-
Notifications
You must be signed in to change notification settings - Fork 2
/
Copy path08-Digha-2.txt
4355 lines (2446 loc) · 649 KB
/
08-Digha-2.txt
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51
52
53
54
55
56
57
58
59
60
61
62
63
64
65
66
67
68
69
70
71
72
73
74
75
76
77
78
79
80
81
82
83
84
85
86
87
88
89
90
91
92
93
94
95
96
97
98
99
100
101
102
103
104
105
106
107
108
109
110
111
112
113
114
115
116
117
118
119
120
121
122
123
124
125
126
127
128
129
130
131
132
133
134
135
136
137
138
139
140
141
142
143
144
145
146
147
148
149
150
151
152
153
154
155
156
157
158
159
160
161
162
163
164
165
166
167
168
169
170
171
172
173
174
175
176
177
178
179
180
181
182
183
184
185
186
187
188
189
190
191
192
193
194
195
196
197
198
199
200
201
202
203
204
205
206
207
208
209
210
211
212
213
214
215
216
217
218
219
220
221
222
223
224
225
226
227
228
229
230
231
232
233
234
235
236
237
238
239
240
241
242
243
244
245
246
247
248
249
250
251
252
253
254
255
256
257
258
259
260
261
262
263
264
265
266
267
268
269
270
271
272
273
274
275
276
277
278
279
280
281
282
283
284
285
286
287
288
289
290
291
292
293
294
295
296
297
298
299
300
301
302
303
304
305
306
307
308
309
310
311
312
313
314
315
316
317
318
319
320
321
322
323
324
325
326
327
328
329
330
331
332
333
334
335
336
337
338
339
340
341
342
343
344
345
346
347
348
349
350
351
352
353
354
355
356
357
358
359
360
361
362
363
364
365
366
367
368
369
370
371
372
373
374
375
376
377
378
379
380
381
382
383
384
385
386
387
388
389
390
391
392
393
394
395
396
397
398
399
400
401
402
403
404
405
406
407
408
409
410
411
412
413
414
415
416
417
418
419
420
421
422
423
424
425
426
427
428
429
430
431
432
433
434
435
436
437
438
439
440
441
442
443
444
445
446
447
448
449
450
451
452
453
454
455
456
457
458
459
460
461
462
463
464
465
466
467
468
469
470
471
472
473
474
475
476
477
478
479
480
481
482
483
484
485
486
487
488
489
490
491
492
493
494
495
496
497
498
499
500
501
502
503
504
505
506
507
508
509
510
511
512
513
514
515
516
517
518
519
520
521
522
523
524
525
526
527
528
529
530
531
532
533
534
535
536
537
538
539
540
541
542
543
544
545
546
547
548
549
550
551
552
553
554
555
556
557
558
559
560
561
562
563
564
565
566
567
568
569
570
571
572
573
574
575
576
577
578
579
580
581
582
583
584
585
586
587
588
589
590
591
592
593
594
595
596
597
598
599
600
601
602
603
604
605
606
607
608
609
610
611
612
613
614
615
616
617
618
619
620
621
622
623
624
625
626
627
628
629
630
631
632
633
634
635
636
637
638
639
640
641
642
643
644
645
646
647
648
649
650
651
652
653
654
655
656
657
658
659
660
661
662
663
664
665
666
667
668
669
670
671
672
673
674
675
676
677
678
679
680
681
682
683
684
685
686
687
688
689
690
691
692
693
694
695
696
697
698
699
700
701
702
703
704
705
706
707
708
709
710
711
712
713
714
715
716
717
718
719
720
721
722
723
724
725
726
727
728
729
730
731
732
733
734
735
736
737
738
739
740
741
742
743
744
745
746
747
748
749
750
751
752
753
754
755
756
757
758
759
760
761
762
763
764
765
766
767
768
769
770
771
772
773
774
775
776
777
778
779
780
781
782
783
784
785
786
787
788
789
790
791
792
793
794
795
796
797
798
799
800
801
802
803
804
805
806
807
808
809
810
811
812
813
814
815
816
817
818
819
820
821
822
823
824
825
826
827
828
829
830
831
832
833
834
835
836
837
838
839
840
841
842
843
844
845
846
847
848
849
850
851
852
853
854
855
856
857
858
859
860
861
862
863
864
865
866
867
868
869
870
871
872
873
874
875
876
877
878
879
880
881
882
883
884
885
886
887
888
889
890
891
892
893
894
895
896
897
898
899
900
901
902
903
904
905
906
907
908
909
910
911
912
913
914
915
916
917
918
919
920
921
922
923
924
925
926
927
928
929
930
931
932
933
934
935
936
937
938
939
940
941
942
943
944
945
946
947
948
949
950
951
952
953
954
955
956
957
958
959
960
961
962
963
964
965
966
967
968
969
970
971
972
973
974
975
976
977
978
979
980
981
982
983
984
985
986
987
988
989
990
991
992
993
994
995
996
997
998
999
1000
dn ii_utf8
[pts vol d - 2] [\z d /] [\f ii /]
[pts page 001] [\q 1/]
[bjt vol d - 2] [\z d /] [\w ii /]
[bjt page 002] [\x 2/]
suttantapiṭake
dīghanikāyo
(dutiyo bhāgo)
mahāvaggo
namo tassa bhagavato arahato sammā sambuddhassa.
1.
mahāpadānasuttaṁ
1. evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme karerikuṭikāyaṁ. atha kho sambahulānaṁ bhikkhūnaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ karerimaṇḍalamāḷe sannisinnānaṁ sannipatinānaṁ pubbenivāsapaṭisaṁyuttā dhammī kathā udapādi: 'itipi pubbe nivāso, itipi1 pubbe nivāso'ti.
2. assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya2 tesaṁ bhikkhūnaṁ imaṁ kathāsallāpaṁ. atha kho bhagavā uṭṭhāyāsanā yena karerimaṇḍalamāḷo tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. nisajja kho bhagavā bhikkhū āmantesi: "kāyanu'ttha bhikkhave etarahi kathāya sannisinnā? kā ca pana vo antarā kathā vippakatā?"ti.
3. evaṁ vutte te bhikkhū bhagavantaṁ etadavocuṁ: "idha bhante amhākaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ [pts page 002] [\q 2/] karerimaṇḍalamāḷe sannisinnānaṁ sannipatitānaṁ pubbenivāsapaṭisaṁyuttā dhammī kathā udapādi: 'itipi pubbenivāso, itipi pubbenivāso'ti. ayaṁ kho no bhante antarā kathā vippakathā. atha bhagavā anuppatto"ti.
1. iti [pts. 2.] mānusakāya - sīmu
[bjt page 004] [\x 4/]
4. "iccheyyātha no tumhe bhikkhave [pts page 011] [\q 11/] pubbenivāsapaṭisaṁyuttaṁ dhammiṁ kathaṁ sotu"nti.
"etassa bhagavā kālo, etasusa sugata kālo, yaṁ bhagavā pubbenivāsapaṭisaṁyuttaṁ dhammiṁ kathaṁ kareyya. bhagavato sutvā bhikkhu dhāressantī"ti. "tena hi bhikkhave suṇātha, sādhukaṁ manasikarotha, bhāsissāmī"ti. "evambhante"ti kho te bhikkhu bhagavato paccassosuṁ, bhagavā etadavoca:
5. ito so bhikkhave ekanavutokappo1 yaṁ vipassī bhagavā arahaṁ sammāsambuddho loke udapādi. ito so bhikkhave ekatiṁsokappo2 yaṁ sikhī bhagavā arahaṁ sammāsambuddho loke udapādi. tasmiññeva kho bhikkhave ekatiṁse kappe vessabhū bhagavā arahaṁ sammāsambuddho loke udapādi, imasmiññeva kho bhikkhave bhaddakappe kakusandho bhagavā arahaṁ sammāsambuddho loke udapādi. imasmiññeva kho bhikkhave bhaddakappe koṇāgamano bhagavā arahaṁ sammāsambuddho loke udapādi. imasmiññeva kho bhikkhave bhaddakappe kassapo bhagavā arahaṁ sammāsambuddho loke udapādi. imasmiññeva kho bhikkhave bhaddakappe ahaṁ etarahi arahaṁ sammāsambuddho loke uppanno.
6. vipassī bhikkhave bhagavā arahaṁ sammāsambuddho khattiyo jātiyā ahosi, khattiyakule udapādi. sikhī bhikkhave bhagavā arahaṁ sammāsambuddho [pts page 003] [\q 3/] khattiyo jātiyā ahosi, khattiyakule udapādi. vessabhū bhikkhave bhagavā arahaṁ sammāsambuddho khattiyo jātiyā ahosi, khattiyakule udapādi. kakusandho bhikkhave bhagavā arahaṁ sammāsambuddho brāhmaṇo jātiyā ahosi, brāhmaṇakule udapādi. koṇāgamano bhikkhave bhagavā arahaṁ sammāsambuddho brāhmaṇo jātiyā ahosi, brāhmaṇakule udapādi. kassapo bhikkhave bhagavā arahaṁ sammāsambuddho brāhmaṇo jātiyā ahosi, brāhmaṇakule udapādi. ahaṁ bhikkhave etarahi arahaṁ sammā sambuddho khattiyo jātiyā ahosiṁ, khattiyakule uppanno.
7. vipassī bhikkhave bhagavā arahaṁ sammāsambuddho koṇḍañño gottena ahosi. sikhī bhikkhave bhagavā arahaṁ sammāsambuddho koṇḍañño gottena ahosi. vessabhū bhikkhave bhagavā arahaṁ sammāsambuddho koṇḍañño gottena ahosi. kakusandho bhikkhave bhagavā arahaṁ sammāsambuddho kassapo gottena ahosi.
1. ekanavutikappe - ma cha saṁ, 2. ekatiṁsekappe - ma cha saṁ,
[bjt page 006] [\x 6/]
koṇāgamano bhikkhave, bhagavā arahaṁ sammāsambuddho kassapo gottena ahosi. kassapo bhikkhave, bhagavā arahaṁ sammāsambuddho kassapo gottena ahosi. ahaṁ bhikkhave, etarahi arahaṁ sammāsambuddho gotamo gottena1.
8. vipassissa bhikkhave bhagavato arahato sammāsambuddhassa asīti 2 vassasahassāni āyuppamāṇaṁ ahosi. sikhissa bhikkhave bhagavato arahato sammā sambuddhassa sattativassasahassāni āyuppamāṇaṁ ahosi. vessabhussa bhikkhave, bhagavato arahato sammāsambuddhassa saṭṭhivassasahassāni āyuppamāṇaṁ ahosi. kakusandhassa bhikkhave, bhagavato arahato sammāsambuddhassa cattālīsa 3 vassasahassāni āyuppamāṇaṁ ahosi. koṇāgamanassa bhikkhave, bhagavato arahato sammāsambuddhassa tiṁsavassasahassāni āyuppamāṇaṁ [pts page 004] [\q 4/] ahosi. kassapassa bhikkhave, bhagavato arahato sammāsambuddhassa vīsati 4vassasahassāni āyuppamāṇaṁ ahosi. mayhaṁ bhikkhave, etarahi appakaṁ āyuppamāṇaṁ parittaṁ lahukaṁ yo ciraṁ jīvati so vassasataṁ appaṁ vā bhiyyo.
9. vipassī bhikkhave, bhagavā arahaṁ sammāsambuddho pāṭaliyā mūle abhisambuddho. sikhī bhikkhave, bhagavā arahaṁ sammāsambuddho puṇḍarīkassa mūle abhisambuddho. vessabhū bhikkhave, bhagavā arahaṁ sammāsambuddho sālassa mūle abhisambuddho. kakusandho bhikkhave, bhagavā arahaṁ sammāsambuddho sirīsassa mūle abhisambuddho. koṇāgamano bhikkhave, bhagavā arahaṁ sammāsambuddho udumbarassa mūle abhisambuddho. kassapo bhikkhave, bhagavā arahaṁ sammāsambuddho nigrodhassa mūle abhisambuddho. ahaṁ bhikkhave, etarahi arahaṁ sammāsambuddho assatthassa mūle abhisambuddho.
10. vipassissa bhikkhave, bhagavato arahato sammāsambuddhassa khaṇḍatissaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ. sikhissa bhikkhave, bhagavato arahato sammāsambuddhassa abhibhūsambhavaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ. vessabhussa bhikkhave, bhagavato arahato sammāsambuddhassa soṇuttaraṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ. kakusandhassa bhikkhave, bhagavato arahato sammāsambuddhassa vidhurasañjīvaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ. koṇāgamanassa bhikkhave, bhagavato arahato sammāsambuddhassa bhiyyosuttaraṁ nāma sāvakayugaṁ ahosi [pts page 005] [\q 5/] aggaṁ bhaddayugaṁ. kassapassa bhikkhave, bhagavato arahato sammāsambuddhassa tissabhāradvājaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ. mayhaṁ bhikkhave, etarahi arahato sammāsambuddhassa sāriputtamoggallānaṁ nāma sāvakayugaṁ hoti aggaṁ bhaddayugaṁ.
1. gotamo gottena ahosiṁ sī mu syā. 2. asītiṁ, [pts. 3.] cattālīsaṁ ma cha saṁ, [pts. 4.] vīsatiṁ [pts.]
[bjt page 008] [\x 8/]
11. vipassissa bhikkhave, bhagavato arahato sammāsambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ. eko sāvakānaṁ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṁ. eko sāvakānaṁ sannipāto ahosi bhikkhusatasahassaṁ. eko sāvakānaṁ sannipāto ahosi asītibhikkhusahassāni. vipassissa bhikkhave bhagavato arahato sammāsambuddhassa ime tayo sāvākānaṁ sannipātā ahesuṁ sabbesaṁ yeva khīṇāsavānaṁ. sikhissa bhikkhave, bhagavato arahato sammāsambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ: eko sāvakānaṁ sannipāto ahosi bhikkhu satasahassaṁ. eko sāvakānaṁ sannipāto ahosi asīti bhikkhusahassāni. eko sāvakānaṁ sannipāto ahosi sattati bhikkhusahassāni. sikhissa bhikkhave bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁ yeva khīṇāsavānaṁ. vessabhussa bhikkhave, bhagavato arahato sammāsambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ. eko sāvakānaṁ sannipāto ahosi asīti bhikkhusahassāni. eko sāvakānaṁ sannipāto ahosi sattati bhikkhusahassāni. eko sāvakānaṁ sannipāto ahosi saṭṭhi bhikkhusahassāni. vessabhussa bhikkhave, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁ yeva khīṇāsavānaṁ. kakusandhassa bhikkhave, bhagavato arahato sammāsambuddhassa eko sāvakānaṁ sannipāto ahosi cattālīsa bhikkhusahassāni. kakusandhassa bhikkhave, bhagavato arahato sammāsambuddhassa ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁ yeva khīṇāsavānaṁ. koṇāgamanassa bhikkhave, bhagavato arahato [pts page 006] [\q 6/] sammāsambuddhassa eko sāvakānaṁ sannipāto ahosi tiṁsa bhikkhusahassāni koṇāgamanassa bhikkhave, bhagavato arahato sammāsambuddhassa ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁ yeva khīṇāsavānaṁ kassapassa bhikkhave, bhagavato arahato sammāsambuddhassa eko sāvakānaṁ sannipāto ahosi vīsati bhikkhusahassāni. kassapassa bhikkhave bhagavato arahato sammāsambuddhassa ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁ yeva khīṇāsavānaṁ. mayhaṁ bhikkhave, etarahi arahato sammāsambuddhassa eko sāvakānaṁ sannipāto ahosi aḍḍhateḷasāni bhikkhusatāni. mayhaṁ bhikkhave ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁ yeva khīṇāsavānaṁ.
12. vipassissa bhikkhave, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. sikhissa bhikkhave, bhagavato arahato sammāsambuddhassa khemaṅkaro nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko vessabhussa bhikkhave, bhagavato arahato sammāsambuddhassa upasanto nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. kakusandhassa bhikkhave, bhagavato arahato sammā sambuddhassa buddhijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.
[bjt page 010] [\x 10/]
koṇāgamanassa bhikkhave bhagavato arahato sammāsambuddhassa sotthijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. kassapassa bhikkhave bhagavato arahato sammāsambuddhassa sabbamitto nāma bhikkhū upaṭṭhāko ahosi aggupaṭṭhāko. mayhaṁ bhikkhave etarahi arahato sammāsambuddhassa ānando bhikkhu upaṭṭhāko hoti aggupaṭṭhāko. 1
13. vipassissa bhikkhatva bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi. bandhumatī [pts page 007] [\q 7/] nāma devī mātā ahosi janetti. 2 bandhumassa rañño bandhumatī nāma nagaraṁ rājadhāni ahosi. sikhissa bhikkhave bhagavato arahato sammāsambuddhassa aruṇo nāma rājā pitā ahosi. pabhāvatī nāma devī mātā ahosi janetti. aruṇassa rañño aruṇavatī nāma nagaraṁ rājadhāni ahosi. vessabhussa bhikkhave bhagavato arahato sammāsambuddhassa suppatīto3 nāma rājā pitā ahosi. yasavatī nāma devī mātā ahosi janetti. suppatītassa rañño anomaṁ nāma nagaraṁ rājadhāni ahosi. kakusandhassa bhikkhave bhagavato arahato sammāsambuddhassa aggidatto nāma brāhmaṇo pitā ahosi. visākhā nāma brāhmaṇī mātā ahosi janetti. tena kho pana bhikkhave samayena khemo nāma rājā ahosi. khemassa rañño khemavatī nāma nagaraṁ rājadhāni ahosi. koṇāgamanassa bhikkhave bhagavato arahato sammāsambuddhassa yaññadatto nāma brāhmaṇo pitā ahosi. uttarā nāma brāhmaṇī mātā ahosi janetti. tena kho pana bhikkhave samayena sobho nāma rājā ahosi. sobhassa rañño sobhāvatī nāma nagaraṁ rājadhāni ahosi. kassapassa bhikkhave bhagavato arahato sammāsambuddhassa brahmadatto nāma brāhmaṇo pitā ahosi. dhanavatī nāma brāhmaṇī mātā ahosi janetti. tena kho pana bhikkhave samayena kikī nāma nāma 4 rājā ahosi. kikissa rañño bārāṇasī nāma nagaraṁ rājadhāni ahosi. mayhaṁ bhikkhave etarahi arahato sammāsambuddhassa suddhodano rājā pitā ahosi, māyādevī mātā janetti. kapilavatthu nāma nagaraṁ rājadhānī"ti.
idamavoca bhagavā, idaṁ vatvā sugato uṭṭhāyāsanā vihāraṁ pāvisi.
14. [pts page 008] [\q 8/] atha kho tesaṁ bhikkhūnaṁ acirapakkantassa bhagavato ayamantarā kathā udapādi: "acchariyaṁ āvuso tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarissati, nāmatopi anussarissati,
1. upaṭṭhāko ahosi sīmu. 2. janetatī - syā. 3. suppati ko - ma cha saṁ. 4. kiṁki nāma - syā.
[bjt page 012] [\x 12/]
gottatopi anussarissati, āyuppamāṇatopi anussarissati, sāvakayugatopi anussarissati, sāvakasannipātatopi anussarissati: 'evaṁjaccā te bhagavanto ahesuṁ itipi, evaṁnāmā evaṁgottā evaṁsīlā evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te bhagavanto ahesuṁ itipīti. kinnu kho āvuso tathāgatasseva nu kho esā dhammadhātu suppaṭividdhā, yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkha vītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugato pi anussarati, sāvakasannipātato pi anussarati: 'evaṁ [pts page 010] [\q 10/] jaccā te bhagavanto ahesuṁ itipi, evaṁnāmā evaṁgottā evaṁsīlā evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te bhagavanto ahesuṁ itipīti', udāhu devatā tathāgatassa etamatthaṁ ārocesuṁ yena tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume [pts page 009] [\q 9/] pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati: 'evaṁjaccā te bhagavanto ahesuṁ itipi, evaṁnāmā evaṁgottā evaṁsīlā evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te bhagavanto ahesuṁ itipīti" ayañca hidaṁ tesaṁ bhikkhūnaṁ antarā kathā vippakatā hoti.
15. atha kho bhagavā sāyanhasamayaṁ patisallānā vuṭṭhito yena, karerimaṇḍalamāḷo tenupasaṅkami. upasaṅkamitvā paññatte āsane nisīdi. nisajja kho bhagavā bhikkhū āmantesi: "kāyanu'ttha bhikkhave etarahi kathāya sannisinnā? kā ca pana vo antarā kathā vippakathā?" ti. evaṁ vutte te bhikkhū bhagavantaṁ etadavocuṁ: "idha bhante amhākaṁ acirapakkantassa bhagavato ayamantarā kathā udapādi:
[bjt page 014] [\x 14/]
'acchariyaṁ āvuso abbhutaṁ āvuso tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma tathāgato atīte buddhe parinibbute chinnapapañce chinna vaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarissati, nāmato pi anussarissati, gottato pi anussarissati, āyuppamāṇato pi anussarissati, sāvakayugato pi anussarissati, sāvakasannipātato pi anussarissati: 'evaṁjaccā te bhagavanto ahesuṁ itipi, evaṁnāmā, evaṁgottā, evaṁsīlā, evaṁdhammā, evaṁpaññā, evaṁvihārī, evaṁvimuttā te bhagavanto ahesuṁ itipīti. kinnu kho āvuso tathāgatasseva nu kho esā dhammadhātu suppaṭividdhā yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātito pi anussarati, nāmato pi anussarati. gottato pi anussarati, āyuppamāṇato pi anussarati, sāvakayugato pi anussarati, sāvakasannipātatopi anussarati: evaṁjaccā te bhagavanto ahesuṁ itipi, evaṁnāmā, evaṁgottā, evaṁsīlā, evaṁdhammā, evaṁpaññā, evaṁvihārī, evaṁvimuttā te bhagavanto ahesuṁ itipīti? udāhu devatā tathāgatassa etamatthaṁ ārocesuṁ yena tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātito pi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugato pi anussarati, sāvakasannipātatopi anussarati: 'evaṁjaccā te bhagavanto ahesuṁ itipi, evaṁnāmā, evaṁgottā, evaṁsīlā, evaṁdhammā, evaṁpaññā, evaṁvihārī, evaṁvimuttā te bhagavanto ahesuṁ iti'pīti? ayaṁ kho no bhante antarā kathā vippakatā hoti. atha bhagavā anuppatto"ti.
16. "tathāgatassevesā bhikkhave dhammadhātu suppaṭividdhā yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati: evaṁjaccā te bhagavanto ahesuṁ itipi, evaṁnāmā, evaṁgottā, evaṁsīlā, evaṁdhammā, evaṁpaññā, evaṁvihārī, evaṁvimuttā te bhagavante ahesuṁ itipī'ti. devatā pi tathāgatassa etamatthaṁ ārocesuṁ evaṁjaccā te bhagavanto ahesuṁ itipi, evaṁnāmā, evaṁgottā, evaṁsīlā, evaṁdhammā, evaṁpaññā, evaṁvihārī, evaṁvimuttā te bhagavanto ahesuṁ itipī'ti. iccheyyātha no tumhe bhikkhave bhiyyosomattāya [pts page 011] [\q 11/] pubbenivāsapaṭisaṁyuttaṁ dhammiṁ kathaṁ sotunti?"
[bjt page 016] [\x 16/]
17. "etassa bhagavā kālo, etassa sugata kālo. yaṁ bhagavā bhiyyosomattāya pubbenivāsappaṭisaṁyuttaṁ dhammiṁ kathaