahuṁ ca apuṭṭaṁ pasavatīti.
catūhi bhikkhave dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati. anavajjo ca hoti ananuvajjo viṭṭūnaṁ. bahuṁ ca puṭṭaṁ pasavati. katamehi catūhi?
anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṁ bhāsati.
anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṁ bhāsati.
anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṁ upadaṁseti.
anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṁ upadaṁseti.
katakiccaṁ
[bjt page 008] [\x 8/]
imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati. anavajjo ca hoti ananuvajjo viṭṭūnaṁ. bahuṁ ca puṭṭaṁ pasavatīti.
4. yo nindiyaṁ pasaṁsati taṁ vā nindati yo pasaṁsiyo,
vicināti mukhena so kaliṁ kalinā tena sukhaṁ na vindati.
5. appamatto ayaṁ kali yo akkhesu dhanaparājayo,
sabbassāpi sahāpi attanā ayameva mahantataro kali
yo sugatesu manaṁ padosaye.
6. sataṁ sahassānaṁ nirabbudānaṁ chattiṁsatiṁ 2 paṭca ca abbudāni,
[pts page 004] [\q 4/] yamariyagarahī 3 nirayaṁ upeti vācaṁ manaṭca paṇidhāya pāpakanti.
4. 1. 1. 4.
(dutiyakhatasuttaṁ)
4. catusu bhikkhave micchā paṭipajjamāno bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati. sāvajjo ca hoti sānuvajjo viṭṭūnaṁ. bahuṁ ca apuṭṭaṁ pasavati. katamesu catusu?
mātari bhikkhave micchā paṭipajjamāno bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati. sāvajjo ca hoti sānuvajjo viṭṭūnaṁ. bahuṁ ca apuṭṭaṁ pasavati.
pitari bhikkhave micchā paṭipajjamāno bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati. sāvajjo ca hoti sānuvajjo viṭṭūnaṁ. bahuṁ ca apuṭṭaṁ pasavati.
tathāgate bhikkhave micchā paṭipajjamāno bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati. sāvajjo ca hoti sānuvajjo viṭṭūnaṁ. bahuṁ ca apuṭṭaṁ pasavati.
tathāgatasāvake bhikkhave micchā paṭipajjamāno bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati. sāvajjo ca hoti sānuvajjo viṭṭūnaṁ. bahuṁ ca apuṭṭaṁ pasavati.
imesu kho bhikkhave catusu micchā paṭipajjamāno bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati. sāvajjo ca hoti sānuvajjo viṭṭūnaṁ. bahuṁ ca apuṭṭaṁ pasavatīti.
1. so sugatesu na manaṁ pasādaye sīmu. 2. chattiṁsati machasaṁ. chattiṁsa ca [pts, 3.] yamariyaṁ garahiya syā.
[bjt page 010] [\x 10/]
catusu bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati. anavajjo ca hoti ananuvajjo viṭṭūnaṁ. bahuṁ ca puṭṭaṁ pasavati. katamesu catusu?
mātari bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati. anavajjo ca hoti ananuvajjo viṭṭūnaṁ. bahuṁ ca puṭṭaṁ pasavati.
pitari bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati. anavajjo ca hoti ananuvajjo viṭṭūnaṁ. bahuṁ ca puṭṭaṁ pasavati.
tathāgate bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati. anavajjo ca hoti ananuvajjo viṭṭūnaṁ. bahuṁ ca puṭṭaṁ pasavati.
tathāgatasāvake bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati. anavajjo ca hoti ananuvajjo viṭṭūnaṁ. bahuṁ ca puṭṭaṁ pasavati.
imesu kho bhikkhave catusu sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati. anavajjo ca hoti ananuvajjo viṭṭūnaṁ. bahuṁ ca puṭṭaṁ pasavatīti.
7. mātari pitari cāpi yo micchā paṭipajjati,
tathāgate ca sambuddhe atha vā tassa sāvake,
bahuṭca so pasavati apuṭṭaṁ tādiso naro.
8. tāya adhammacariyāya mātāpitusu paṇḍitā.
idheva naṁ garahanti peccāpāyaṭca gacchati,
9. mātari pitari cāpi yo sammā paṭipajjati.
tathāgate ca sambuddhe atha vā tassa sāvake,
[pts page 005] [\q 5/] bahuṭca so pasavati puṭṭampi tādiso naro.
10. tāya dhammacariyāya mātāpitusu paṇḍitā,
idha ceva naṁ pasaṁsanti pecca sagge ca modatīti.
[bjt page 012] [\x 12/]
4. 1. 1. 5.
(anusotasuttaṁ)
5. cattāro'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. katame cattāro?
anusotagāmī puggalo, paṭisotagāmī puggalo, ṭhitatto puggalo, tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.
katamo ca bhikkhave anusotagāmī puggalo? idha bhikkhave ekacco puggalo kāme ca paṭisevati, pāpaṭca kammaṁ karoti, ayaṁ vuccati bhikkhave anusotagāmī puggalo.
katamo ca bhikkhave paṭisotagāmī puggalo? idha bhikkhave ekacco puggalo kāme na paṭisevati, pāpaṭca kammaṁ na karoti, sahāpi dukkhena sahāpi domanassena assumukho'pi rudamāno paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ carati. ayaṁ vuccati bhikkhave paṭisotagāmī puggalo.
katamo ca bhikkhave ṭhitatto puggalo? idha bhikkhave ekacco puggalo paṭcannaṁ orambhāgiyānaṁ saṭṭojanānaṁ parikkhayā opapātiko hoti, tattha parinibbāyī anāvattidhammo tasmā lokā. ayaṁ vuccati bhikkhave ṭhitatto puggalo.
katamo ca bhikkhave puggalo tiṇṇo pāragato thale tiṭṭhati brāhmaṇo? [pts page 006] [\q 6/] idha bhikkhave ekacco puggalo āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paṭṭāvimuttiṁ diṭṭheva dhamme sayaṁ abhiṭṭā sacchikatvā upasampajja viharati. ayaṁ vuccati bhikkhave puggalo tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.
ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasminti.
11. ye keci kāmesu asaṭṭatā janā avītarāgā idha kāma bhogino,
punappunaṁ jātijarūpagāhino taṇhādhipannā anusotagāmino.
12. tasmā hi dhīro idhupaṭṭhitāsatī kāme ca pāpe ca asevamāno,
sahāpi dukkhena jaheyya kāme paṭisotagāmīti tamāhu puggalaṁ.
[bjt page 014] [\x 14/]
13. yo ve kilesāni pahāya paṭca paripuṇṇasekho apahānadhammo,
cetovasippatto samāhitindriyo sa ve ṭhitatto'ti naro pavuccati.
14. parovarā yassa samecca dhammā vidhūpitā atthagatā na santi,
sa vedagū vusitabrahmacariyo lokantagū pāragato'ti vuccatīti.
4. 1. 1. 6.
(appassutasuttaṁ)
6. cattāro'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. katame cattāro?
appassuto sutena anupapanno, appassuto sutena upapanno, bahussuto sutena anupapanno, bahussuto sutena upapanno.
kathaṭca bhikkhave puggalo appassuto hoti sutena anupapanno? idha bhikkhave ekaccassa puggalassa appakaṁ sutaṁ hoti suttaṁ geyyaṁ vyokaraṇaṁ gāthā 1 udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ. so tassa appakassa sutassa na atthamaṭṭāya na dhammamaṭṭāya na dhammānudhammapaṭipanno hoti. evaṁ kho bhikkhave puggalo appassuto hoti sutena anupapanno.
kathaṭca bhikkhave puggalo appassuto hoti sutena upapanno? [pts page 007] [\q 7/] idha bhikkhave ekaccassa puggalassa appakaṁ sutaṁ hoti suttaṁ geyyaṁ veyyākaraṇaṁ gāthā udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ. so tassa appakassa sutassa atthamaṭṭāya dhammamaṭṭāya dhammānudhammapaṭipanno hoti. evaṁ kho bhikkhave puggalo appassuto hoti, sutena upapanno.
kathaṭca bhikkhave puggalo bahussuto hoti sutena anupapanno? idha bhikkhave ekaccassa puggalassa bahuṁ2 sutaṁ hoti suttaṁ geyyaṁ veyyākaraṇaṁ gāthā udānaṁ
itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ. so tassa bahukassa sutassa na atthamaṭṭāya na dhammamaṭṭāya na dhammānudhamma paṭipanno hoti. evaṁ kho bhikkhave puggalo bahussuto hoti, sutena anupapanno.
1. gāthā. machasaṁ. 2. bahukaṁ machasaṁ.
[bjt page 016. [\x 16/] ]
kathaṭca bhikkhave puggalo bahussuto hoti sutena upapanno? idha bhikkhave ekaccassa puggalassa bahuṁ sutaṁ hoti suttaṁ geyyaṁ veyyākaraṇaṁ gāthā udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ. so tassa bahukassa sutassa atthamaṭṭāya dhammamaṭṭāya dhammānudhammapaṭipanno hoti. evaṁ kho bhikkhave puggalo bahussuto hoti sutena upapanno.
ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasminti.
15. appassuto'pi ce hoti sīlesu asamāhito,
ubhayena naṁ garahanti sīlato ca sutena ca.
16. appassutopi ce hoti sīlesu susamāhito,
sīlato naṁ pasaṁsanti nāssa sampajjate sutaṁ.
17. bahussutopi ce hoti sīlesu asamāhito,
sīlato naṁ garahanti tassa sampajjate sutaṁ.
18. [pts page 008] [\q 8/] bahussutopi ce hoti sīlesu susamāhito,
ubhayena naṁ pasaṁsanti sīlato ca sutena ca.
19. bahussutaṁ dhammadharaṁ sappaṭṭaṁ buddhasāvakaṁ,
nekkhaṁ jambonadasseva ko taṁ ninditumarahati,
devāpi naṁ pasaṁsanti brahmunāpi pasaṁsito'ti.
4. 1. 1. 7.
(sobhentisuttaṁ)
7. cattāro'me bhikkhave puggalā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā saṅghaṁ sobhenti. katame cattāro?
bhikkhu bhikkhave viyatto vinīto visārado bahussuto dhammadharo dhammānudhammapaṭipanno saṅghaṁ sobheti.
bhikkhunī bhikkhave viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā saṅghaṁ sobheti.
upāsako bhikkhave viyatto vinīto visārado bahussuto dhammadharo dhammānudhammapaṭipanno saṅghaṁ sobheti.
upāsikā bhikkhave viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā saṅghaṁ sobheti.
ime kho bhikkhave cattāro viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā saṅghaṁ sobhentīti.
[bjt page 018] [\x 18/]
20. yo hoti viyatto ca visārado ca
bahussuto dhammadharo ca hoti,
dhammassa hoti anudhammacārī
sa tādiso vuccati saṅghasobhano.
21. bhikkhu ca sīlasampanno bhikkhunī ca bahussutā,
upāsako ca yo saddho yā ca saddhā upāsikā,
ete kho saṅghaṁ sobhenti ete hi saṅghasobhanā'ti.
4. 1. 1. 8
(vesārajjasuttaṁ)
8. cattārimāni bhikkhave tathāgatassa vesārajjāni yehi vesārajjehi samannāgato tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, [pts page 009] [\q 9/] parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti. katamāni cattāri?
"sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhāti" tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ sahadhammena paṭicodessatīti nimittametaṁ bhikkhave na samanupassāmi. etampahaṁ bhikkhave nimittaṁ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
"khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇāti" tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ sahadhammena paṭicodessatīti nimittametaṁ bhikkhave na samanupassāmi. etampahaṁ bhikkhave nimittaṁ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
"ye kho pana te antarāyikā dhammā vuttā. te paṭisevato nālaṁ antarāyāyāti" tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ sahadhammena paṭicodessatīti nimittametaṁ bhikkhave na samanupassāmi. etampahaṁ bhikkhave nimittaṁ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
"yassa kho pana te atthāya dhammo desito so na niyyāti takkarassa sammā dukkhakkhayāyāti" tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ sahadhammena paṭicodessatīti nimittametaṁ bhikkhave na samanupassāmi. etampahaṁ bhikkhave nimittaṁ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
[bjt page 020] [\x 20/]
imāni kho bhikkhave cattāri tathāgatassa vesārajjāni yehi vesārajjehi samannāgato tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavattetīti.
22. ye keci'me vādapathā puthussitā yannissitā samaṇabrāhmaṇā ca tathāgataṁ patvā na te bhavanti visāradaṁ vādapathātivattinaṁ. 1
23. yo dhammacakkaṁ abhibhuyya kevalī 2 pavattayī sabbabhūtānukampī,
taṁ tādisaṁ devamanussaseṭṭhaṁ sattā namassanti bhavassa pāragunti.
4. 1. 1. 9
(taṇhāsuttaṁ)
9. [pts page 010] [\q 10/] cattāro'me bhikkhave taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati. katame cattāro?
cīvarahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati. piṇḍapātahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati. senāsanahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati. itibhavābhavahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati.
ime kho bhikkhave cattāro taṇhuppādā yatra bhikkhuno taṇhā uppajjamānā
uppajjatīti.
24. taṇhādutiyo puriso dīghamaddhāna saṁsaraṁ,
itthabhāvaṭṭathābhāvaṁ saṁsāraṁ nātivattati.
25. etamādīnavaṁ ṭatvā taṇhaṁ dukkhassa sambhavaṁ,
vītataṇho anādāno sato bhikkhu paribbaje'ti.
4. 1. 1. 10
(yogasuttaṁ)
10. cattāro'me bhikkhave yogā. katame cattāro? kāmayogo bhavayogo diṭṭhiyogo avijjāyogo.
katamo ca bhikkhave kāmayogo? idha bhikkhave ekacco kāmānaṁ samudayaṭca atthagamaṭca assādaṭca ādīnavaṭca nissaraṇaṭca yathābhūtaṁ nappajānāti. tassa kāmānaṁ samudayaṭca atthagamaṭca assādaṭca ādīnavaṭca nissaraṇaṭca yathābhūtaṁ appajānato yo kāmesu kāmarāgo kāmanandi kāmasineho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṁ kāmataṇhā sānuseti. ayaṁ vuccati bhikkhave kāmayogo. (iti kāmayogo)
1. vādapathātivattaṁ machasaṁ.
2. kevalo machasaṁ. kevalaṁ syā
[bjt page 022] [\x 22/]
bhavayogo ca kathaṁ hoti? idha bhikkhave ekacco bhavānaṁ samudayaṭca atthagamaṭca assādaṭca ādīnavaṭca nissaraṇaṭca yathābhūtaṁ nappajānāti. tassa bhavānaṁ samudayaṭca atthagamaṭca assādaṭca ādīnavaṭca nissaraṇaṭca yathābhūtaṁ appajānato yo bhavesu bhavarāgo bhavanandi bhavasineho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṁ bhavataṇhā sānuseti. ayaṁ vuccati bhikkhave bhavayogo. (iti kāmayogo bhavayogo)
diṭṭhiyogo ca kathaṁ hoti? idha bhikkhave ekacco diṭṭhīnaṁ samudayaṭca atthagamaṭca assādaṭca ādīnavaṭca nissaraṇaṭca yathābhūtaṁ nappajānāti. tassa diṭṭhīnaṁ samudayaṭca atthagamaṭca assādaṭca ādīnavaṭca nissaraṇaṭca yathābhūtaṁ appajānato [pts page 011] [\q 11/] yo diṭṭhisu diṭṭhirāgo diṭṭhinandi diṭṭhisineho diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhiajjhosānaṁ diṭṭhitaṇhā sānuseti. ayaṁ vuccati bhikkhave diṭṭhiyogo. (iti kāmayogo bhavayogo diṭṭhiyogo)
avijjāyogo ca kathaṁ hoti? idha bhikkhave ekacco channaṁ phassāyatanānaṁ samudayaṭca atthagamaṭca assādaṭca ādīnavaṭca nissaraṇaṭca yathābhūtaṁ nappajānāti. tassa channaṁ phassāyatanānaṁ samudayaṭca atthagamaṭca assādaṭca ādīnavaṭca nissaraṇaṭca yathābhūtaṁ appajānato yā chasu phassāyatanesu avijjā aṭṭāṇaṁ sānuseti, ayaṁ vuccati bhikkhave avijjāyogo. (iti kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. )
saṁyutto pāpakehi akusalehi dhammehi saṁkilesikehi ponobhavikehi sadarehi dukkhavipākehi āyatiṁ jātijarāmaraṇikehi, tasmā ayogakkhemīti vuccati.
ime kho bhikkhave cattāro yogā.
cattāro'me bhikkhave visaṁyogā. katame cattāro?
kāmayogavisaṁyogo bhavayogavisaṁyogo diṭṭhiyogavisaṁyogo avijjāyogavisaṁyogo.
katamo ca bhikkhave kāmayogavisaṁyogo? idha bhikkhave ekacco kāmānaṁ samudayaṭca atthagamaṭca assādaṭca ādīnavaṭca nissaraṇaṭca yathābhūtaṁ pajānāti. tassa kāmānaṁ samudayaṭca atthagamaṭca assādaṭca ādīnavaṭca nissaraṇaṭca yathābhūtaṁ pajānato yo kāmesu kāmarāgo kāmanandi kāmasineho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṁ kāmataṇhā sā nānuseti. ayaṁ vuccati bhikkhave kāmayogavisaṁyogo. (iti kāmayogavisaṁyogo. )
[bjt page 024] [\x 24/]
bhavayogavisaṁyogo ca kathaṁ hoti? idha bhikkhave ekacco bhavānaṁ samudayaṭca atthagamaṭca assādaṭca ādīnavaṭca nissaraṇaṭca yathābhūtaṁ pajānāti. tassa bhavānaṁ samudayaṭca atthagamaṭca assādaṭca ādīnavaṭca nissaraṇaṭca yathābhūtaṁ pajānato yo bhavesu bhavarāgo bhavanandi bhavasineho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṁ bhavataṇhā sā nānuseti. ayaṁ vuccati bhikkhave bhavayogavisaṁyogo. (iti kāmayogavisaṁyogo bhavayogavisaṁyogo. )
diṭṭhiyogavisaṁyogo ca kathaṁ hoti? idha bhikkhave ekacco diṭṭhīnaṁ samudayaṭca atthagamaṭca assādaṭca ādīnavaṭca [pts page 012] [\q 12/] nissaraṇaṭca yathābhūtaṁ pajānāti. tassa diṭṭhīnaṁ samudayaṭca atthagamaṭca assādaṭca ādīnavaṭca nissaraṇaṭca yathābhūtaṁ pajānato yo diṭṭhīsu diṭṭhirāgo diṭṭhinandi diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhiajjhosānaṁ diṭṭhitaṇhā sā nānuseti. ayaṁ vuccati bhikkhave diṭṭhiyogavisaṁyogo. (iti kāmayogavisaṁyogo bhavayogavisaṁyogo diṭṭhiyogavisaṁyogo. )
avijjāyogavisaṁyogo ca kathaṁ hoti? idha bhikkhave ekacco channaṁ phassāyatanānaṁ samudayaṭca atthagamaṭca assādaṭca ādīnavaṭca nissaraṇaṭca yathābhūtaṁ pajānāti. tassa channaṁ phassāyatanānaṁ samudayaṭca atthagamaṭca assādaṭca ādīnavaṭca nissaraṇaṭca yathābhūtaṁ pajānato yā chasu phassāyatanesu avijjā aṭṭāṇaṁ sā nānuseti. ayaṁ vuccati bhikkhave avijjāyogavisaṁyogo. (iti kāmayogavisaṁyogo bhavayogavisaṁyogo diṭṭhiyogavisaṁyogo avijjāyogavisaṁyogo. )
visaṁyutto pāpakehi akusalehi dhammehi saṁkilesikehi ponobhavikehi sadarehi dukkhavipākehi āyatiṁ jātijarāmaraṇikehi. tasmā yogakkhemīti vuccati.
ime kho bhikkhave cattāro visaṁyogāti.
26. kāmayogena saṁyuttā bhavayogena cūbhayaṁ,
diṭṭhiyogena saṁyuttā avijjāya purakkhatā,
sattā gacchanti saṁsāraṁ jātimaraṇagāmino.
27. ye ca kāme pariṭṭāya bhavayogaṭca sabbaso,
diṭṭhiyogaṁ samūhacca avijjaṭca virājayaṁ,
sabbayogavisaṁyuttā te ve yogātigā munīti.
bhaṇḍagāmavaggo paṭhamo.
tassuddānaṁ:
anubuddhaṁ papatitaṁ dve khataṁ anusotapaṭcamaṁ,
[pts page 013] [\q 13/] appassuto ca sobhenti vesārajjaṁ taṇhāyogena te dasā'ti.
[bjt page 026] [\x 26/]
2. caravaggo
4. 1. 2. 1.
(carantasuttaṁ)
(sāvatthinidānaṁ:)
11. carato cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā
vyāpādavitakko vā vihiṁsāvitakko vā. taṭca bhikkhu adhivāseti, nappajahati, na vinodeti, na vyantīkaroti, na anabhāvaṁ gameti. carampi bhikkhave bhikkhu evambhūto anātāpī anottāpī satataṁ samitaṁ kusīto hīnaviriyo'ti vuccati.
ṭhitassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā
vyāpādavitakko vā vihiṁsāvitakko vā. taṭca bhikkhu adhivāseti, nappajahati, na vinodeti, na vyantīkaroti, na anabhāvaṁ gameti. ṭhitopi bhikkhave bhikkhu evambhūto anātāpī anottāpī satataṁ samitaṁ kusīto hīnaviriyo'ti vuccati.
nisinnassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā
vyāpādavitakko vā vihiṁsāvitakko vā. taṭca bhikkhu adhivāseti, nappajahati, na vinodeti, na vyantīkaroti, na anabhāvaṁ gameti. nisinnopi bhikkhave bhikkhu evambhūto anātāpī anottāpī satataṁ samitaṁ kusīto hīnaviriyo'ti vuccati.
sayānassa cepi bhikkhave bhikkhuno jāgarassa uppajjati kāmavitakko vā vyāpādavitakko vā vihiṁsāvitakko vā. taṭca bhikkhu adhivāseti, nappajahati, na vinodeti, na vyantīkaroti, na anabhāvaṁ gameti. sayānopi bhikkhave bhikkhu jāgaro evambhūto anātāpī anottāpī satataṁ samitaṁ kusīto hīnaviriyo'ti vuccati.
carato cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā
vyāpādavitakko vā vihiṁsāvitakko vā. taṭca bhikkhu nādhivāseti, pajahati vinodeti, vyantīkaroti, anabhāvaṁ gameti. carampi bhikkhave bhikkhu evambhūto ātāpī ottāpī satataṁ samitaṁ āraddhaviriyo pahitatto'ti vuccati.
ṭhitassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā
vyāpādavitakko vā vihiṁsāvitakko vā. taṭca bhikkhu nādhivāseti pajahati vinodeti vyantīkaroti anabhāvaṁ gameti. ṭhitopi bhikkhave bhikkhu evambhūto ātāpī ottāpī satataṁ samitaṁ āraddhaviriyo pahitatto'ti vuccati.
nisinnassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā
vyāpādavitakko vā vihiṁsāvitakko vā. taṭca bhikkhu nādhivāseti pajahati vinodeti vyantīkaroti anabhāvaṁ gameti. nisinnopi bhikkhave bhikkhu evambhūto ātāpī ottāpī satataṁ samitaṁ āraddhaviriyo pahitatto'ti vuccati.
[bjt page 028] [\x 28/]
sayānassa cepi bhikkhave bhikkhuno jāgarassa uppajjati kāmavitakko vā vyāpādavitakko vā vihiṁsāvitakko vā. taṁ ca bhikkhu nādhivāseti pajahati, vinodeti, byantīkaroti, [pts page 014] [\q 14/] anabhāvaṁ gameti. sayānopi bhikkhave bhikkhu jāgaro evambhūto ātāpī ottāpī satataṁ samitaṁ āraddhaviriyo pahitatto'ti vuccatīti.
28. caraṁ vā yadi vā tiṭṭhaṁ nisinno udavā sayaṁ,
yo vitakkaṁ vitakketi pāpakaṁ gehanissitaṁ.
29. kummaggaṁ paṭipanno so mohaneyyesu mucchito,
abhabbo tādiso bhikkhu phuṭṭhuṁ sambodhimuttamaṁ.
30. yo caraṁ vā tiṭṭhaṁ vā nisinno udavā sayaṁ,
vitakkaṁ samayitvāna vitakkūpasame rato,
bhabbo so tādiso bhikkhu phuṭṭhuṁ sambodhimuttamanti.
4. 1. 2. 2.
(sīlasuttaṁ)
12. sampannasīlā bhikkhave viharatha sampannapātimokkhā. pātimokkhasaṁvarasaṁvutā viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvino. samādāya sikkhatha sikkhāpadesu. sampannasīlānāṁ vo bhikkhave viharataṁ sampannapātimokkhānaṁ pātimokkhasaṁvarasaṁvutānaṁ viharataṁ ācāragocarasampannānaṁ aṇumattesu vajjesu bhayadassāvīnaṁ samādāya sikkhataṁ sikkhāpadesu, kimassa uttariṁ karaṇīyaṁ?
carato cepi bhikkhave bhikkhuno abhijjhā vyāpādo vigato
hoti. thīnamiddhaṁ uddhaccakukkuccaṁ vicikicchā pahīṇā hoti. āraddhaṁ hoti viriyaṁ asallīnaṁ. upaṭṭhitā sati apammuṭṭhā. passaddho kāyo asāraddho. samāhitaṁ cittaṁ ekaggaṁ. carampi bhikkhave bhikkhu evambhūto ātāpī ottāpī satataṁ samitaṁ āraddhaviriyo pahitatto'ti vuccati.
ṭhitassa cepi bhikkhave bhikkhuno abhijjhā vyāpādo vigato hoti. thīnamiddhaṁ uddhaccakukkuccaṁ vicikicchā pahīṇā hoti. āraddhaṁ hoti viriyaṁ asallīnaṁ. upaṭṭhitā sati apammuṭṭhā. passaddho kāyo asāraddho. samāhitaṁ cittaṁ ekaggaṁ. ṭhitopi bhikkhave bhikkhu evambhūto ātāpī ottāpī satataṁ samitaṁ āraddhaviriyo pahitatto'ti vuccati.
[bjt page 030] [\x 30/]
nisinnassa cepi bhikkhave bhikkhuno abhijjhā vyāpādo vigato hoti. thīnamiddhaṁ uddhaccakukkuccaṁ vicikicchā pahīṇā hoti. āraddhaṁ hoti viriyaṁ asallīnaṁ. upaṭṭhitā sati apammuṭṭhā. 1 passaddho kāyo asāraddho. samāhitaṁ cittaṁ ekaggaṁ. nisinnopi bhikkhave bhikkhu evambhūto ātāpī ottāpī satataṁ samitaṁ [pts page 015] [\q 15/] āraddhaviriyo pahitatto'ti vuccati.
sayānassa cepi bhikkhave bhikkhuno jāgarassa abhijjhā vyāpādo vigato hoti. thīnamiddhaṁ uddhaccakukkuccaṁ vicikicchā pahīṇā hoti. āraddhaṁ hoti viriyaṁ asallīnaṁ. upaṭṭhitā sati apammuṭṭhā. passaddho kāyo asāraddho. samāhitaṁ cittaṁ ekaggaṁ. sayānopi bhikkhave bhikkhu jāgaro evambhūto ātāpī ottāpī satataṁ samitaṁ āraddhaviriyo pahitatto'ti vuccatīti.
31. yataṁ care yataṁ tiṭṭhe yataṁ acche yataṁ saye,
yataṁ sammiṭjaye bhikkhu yatameva naṁ pasāraye.
32. uddhaṁ tiriyaṁ apācīnaṁ yāvatā jagato gati,
samavekkhitā ca dhammānaṁ khandhānaṁ udayabbayaṁ.
33. cetosamathasāmīciṁ sikkhamānaṁ sadā sataṁ,
satataṁ pahitatto'ti āhu bhikkhuṁ tathāvidhanti.
4. 1. 2. 3.
(padhānasuttaṁ)
13. cattārimāni bhikkhave sammappadhānāni. katamāni cattāri?
idha bhikkhave bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti, vāyamati, viriyaṁ ārabhati, cittaṁ paggaṇhāti padahati.
uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahāṇāya chandaṁ janeti, vāyamati, viriyaṁ ārabhati, cittaṁ paggaṇhāti padahati.
anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti, vāyamati, viriyaṁ ārabhati, cittaṁ paggaṇhāti padahati.
uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti, vāyamati, viriyaṁ ārabhati, cittaṁ paggaṇhāti padahati.
imāni kho bhikkhave cattāri sammappadhānānīti.
1. asammūḷhā machasaṁ.
[bjt page 032. [\x 32/] ]
34. sammappadhānā māradheyyādhibhūtā 1
te asitā jātimaraṇabhayassa pāragū,
te tusitā jetvāna māraṁ savāhiniṁ 2
te anejā (sabbaṁ) namucibalaṁ upātivattā te sukhitāti.
4. 1. 2. 4.
(saṁvarappadhānasuttaṁ)
14. [pts page 016] [\q 16/] cattārimāni bhikkhave padhānāni, katamāni cattāri? saṁvarappadhānaṁ pahāṇappadhānaṁ, bhāvanappadhānaṁ, anurakkhaṇappadhānaṁ.
katamaṭca bhikkhave saṁvarappadhānaṁ? idha bhikkhave bhikkhu cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānuvyaṭjanaggāhī, yatvādhikaraṇametaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati. sotena saddaṁ sutvā na nimittaggāhī hoti nānuvyaṭjanaggāhī, yatvādhikaraṇametaṁ sotindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati sotindriyaṁ, sotindriye saṁvaraṁ āpajjati. ghāṇena gandhaṁ ghāyitvā na nimittaggāhī hoti nānuvyaṭjanaggāhī, yatvādhikaraṇametaṁ ghāṇindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati ghāṇindriyaṁ, ghāṇindriye saṁvaraṁ āpajjati. jivhāya rasaṁ sāyitvā na nimittaggāhī hoti nānuvyaṭjanaggāhī, yatvādhikaraṇametaṁ jivhindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati jivhindriyaṁ, jivhindriye saṁvaraṁ āpajjati. kāyena phoṭṭhabbaṁ phusitvā na nimittaggāhī hoti nānuvyaṭjanaggāhī, yatvādhikaraṇametaṁ kāyindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati kāyindriyaṁ, kāyindriye saṁvaraṁ āpajjati. manasā dhammaṁ viṭṭāya na nimittaggāhī hoti nānuvyaṭjanaggāhī, yatvādhikaraṇametaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati manindriyaṁ, manindriye saṁvaraṁ āpajjati. idaṁ vuccati bhikkhave saṁvarappadhānaṁ.
katamaṭca bhikkhave pahāṇappadhānaṁ? idha bhikkhave bhikkhu uppannaṁ kāmavitakkaṁ nādhivāseti, pajahati, vinodeti, vyantīkaroti, anabhāvaṁ gameti. uppannaṁ vyāpādavitakkaṁ nādhivāseti, pajahati, vinodeti, vyantīkaroti, anabhāvaṁ gameti. uppannaṁ vihiṁsāvitakkaṁ nādhivāseti, pajahati, vinodeti, vyantīkaroti, anabhāvaṁ gameti. uppannuppanne pāpake akusale dhamme nādhivāseti, pajahati, vinodeti, byantīkaroti anabhāvaṁ gameti. idaṁ vuccati bhikkhave pahāṇappadhānaṁ:
1. māradheyyābhibhūtaṁ machasaṁ.
2. savāhanaṁ machasaṁ.
[bjt page 034] [\x 34/]
katamaṭca bhikkhave bhāvanappadhānaṁ? idha bhikkhave bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. idaṁ vuccati bhikkhave bhāvanappadhānaṁ.
[pts page 017] [\q 17/] katamaṭca bhikkhave anurakkhaṇappadhānaṁ? idha bhikkhave bhikkhu uppannaṁ bhaddakaṁ samādhinimittaṁ anurakkhati aṭṭhikasaṭṭaṁ pulavakasaṭṭaṁ vinīlakasaṭṭaṁ vipubbakasaṭṭaṁ vicchiddakasaṭṭaṁ uddhumātakasaṭṭaṁ. idaṁ vuccati bhikkhave anurakkhaṇappadhānaṁ.
imāni kho bhikkhave cattāri padhānānīti.
36. saṁvaro ca pahāṇaṭca bhāvanā anurakkhaṇā,
ete padhānā cattāro desitādiccabandhunā,
yehi bhikkhu idhātāpī khayaṁ dukkhassa pāpuṇe'ti.
4. 1. 2. 5.
(aggapaṭṭattisuttaṁ)
15. catasso imā bhikkhave aggapaṭṭattiyo. katamā catasso?
etadaggaṁ bhikkhave attabhāvīnaṁ yadidaṁ rāhu asurindo.
etadaggaṁ bhikkhave kāmabhogīnaṁ yadidaṁ rājā mandhātā.
etadaggaṁ bhikkhave ādhipateyyānaṁ yadidaṁ māro pāpimā.
sadevake bhikkhave loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato aggamakkhāyati arahaṁ sammāsambuddho.
imā kho bhikkhave catasso aggapaṭṭattiyo'ti
37. rāhaggaṁ1 attabhāvīnaṁ mandhātā kāmabhoginaṁ,
māro ādhipateyyānaṁ iddhiyā yasasā jalaṁ.
38. uddhaṁ tiriyaṁ apācīnaṁ yāvatā jagato gati,
sadevakassa lokassa buddho aggaṁ pavuccatī'ti
1. rāhuggaṁ machasaṁ.
[bjt page 036] [\x 36/]
4. 1. 2. 6
(sokhummasuttaṁ)
16. cattārimāni bhikkhave sokhummāni. katamāni cattāri?
idha bhikkhave bhikkhu rūpasokhummena samannāgato hoti paramena, tena ca rūpasokhummena aṭṭaṁ rūpasokhummaṁ uttaritaraṁ vā paṇītataraṁ vā na samanupassati. tena ca rūpasokhummena aṭṭaṁ rūpasokhummaṁ uttaritaraṁ vā paṇītataraṁ vā na pattheti.
vedanāsokhummena [pts page 018] [\q 18/] samannāgato hoti paramena. tena ca vedanāsokhummena aṭṭaṁ vedanāsokhummaṁ uttaritaraṁ vā paṇītataraṁ vā na samanupassati. tena ca vedanāsokhummena aṭṭaṁ vedanāsokhummaṁ uttaritaraṁ vā paṇītataraṁ vā na pattheti.
saṭṭāsokhummena samannāgato hoti paramena. tena ca saṭṭāsokhummena aṭṭaṁ saṭṭāsokhummaṁ uttaritaraṁ vā paṇītataraṁ vā na samanupassati. tena ca saṭṭāsokhummena aṭṭaṁ saṭṭāsokhummaṁ uttaritaraṁ vā paṇītataraṁ vā na pattheti.
saṁkhārasokhummena samannāgato hoti paramena. tena ca saṁkhāra sokhummena aṭṭaṁ saṁkhārasokhummaṁ uttaritaraṁ vā paṇītataraṁ vā na samanupassati. tena ca saṁkhārasokhummena aṭṭaṁ saṁkhāra sokhummaṁ uttaritaraṁ vā paṇītataraṁ vā na pattheti.
imāni kho bhikkhave cattāri sokhummānīti.
39. rūpasokhummataṁ ṭatvā vedanānaṭca sambhavaṁ,
saṭṭā yato samudeti atthaṁ gacchati yattha ca.
40. saṁkhāre parato ṭatvā dukkhato no ca attato,
sa ve sammaddaso bhikkhu santo santipade rato,
dhāreti antimaṁ dehaṁ jetvā māraṁ savāhininti.
4. 1. 2. 7
(agatisuttaṁ)
17. cattārimāni bhikkhave agatigamanāni katamāni cattāri?
chandāgatiṁ gacchati. dosāgatiṁ gacchati. mohāgatiṁ gacchati. bhayāgatiṁ gacchati. imāni kho bhikkhave cattāri agatigamanānīti.
41. chandā dosā bhayā mohā yo dhammaṁ ativattati,
nihīyati tassa yaso kālapakkheva candimā'ti.
[bjt page 038] [\x 38/]
4. 1. 2. 8.
(nāgatisuttaṁ)
18. cattārimāni bhikkhave nāgatigamanāni. katamāni cattāri?
na chandāgatiṁ gacchati. na dosāgatiṁ gacchati. na mohāgatiṁ gacchati. na bhayāgatiṁ gacchati.
imāni kho bhikkhave cattāri nāgatigamanānīti.
42. chandā dosā bhayā mohā yo dhammaṁ nātivattati,
āpūrati tassa yaso sukkapakkheva candimā'ti.
4. 1. 2. 9.
(agatināgatisuttaṁ)
19. cattārimāni bhikkhave agatigamanāni. katamāni cattāri?
[pts page 019] [\q 19/] chandāgatiṁ gacchati. dosāgatiṁ gacchati. mohāgatiṁ gacchati. bhayāgatiṁ gacchati.
imāni kho bhikkhave cattāri agatigamanānīti.
cattārimāni bhikkhave nāgatigamanāni. katamāni cattāri?
na chandāgatiṁ gacchati. na dosāgatiṁ gacchati. na mohāgatiṁ gacchati. na bhayāgatiṁ gacchati.
imāni kho bhikkhave cattāri nāgatigamanānīti.
43. chandā dosā bhayā mohā yo dhammaṁ ativattati,
nihīyati tassa yaso kālapakkheva candimā'ti.
44. chandā dosā bhayā mohā yo dhammaṁ nātivattati,
āpūrati tassa yaso sukkapakkheva candimā'ti.
4. 1. 2. 10
(bhattuddesasuttaṁ)
20. catūhi bhikkhave dhammehi samannāgato bhattuddesako yathābhataṁ nikkhitto evaṁ niraye. katamehi catūhi?
chandāgatiṁ gacchati. dosāgatiṁ gacchati. mohāgatiṁ gacchati. bhayāgatiṁ gacchati.
imehi kho bhikkhave catūhi dhammehi samannāgato bhattuddesako yathābhataṁ nikkhitto evaṁ niraye.
[bjt page 040] [\x 40/]
catūhi bhikkhave dhammehi samannāgato bhattuddesako yathābhataṁ nikkhitto evaṁ sagge. katamehi catūhi?
na chandāgatiṁ gacchati. na dosāgatiṁ gacchati. na mohāgatiṁ gacchati. na bhayāgatiṁ gacchati.
imehi kho bhikkhave catūhi dhammehi samannāgato bhattuddesako yathābhataṁ nikkhitto evaṁ saggeti.
45. ye keci kāmesu asaṭṭatā janā
adhammikā honti adhammagāravā,
chandā ca dosā ca bhayā ca gāmino 1
parisakkasāvo 2 ca panesa vuccati.
evaṁ hi vuttaṁ samaṇena jānatā
46. tasmā hi te sappurisā pasaṁsiyā,
dhamme ṭhitā ye na karonti pāpakaṁ,
na chandadosā na bhayā ca gāmino.
parisāya maṇḍo ca panesa vuccati.
evaṁ hi vuttaṁ samaṇena jānatā'ti.
caravaggo dutiyo.
tassuddānaṁ:
caraṁ sīlaṁ padhānānī saṁvara paṭṭatti paṭcamaṁ,
sokhummaṁ tayo agati bhattuddesena te dasāti.
1. chandā dosā mohā ca bhayā gāmino machasaṁ.
2. parisā kasavo machasaṁ.
[bjt page 042] [\x 42/]
3. uruvelavaggo.
4. 1. 3. 1.
(paṭhama uruvelasuttaṁ)
21. [pts page 020] [\q 20/] (evaṁ me sutaṁ:) ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. bhadanteti te bhikkhū bhagavato paccassosuṁ. bhagavā etadavoca:
ekamidāhaṁ bhikkhave samayaṁ uruvelāyaṁ viharāmi najjā neraṭjarāya tīre ajapālanigrodhe paṭhamābhisambuddho.
tassa mayhaṁ bhikkhave rahogatassa patisallīnassa evaṁ cetaso parivitakko udapādi: dukkhaṁ kho agāravo viharati appatisso. kannu kho ahaṁ samaṇaṁ vā brāhmaṇaṁ vā sakkatvā garukatvā upanissāya vihareyyanti. tassa mayhaṁ bhikkhave etadahosi:
aparipūrassa kho ahaṁ sīlakkhandhassa pāripūriyā aṭṭaṁ samaṇaṁ vā brāhmaṇaṁ vā sakkatvā garukatvā upanissāya vihareyyaṁ, na kho panāhaṁ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aṭṭaṁ samaṇaṁ vā brāhmaṇaṁ vā attanā sīlasampannataraṁ yamahaṁ sakkatvā garukatvā upanissāya vihareyyaṁ.
aparipūrassa kho ahaṁ samādhikkhandhassa pāripūriyā aṭṭaṁ samaṇaṁ vā brāhmaṇaṁ vā sakkatvā garukatvā upanissāya vihareyyaṁ, na kho panāhaṁ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aṭṭaṁ samaṇaṁ vā brāhmaṇaṁ vā attanā samādhi sampannataraṁ yamahaṁ sakkatvā garukatvā upanissāya vihareyyaṁ.
aparipūrassa kho ahaṁ paṭṭākkhandhassa pāripūriyā aṭṭaṁ samaṇaṁ vā brāhmaṇaṁ vā sakkatvā garukatvā upanissāya vihareyyaṁ, na kho panāhaṁ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aṭṭaṁ samaṇaṁ vā brāhmaṇaṁ vā attanā paṭṭāsampannataraṁ yamahaṁ sakkatvā garukatvā upanissāya vihareyyaṁ.
aparipūrassa kho ahaṁ vimuttikkhandhassa pāripūriyā aṭṭaṁ samaṇaṁ vā brāhmaṇaṁ vā sakkatvā garukatvā upanissāya vihareyyaṁ, na kho panāhaṁ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aṭṭaṁ samaṇaṁ vā brāhmaṇaṁ vā attanā vimuttisampannataraṁ yamahaṁ sakkatvā garukatvā upanissāya vihareyyanti.
tassa mayhaṁ bhikkhave etadahosi: yannūnāhaṁ yopāyaṁ dhammo mayā abhisambuddho tameva dhammaṁ sakkatvā garukatvā upanissāya vihareyyanti.
[bjt page 044. [\x 44/] ]
atha kho bhikkhave brahmā sahampati mama cetasā [pts page 021] [\q 21/] cetoparivitakkamaṭṭāya seyyathāpi nāma balavā puriso sammiṭjitaṁ 1 vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ sammiṭjeyya, evamevaṁ brahmaloke antarahito mama purato pāturahosi.
atha kho bhikkhave brahmā sahampati ekaṁsaṁ uttarāsaṅgaṁ karitvā dakkhiṇaṁ jāṇumaṇḍalaṁ puthuviyaṁ nihantvā yenāhaṁ tenaṭjaliṁ paṇāmetvā maṁ etadavoca: evametaṁ bhagavā evametaṁ sugata, yepi te bhante ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā. tepi bhagavanto dhammaṁ yeva sakkatvā garukatvā upanissāya vihariṁsu. yepi te bhante bhavisasanti anāgatamaddhānaṁ arahanto sammāsambuddhā, tepi bhagavanto dhammaṁ yeva sakkatvā garukatvā upanissāya viharissanti. bhagavāpi bhante etarahi arahaṁ sammāsambuddho dhammaṁ yeva sakkatvā garukatvā upanissāya viharatūti.
idamavoca brahmā sahampati. idaṁ vatvā athāparaṁ etadavoca:
47. ye cabbhatītā 2 sambuddhā ye ca buddhā anāgatā,
yo cetarahi sambuddho bahunnaṁ sokanāsano.
48. sabbe saddhammagaruno vihaṁsu viharanti ca,
athopi viharissanti esā buddhāna dhammatā.
49. tasmā hi atthakāmena mahattamabhikaṅkhatā,
saddhammo garukātabbo saraṁ buddhānasāsananti.
idamavoca bhikkhave brahmā sahampati. idaṁ vatvā maṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyī.
athakhvāhaṁ bhikkhave brahmuno ca ajjhesanaṁ viditvā attano ca patirūpaṁ, yopāyaṁ dhammo mayā abhisambuddho tameva dhammaṁ sakkatvā garukatvā upanissāya vihāsiṁ. yato ca kho bhikkhave saṅghopi mahattena samannāgato atha me saṅghepi (tibba) gāravoti.
4. 1. 3. 2.
( dutiya uruvelasuttaṁ)
(sāvatthinidānaṁ:)
22. [pts page 022] [\q 22/] ekamidāhaṁ bhikkhave samayaṁ uruvelāyaṁ viharāmi najjā neraṭjarāya tīre ajapālanigrodhe paṭhamābhisambuddho. atha kho bhikkhave sambahulā brāhmaṇā jiṇṇā vuddhā mahallakā addhagatā vayoanuppattā yenāhaṁ tenupasaṅkamiṁsu. upasaṅkamitvā mama saddhiṁ sammodiṁsu. sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. ekamantaṁ nisinnā kho bhikkhave te brāhmaṇā maṁ etadavocuṁ:
1. samiṭjitaṁ machasaṁ, 2. ye ca atītā machasaṁ.
[bjt page 046. [\x 46/] ]
sutaṁ netaṁ 1 bho gotama na samaṇo gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti. tayidaṁ bho gotama tatheva. nahi bhavaṁ gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti. tayidaṁ bho gotama na sampannamevāti.
tassa mayhaṁ bhikkhave etadahosi: na vatime 2 āyasmanto jānanti theraṁ vā therakaraṇe vā dhamme. vuddho cepi bhikkhave hoti āsītiko vā nāvutiko vā vassasatiko vā jātiyā. so ca hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī anidhānavatiṁ vācaṁ bhāsitā akālena anapadesaṁ apariyantavatiṁ anatthasaṁhitaṁ. atha kho so bālo therotveva saṅkhaṁ gacchati.
daharo cepi bhikkhave hoti yuvā susukāḷakeso bhaddena yobbanena samannāgato paṭhamena vayasā. so ca hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ. atha kho so paṇḍito therotveva saṅkhaṁ gacchati.
cattārome, bhikkhave therakaraṇā dhammā. katame cattāro?
idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. bahussuto [pts page 023] [\q 23/] hoti sutadharo sutasannicayo. ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā savyaṭjanā kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti. tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā.
catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.
āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paṭṭāvimuttiṁ diṭṭheva dhamme sayaṁ abhiṭṭā sacchikatvā upasampajja viharati.
ime kho bhikkhave cattāro therakaraṇā dhammā ti.
1. metaṁ si. 2. nayime machasaṁ na vata me
[bjt page 048] [\x 48/]
50. yo uddhatena cittena samphaṭca bahubhāsati,
asamāhitasaṅkappo asaddhammarato mago,
ārā so thāvareyyamhā pāpadiṭṭhi anādaro.
51. yo ca sīlena sampanno sutavā paṭibhānavā,
saṭṭato thiradhammesu 1 paṭṭāyatthaṁ vipassati,
pāragū sabbadhammānaṁ akhilo paṭibhānavā.
52. pahīṇajātimaraṇo brahmacariyassa kevalī,
tamahaṁ vadāmi theroti yassa no santi āsavā,
āsavānaṁ khayā bhikkhu so theroti pavuccatīti.
4. 1. 3. 3.
(lokasuttaṁ)
(sāvatthinidānaṁ:)
23. loko bhikkhave tathāgatena abhisambuddho. lokasmā tathāgato visaṁyutto. lokasamudayo bhikkhave tathāgatena abhisambuddho. lokasamudayo tathāgatassa pahīṇo. lokanirodho bhikkhave tathāgatena abhisambuddho. lokanirodho tathāgatassa sacchikato. lokanirodhagāminīpaṭipadā bhikkhave tathāgatena abhisambuddhā. lokanirodhagāminīpaṭipadā tathāgatassa bhāvitā.
yaṁ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṁ sutaṁ mutaṁ viṭṭātaṁ pattaṁ [pts page 024] [\q 24/] pariyesitaṁ anuvicaritaṁ manasā, sabbaṁ taṁ tathāgatena abhisambuddhaṁ. tasmā tathāgato'ti vuccati.
yaṭca bhikkhave rattiṁ tathāgato abhisambujjhati, yaṭca rattiṁ parinibbāyati, yaṁ etasmiṁ antare bhāsati lapati niddisati, sabbaṁ taṁ tatheva hoti. no aṭṭathā. tasmā tathāgato'ti vuccati.
yathāvādī bhikkhave tathāgato tathākārī, yathākārī tathāvādī, iti
yathāvādī tathākārī yathākārī tathāvādī. tasmā tathāgato'ti vuccati.
sadevake bhikkhave loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato abhibhū anabhibhūto, aṭṭadatthu daso vasavattī. tasmā tathāgato'ti vuccati.
53. sabbalokaṁ 2 abhiṭṭāya sabbaloke yathā tathaṁ,
sabbalokavisaṁyutto sabbaloke anūpayo.
1. dhīro dhammesu machasaṁ. 2. sabbaṁ lokaṁ ma. cha. saṁ.
[bjt page 050] [\x 50/]
54. sa ve sabbābhibhū dhīro sabbaganthappamocano,
phuṭṭhassa paramā santi nibbānaṁ akutobhayaṁ.
55. "esa khīṇāsavo buddho anīghocchinnasaṁsayo,
sabbakammakkhayaṁ patto vimutto upadhisaṅkhaye.
56. esa so bhagavā buddho esa sīho anuttaro,
sadevakassa lokassa brahmacakkaṁ pavattayī. "
57. iti devamanussā ca ye buddhaṁ saraṇaṁgatā,
saṅgamma naṁ namassanti mahantaṁ vītasāradaṁ.
58. "danto damayataṁ seṭṭho santo samayataṁ isī,
mutto mocayataṁ aggo tiṇṇo tārayataṁ varo"
59. iti hetaṁ namassanti mahantaṁ vītasāradaṁ,
sadevakasmiṁ lokasmiṁ natthi te paṭipuggaloti.
4. 1. 3. 4.
(kāḷakārāmasuttaṁ)
24. (evaṁ me sutaṁ:) ekaṁ samayaṁ bhagavā sākete viharati kāḷakārāme. tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. bhadanteti te bhikkhū bhagavato paccassosuṁ. bhagavā etadavoca:
[pts page 025] [\q 25/] yaṁ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṁ sutaṁ mutaṁ viṭṭātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tamahaṁ jānāmi.
yaṁ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṁ sutaṁ mutaṁ viṭṭātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tamahaṁ abbhaṭṭāsiṁ. taṁ tathāgatassa viditaṁ. taṁ tathāgato na upaṭṭhāsi.
yaṁ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṁ sutaṁ mutaṁ viṭṭātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tamahaṁ jānāmīti vadeyyaṁ, taṁ mama assa musā.
[bjt page 052] [\x 52/]
yaṁ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṁ sutaṁ mutaṁ viṭṭātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tamahaṁ jānāmi ca na ca jānāmīti vadeyyaṁ, tampassa tādisameva. tamahaṁ neva jānāmi na najānāmīti vadeyyaṁ, taṁ mama assa kali.
iti kho bhikkhave tathāgato daṭṭhā daṭṭhabbaṁ diṭṭhaṁ na maṭṭati. adiṭṭhaṁ na maṭṭati. daṭṭhabbaṁ na maṭṭati. daṭṭhāraṁ na maṭṭati. sutā 1 sotabbaṁ sutaṁ na maṭṭati. asutaṁ na maṭṭati. sotabba na maṭṭati. sotāraṁ na maṭṭati. mutā 2 motabbaṁ mutaṁ na maṭṭati. amutaṁ na maṭṭati. motabbaṁ na maṭṭati. motāraṁ na maṭṭati. viṭṭātā 3 viṭṭātabbaṁ viṭṭātaṁ na maṭṭati. aviṭṭātaṁ na maṭṭati. viṭṭātabbaṁ na maṭṭati. viṭṭātāraṁ na maṭṭati.
iti kho bhikkhave tathāgato diṭṭhasutamutaviṭṭātabbesu dhammesu tādīyeva tādī. tamhā ca pana 4 tāditamhā aṭṭo tādī uttaritaro vā paṇītataro vā natthīti vadāmīti.
60. yaṁ kiṭci diṭṭhaṁ va sutaṁ mutaṁ vā
ajjhositaṁ saccamutaṁ paresaṁ,
na tesu tādī sayasaṁvutesu
saccaṁ musā vāpi paraṁ daheyyaṁ.
61. etaṁ ca sallaṁ paṭigacca 5 disvā
ajjhositā yattha pajā visattā,
[pts page 026] [\q 26/]
jānāmi passāmi tatheva etaṁ
ajjhositaṁ natthi tathāgatānanti.
4. 1. 3. 5.
(brahmacariyasuttaṁ)
(sāvatthinidānaṁ:)
25. nayidaṁ bhikkhave brahmacariyaṁ vussati janakuhanatthaṁ, na janalapanatthaṁ, na lābhasakkārasilokānisaṁsatthaṁ, na itivādappamokkhānisaṁsatthaṁ, na iti maṁ jano jānātūti. atha kho idaṁ bhikkhave brahmacariyaṁ vussati saṁvaratthaṁ, pahāṇatthaṁ, virāgatthaṁ, nirodhatthanti.
62. saṁvaratthaṁ pahāṇatthaṁ brahmacariyaṁ anītihaṁ,
adesayi so bhagavā nibabānogadhagāminaṁ.
63. esa maggo mahantehi anuyāto mahesihi,
ye ca taṁ paṭipajjanti yathā buddhena desitaṁ,
dukkhassantaṁ karissanti satthusāsanakārinoti.
1. sutvā machasaṁ. 2. mutvā machasaṁ 3. viṭṭatvā machasaṁ.
4. tādimhā machasaṁ. 5. paṭikacca machasaṁ.
[bjt page 054. [\x 54/] ]
4. 1. 3. 6.
(kuhakasuttaṁ)
26. ye te bhikkhave bhikkhū kuhā thaddhā lapā siṅgī unnaḷā asamāhitā, na me te bhikkhave bhikkhū māmakā. apagatā ca te bhikkhave bhikkhū imasmā dhammavinayā. na ca te imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjanti.
ye ca kho te bhikkhave bhikkhū nikkuhā nillapā dhīrā atthaddhā susamāhitā, te kho me bhikkhave bhikkhū māmakā. anapagatā ca te bhikkhave bhikkhū imasmā dhammavinayā. te ca imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjantīti.
64. kuhā thaddhā lapā siṅgī unnaḷā asamāhitā,
na te dhamme virūhanti sammāsambuddhadesite.
65. nikkuhā nillapā dhīrā atthaddhā susamāhitā,
te ve dhamme virūhanti sammāsambuddhadesiteti.
4. 1. 3. 7
( santuṭṭhisuttaṁ)
27. cattārimāni bhikkhave appāni ca sulabhāni ca, anavajjāni tāni ca. katamāni cattāri?
paṁsukūlaṁ bhikkhave cīvarānaṁ appaṭca sulabhaṭca, [pts page 027] [\q 27/] taṭca anavajjaṁ. piṇḍiyālopo bhikkhave bhojanānaṁ appaṭca sulabhaṭca, taṭca anavajjaṁ. rukkhamūlaṁ bhikkhave senāsanānaṁ appaṭca sulabhaṭca, taṭca anavajjaṁ. pūtimuttaṁ bhikkhave bhesajjānaṁ appaṭca sulabhaṭca, taṭca anavajjaṁ.
imāni kho bhikkhave cattāri appāni ca sulabhāni ca, tāni anavajjāni.
yato kho bhikkhave bhikkhu appena ca santuṭṭho hoti sulabhena ca. idamassāhaṁ aṭṭataraṁ sāmaṭṭaṅganti vadāmīti.
66. anavajjena tuṭṭhassa appena sulabhena ca,
na senāsanamārabbha cīvarampānabhojanaṁ,
vighāto hoti cittassa disā na paṭihaṭṭati.
67. ye cassa dhammā akkhātā sāmaṭṭassānulomikā,
adhiggahītā tuṭṭhassa appamattassa bhikkhunoti.
[bjt page 056. [\x 56/] ]
4. 1. 3. 8.
(ariyavaṁsasuttaṁ)
28. cattāro, me bhikkhave ariyavaṁsā aggaṭṭā, rattaṭṭā, vaṁsaṭṭā, porāṇā, asaṅkiṇṇā, asaṅkiṇṇapubbā, na saṅkīyanti, na saṅkīyissanti, appatikuṭṭhā samaṇehi brāhmaṇehi viṭṭūhi. katame cattāro?
idha bhikkhave bhikkhu santuṭṭho hoti 1 itarītarena cīvarena,
itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī. na ca cīvarahetu anesanaṁ appatirūpaṁ āpajjati. aladdhā ca cīvaraṁ na paritassati. laddhā ca cīvaraṁ agathito 2 amucchito anajjhāpanno ādīnavadassāvī nissaraṇapaṭṭo paribhuṭjati. tāya va pana itarītaracīvarasantuṭṭhiyā nevattānukkaṁseti. no paraṁ vambheti. so hi tattha dakkho analaso sampajāno patissato. ayaṁ vuccati bhikkhave bhikkhu porāṇe aggaṭṭe ariyavaṁse ṭhito.
puna ca paraṁ bhikkhave bhikkhu santuṭṭho hoti itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī. na ca piṇḍapātahetu anesanaṁ appatirūpaṁ āpajjati. aladdhā ca piṇḍapātaṁ na paritassati. laddhā ca piṇḍapātaṁ agathito amucchito anajjhāpanno ādīnavadassāvī [pts page 028] [\q 28/] nissaraṇapaṭṭo paribhuṭjati. tāya ca pana itarītarapiṇḍapāta santuṭṭhiyā nevattānukkaṁseti. no paraṁ vambheti. so hi tattha dakkho analaso sampajāno patissato. ayaṁ vuccati bhikkhave bhikkhu porāṇe aggaṭṭe ariyavaṁse ṭhito.
puna ca paraṁ bhikkhave bhikkhu santuṭṭho hoti itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī. na ca senāsanahetu anesanaṁ appatirūpaṁ āpajjati. aladdhā ca senāsanaṁ na paritassati. laddhā ca senāsanaṁ agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapaṭṭo paribhuṭjati. tāya ca pana itarītarasenāsanasantuṭṭhiyā nevattānukkaṁseti. no paraṁ vambheti. so hi tattha dakkho analaso sampajāno patissato. ayaṁ vuccati bhikkhave bhikkhu porāṇe aggaṭṭe ariyavaṁse ṭhito.
puna ca paraṁ bhikkhave bhikkhu bhāvanārāmo hoti bhāvanārato, pahānārāmo hoti pahānarato. tāya ca pana bhāvanārāmatāya bhāvanāratiyā pahānārāmatāya pahānaratiyā nevattānukkaṁseti. no paraṁ vambheti. so hi tattha dakkho analaso sampajāno patissato. ayaṁ vuccati bhikkhave bhikkhu porāṇe aggaṭṭe ariyavaṁse ṭhito.
1. tuṭṭho machasaṁ 2. agadhito machasaṁ.
[bjt page 058] [\x 58/]
ime kho bhikkhave cattāro ariyavaṁsā aggaṭṭā, rattaṭṭā, vaṁsaṭṭā, porāṇā. asaṅkiṇṇā. asaṅkiṇṇapubbā, na saṅkīyanti, na saṅkīyissanti. appatikuṭṭhā samaṇehi brāhmaṇehi viṭṭūhi.
imehi ca pana bhikkhave catūhi ariyavaṁsehi samannāgato bhikkhu puratthimāya cepi disāya viharati, sveva aratiṁ sahati, na taṁ arati sahati. pacchimāya cepi disāya viharati, sveva aratiṁ sahati, na taṁ arati sahati. uttarāya cepi disāya viharati, sveva aratiṁ sahati, na taṁ arati sahati. dakkhiṇāya cepi disāya viharati, sveva aratiṁ sahati, na taṁ arati sahati. taṁ kissa hetu: aratiratisaho hi bhikkhave dhīroti.
68. nārati sahati vīraṁ nārati vīrasaṁhati,
dhīro ca aratiṁ sahati dhīro hi aratiṁ saho.
69. [pts page 029] [\q 29/] sabbakammavihāyinaṁ panunnaṁ ko nivāraye,
nekkhaṁ jambonadasseva ko taṁ ninditumarahati,
devāpi naṁ pasaṁsanti brahmunāpi pasaṁsitoti.
4. 1. 3. 9
(dhammapadasuttaṁ)
29. cattārimāni bhikkhave dhammapadāni aggaṭṭāni, rattaṭṭāni, vaṁsaṭṭāni, porāṇāni, asaṅkiṇṇāni, asaṅkiṇṇapubbāni, na saṅkīyanti, na saṅkīyissanti, appatikuṭṭhāni samaṇehi brāhmaṇehi viṭṭūhi katamāni cattāri?
anabhijjhā bhikkhave dhammapadaṁ aggaṭṭaṁ, rattaṭṭaṁ, vaṁsaṭṭaṁ, porāṇaṁ, asaṅkiṇṇaṁ, asaṅkiṇṇapubbaṁ, na saṅkīyati, na saṅkīyissati, appatikuṭṭhaṁ samaṇehi brāhmaṇehi viṭṭūhi.
avyāpādo bhikkhave dhammapadaṁ aggaṭṭaṁ, rattaṭṭaṁ, vaṁsaṭṭaṁ porāṇaṁ, asaṅkiṇṇaṁ, asaṅkiṇṇapubbaṁ, na saṅkīyati, na saṅkīyissati, appatikuṭṭhaṁ samaṇehi brāhmaṇehi viṭṭūhi.
[bjt page 060] [\x 60/]
sammāsati bhikkhave dhammapadaṁ aggaṭṭaṁ, rattaṭṭaṁ, vaṁsaṭṭaṁ, porāṇaṁ, asaṅkiṇṇaṁ, asaṅkiṇṇapubbaṁ, na saṅkīyati, na saṅkīyissati. appatikuṭṭhaṁ samaṇehi brāhmaṇehi viṭṭūhi.
sammāsamādhi bhikkhave dhammapadaṁ aggaṭṭaṁ, rattaṭṭaṁ, vaṁsaṭṭaṁ, porāṇaṁ, asaṅkiṇṇaṁ, asaṅkiṇṇapubbaṁ, na saṅkīyati, na saṅkīyissati. appatikuṭṭhaṁ samaṇehi brāhmaṇehi viṭṭūhi.
imāni kho bhikkhave cattāri dhammapadāni aggaṭṭāni, rattaṭṭāni, vaṁsaṭṭāni, porāṇāni, asaṅkiṇṇāni, asaṅkiṇṇapubbāni, na saṅkīyanti, na saṅkīyissanti. appatikuṭṭhāni samaṇehi brāhmaṇehi viṭṭūhīti.
70. anabhijjhālu vihareyya avyāpannena cetasā,
sato ekaggacittassa ajjhattaṁ susamāhitoti.
4. 1. 3. 10
(paribbājakasuttaṁ)
30. (evaṁ me sutaṁ) ekaṁ samayaṁ bhagavā rājagahe viharati gijjhakūṭe pabbate. tena kho pana samayena sambahulā abhiṭṭātā abhiṭṭātā paribbājakā sappiniyātīre 1 paribbājakārāme paṭivasanti. seyyathīdaṁ: annahāro varadharo sakuludāyī ca paribbājako aṭṭe ca abhiṭṭātā abhiṭṭātā paribbājakā.
atha kho bhagavā sāyanhasamayaṁ patisallānā vuṭṭhito yena sappiniyā tīraṁ paribbājakārāmo tenupasaṅkami. upasaṅkamitvā paṭṭatte āsane nisīdi. nisajja kho bhagavā te paribbājake etadavoca:
cattārimāni paribbājakā dhammapadāni aggaṭṭāni, [pts page 030] [\q 30/] rattaṭṭāni, vaṁsaṭṭāni, porāṇāni, asaṅkiṇṇāni, asaṅkiṇṇapubbāni, na saṅkīyanti, na saṅkīyissanti. appatikuṭṭhāni samaṇehi brāhmaṇehi viṭṭūhi. katamāni cattāri?
1. sippinikātīre machasaṁ.
[bjt page 062. [\x 62/] ]
anabhijjhā paribbājakā dhammapadaṁ aggaṭṭaṁ rattaṭṭaṁ vaṁsaṭṭaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ, na saṅkīyati na saṅkīyissati. appatikuṭṭhaṁ samaṇehi brāhmaṇehi viṭṭūhi. avyāpādaṁ paribbājakā dhammapadaṁ aggaṭṭaṁ rattaṭṭaṁ vaṁsaṭṭaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ, na saṅkīyati na saṅkīyissati. appatikuṭṭhaṁ samaṇehi brāhmaṇehi viṭṭūhi. sammāsati paribbājakā dhammapadaṁ aggaṭṭaṁ rattaṭṭaṁ vaṁsaṭṭaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ, na saṅkīyati na saṅkīyissati. appatikuṭṭhaṁ samaṇehi brāhmaṇehi viṭṭūhi. sammāsamādhi paribbājakā dhammapadaṁ aggaṭṭaṁ rattaṭṭaṁ vaṁsaṭṭaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ, na saṅkīyati na saṅkīyissati. appatikuṭṭhaṁ samaṇehi
brāhmaṇehi viṭṭūhi.
imāni kho paribbājakā cattāri dhammapadāni aggaṭṭāni rattaṭṭāni vaṁsaṭṭāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni, na saṅkīyanti na saṅkīyissanti. appatikuṭṭhāni samaṇehi brāhmaṇehi viṭṭūhi.
yo kho paribbājakā evaṁ vadeyya: ahametaṁ anabhijjhaṁ dhammapadaṁ paccakkhāya abhijjhāluṁ kāmesu tibbasārāgaṁ samaṇaṁ vā brāhmaṇaṁ vā paṭṭāpessāmīti. tamahaṁ tattha evaṁ vadeyyaṁ: etu. vadatu. vyāharatu. passāmissa ānubhāvanti.
so vata paribbājakā anabhijjhaṁ dhammapadaṁ paccakkhāya, abhijjhāluṁ kāmesu tibbasārāgaṁ samaṇaṁ vā brāhmaṇaṁ vā paṭṭāpessatīti netaṁ ṭhānaṁ vijjati.
yo kho paribbājakā evaṁ vadeyya: ahametaṁ abyāpādaṁ dhammapadaṁ paccakkhāya byāpannacittaṁ paduṭṭhamanasaṅkappaṁ samaṇaṁ vā brāhmaṇaṁ vā paṭṭāpessāmīti. tamahaṁ tattha evaṁ vadeyyaṁ: etu. vadatu. vyāharatu. passāmissa ānubhāvanti.
so vata paribbājakā abyāpādaṁ dhammapadaṁ paccakkhāya, byāpannacittaṁ paduṭṭhamanasaṅkappaṁ samaṇaṁ vā brāhmaṇaṁ vā paṭṭāpessatīti netaṁ ṭhānaṁ vijjati.
yo kho paribbājakā evaṁ vadeyya, ahametaṁ sammāsatiṁ dhammapadaṁ paccakkhāya, muṭṭhassatiṁ asampajānaṁ samaṇaṁ vā brāhmaṇaṁ vā paṭṭāpessāmīti. tamahaṁ tattha evaṁ vadeyyaṁ: etu. vadatu. vyāharatu. passāmissa ānubhāvanti.
so vata paribbājakā sammāsatiṁ dhammapadaṁ paccakkhāya, muṭṭhassatiṁ asampajānaṁ samaṇaṁ vā brāhmaṇaṁ vā paṭṭāpessatīti netaṁ ṭhānaṁ vijjati.
[bjt page 064] [\x 64/]
yo kho paribbājakā evaṁ vadeyya: ahametaṁ sammāsamādhiṁ dhammapadaṁ paccakkhāya asamāhitaṁ vibbhantacittaṁ samaṇaṁ vā brāhmaṇaṁ vā paṭṭāpessāmīti. tamahaṁ tattha evaṁ vadeyyaṁ, etu. vadatu. [pts page 031] [\q 31/] vyāharatu. passāmissa ānubhāvanti.
so vata paribbājakā sammāsamādhiṁ dhammapadaṁ paccakkhāya asamāhitaṁ vibbhantacittaṁ samaṇaṁ vā brāhmaṇaṁ vā paṭṭāpessatīti netaṁ ṭhānaṁ vijjati.
yo kho paribbājakā imāni cattāri dhammapadāni garahitabbaṁ paṭikkositabbaṁ maṭṭeyya, tassa diṭṭheva dhamme cattāro sahadhammikā vādānupātā gārayhā ṭhānā āgacchanti. katame cattāro?
anabhijjhaṭce bhavaṁ dhammapadaṁ garahati, paṭikkosati. ye ca hi abhijjhālū kāmesu tibbasarāgā samaṇabrāhmaṇā, te bhoto pujjā. te bhoto pāsaṁsā.
abyāpādaṭce bhavaṁ dhammapadaṁ garahati, paṭikkosati. ye ca hi byāpannacittā paduṭṭhamanasaṅkappā samaṇabrāhmaṇā. te bhoto pujjā. te bhoto pāsaṁsā.
sammāsatiṭce bhavaṁ dhammapadaṁ garahati, paṭikkosati. ye ca hi muṭṭhassatī asampajānā samaṇabrāhmaṇā, te bhoto pujjā. te bhoto pāsaṁsā.
sammāsamādhiṭce bhavaṁ dhammapadaṁ garahati, paṭikkosati. ye ca hi asamāhitā vibbhantacittā samaṇabrāhmaṇā. te bhoto pujjā. te bhoto pāsaṁsā.
yo kho paribbājakā imāni cattāri dhammapadāni garahitabbaṁ paṭikkositabbaṁ maṭṭeyya, tassa diṭṭheva dhamme ime cattāro sahadhammikā vādānupātā gārayhā ṭhānā āgacchanni.
ye pi te paribbājakā ahesuṁ ukkalā vassabhaṭṭā ahetuvādā, akiriyavādā, natthikavādā. tepi imāni cattāri dhammapadāni na garahitabbaṁ na paṭikkositabbaṁ amaṭṭiṁsu. taṁ kissa hetu: nindābyārosā upārambhabhayāti.
71. abyāpanno sadā sato ajjhattaṁ susamāhito,
abhijjhāvinaye sikkhaṁ appamattoti vuccatīti.
uruvelavaggo tatiyo.
tassuddānaṁ:
dve uruvelā loko kāliko brahmacariyena paṭcamaṁ,
kuhaṁ santuṭṭhi vaṁso dhammapadaṁ paribbājakena cāti.
[bjt page 066] [\x 66/]
4. cakkavaggo.
4. 1. 4. 1
( cakkasuttaṁ )
( sāvatthinidānaṁ:)
31. [pts page 032] [\q 32/] cattārimāni bhikkhave cakkāni yehi samannāgatānaṁ devamanussānaṁ catucakkaṁ vattati, yehi samannāgatā devamanussā nacirasseva mahantattaṁ vepullattaṁ pāpuṇanti bhogesu.
katamāni cattāri? patirūpadesavāso, sappurisupassayo, attasammāpaṇidhi, pubbe ca katapuṭṭatā.
imāni kho bhikkhave cattāri cakkāni, yehi samannāgatānaṁ devamanussānaṁ catucakkaṁ vattati, yehi samannāgatā devamanussā na cirasseva mahantattaṁ vepullattaṁ pāpuṇanti bhogesūti.
72. patirūpe 1 vase dese ariyacittakaro 2 siyā,
sammāpaṇidhisampanno pubbe puṭṭakato naro,
dhaṭṭaṁ dhanaṁ yaso kitti sukhaṁ cetādhivattatīti. 3
4. 1. 4. 2
( saṅgahavatthusuttaṁ )
32. cattārimāni bhikkhave saṅgahavatthūni.
katamāni cattāri? dānaṁ, peyyavajjaṁ, atthacariyā, samānattatā.
imāni kho bhikkhave cattāri saṅgahavatthūnīti.
73. dānaṁ ca peyyavajjaṭca atthacariyā ca yā idha,
samānattatā ca dhammesu tattha tattha yathārahaṁ,
ete kho saṅgahā loke rathassāṇīva yāyato.
74. ete ca saṅgahā nāssu na mātā puttakāraṇā,
labhetha mānaṁ pūjaṁ vā pitā vā puttakāraṇā.
75. yasmā ca saṅgahā ete samavekkhanti paṇḍitā,
tasmā mahattaṁ papponti pāsaṁsā ca bhavanti te'ti.
4. 1. 4. 3.
(sīhasuttaṁ)
33. [pts page 33] [\q 33/] sīho bhikkhave migarājā sāyanhasamayaṁ āsayā nikkhamati. āsayā nikkhamitvā vijambhati. vijambhitvā samantā catuddisā anuviloketi. samantā catuddisā anuviloketvā tikkhattuṁ sīhanādaṁ nadati. tikkhattuṁ sīhanādaṁ naditvā gocarāya pakkamati. ye kho pana te bhikkhave tiracchānagatā pāṇā sīhassa migaraṭṭo nadato saddaṁ suṇanti, te yebhuyyena bhayaṁ saṁvegaṁ santāsaṁ āpajjanti. bilaṁ
bilāsayā pavisanti. dakaṁ dakāsayā pavisanti. vanaṁ vanāsayā pavisanti. ākāsaṁ pakkhino bhajanti.
1. paṭirūpe syā: 2. ariyamittakaro syā:
3. cetaṁ dhivattati syā: sīmu.
[bjt page 068] [\x 68/]
yepi te bhikkhave raṭṭo nāgā gāmanigamarājadhānīsu daḷhehi varattehi bandhanehi baddhā, tepi tāni bandhanāni saṭchinditvā sampadāḷetvā bhītā muttakarīsaṁ cajamānā yena vā tena vā palāyanti. evaṁ mahiddhiyo kho bhikkhave sīho migarājā tiracchānagatānaṁ pāṇānaṁ evaṁ mahesakkho evaṁ mahānubhāvo.
evameva kho bhikkhave yadā tathāgato loke uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā. so dhammaṁ deseti: 'iti sakkāyo, iti sakkāyasamudayo, iti sakkāya nirodho, iti sakkāyanirodhagāminī paṭipadā'ti.
yepi te bhikkhave devā dīghāyukā vaṇṇavanto sukhabahulā uccesu vimānesu ciraṭṭhitikā, tepi tathāgatassa dhammadesanaṁ sutvā yebhuyyena bhayaṁ saṁvegaṁ santāsaṁ āpajjanti.
aniccā vata kira bho mayaṁ samānā niccamhā'ti amaṭṭimha. addhuvā vata kira bho mayaṁ samānā dhuvamhā'ti amaṭṭimha. asassatā vata kira bho mayaṁ samānā sassatamhā'ti amaṭṭimha. mayampi kira bho aniccā addhuvā asassatā sakkāyapariyāpannā'ti.
evaṁ mahiddhiyo kho bhikkhave tathāgato sadevakassa lokassa. evaṁ mahesakkho evaṁ mahānubhāvoti.
76. [pts page 034] [\q 34/] yadā buddho abhiṭṭāya dhammacakkaṁ pavattayi,
sadevakassa lokassa satthā appaṭipuggalo.
77. sakkāyaṭca nirodhaṭca sakkāyassa ca sambhavaṁ,
ariyaṁ caṭṭhaṅgikaṁ maggaṁ dukkhūpasamagāminaṁ.
78. yepi dīghāyukā devā vaṇṇavanto yasassino,
bhītā santāsamāpāduṁ sīhassevitare migā.
79. avītivattā sakkāyaṁ aniccā kira bho mayaṁ,
sutvā arahato vākyaṁ vippamuttassa tādino'ti.
1 udakaṁ udakāsayā machasaṁ
[bjt page 070] [\x 70/]
4. 1. 4. 4
( aggappasādasuttaṁ )
34. cattāro'me bhikkhave aggappasādā. katame cattāro?
yāvatā bhikkhave sattā apadā vā dipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saṭṭino vā asaṭṭino vā nevasaṭṭīnāsaṭṭino vā, tathāgato tesaṁ aggamakkhāyati arahaṁ sammāsambuddho. ye bhikkhave buddhe pasannā, agge te pasannā, agge kho pana pasannānaṁ aggo vipāko hoti.
yāvatā bhikkhave dhammā saṅkhatā, ariyo aṭṭhaṅgiko maggo tesaṁ aggamakkhāyati. ye bhikkhave ariye aṭṭhaṅgike magge pasannā, agge te pasannā. agge kho pana pasannānaṁ aggo vipāko hoti.
yāvatā bhikkhave dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṁ dhammānaṁ aggamakkhāyati. yadidaṁ madanimmadano pipāsavinayo ālayasamugghāto vaṭṭupacchedo taṇhakkhayo virāgo nirodho nibbānaṁ. ye bhikkhave dhamme pasannā, agge te pasannā. agge kho pana pasannānaṁ aggo vipāko hoti.
yāvatā bhikkhave saṅghā vā gaṇā vā, tathāgatasāvakasaṅgho tesaṁ aggamakkhāyati. yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo aṭjalikaraṇīyo anuttaraṁ puṭṭakkhettaṁ lokassa. [pts page 035] [\q 35/] ye bhikkhave saṅghe pasannā, agge te pasannā. agge kho pana pasannānaṁ aggo vipāko hoti.
ime kho bhikkhave cattāro aggappasādāti.
80. aggato ve pasannānaṁ aggaṁ dhammaṁ vijānataṁ,
agge buddhe pasannānaṁ dakkhiṇeyye anuttare.
81. agge dhamme pasannānaṁ virāgūpasame sukhe,
agge saṅghe pasannānaṁ puṭṭakkhette anuttare.
82. aggasmiṁ dānaṁ dadataṁ aggaṁ puṭṭaṁ pavaḍḍhati,
aggaṁ āyuṁ1 ca vaṇṇo ca yaso kitti sukhaṁ balaṁ.
83. aggassa dātā medhāvī aggadhammasamāhito,
devabhūto manusso vā aggappatto pamodatīti.
1. āyu ca: machasaṁ.
[bjt page 072] [\x 72/]
4. 1. 4. 5
( vassakārasuttaṁ )
35. ekaṁ samayaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. atha kho vassakāro brāhmaṇo magadhamahāmatto yena bhagavā tenupasaṅkami. upasaṅkamitvā bhagavatā saddhiṁ sammodi. sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. ekamantaṁ nisinno kho vassakāro brāhmaṇo magadhamahāmatto bhagavantaṁ etadavoca: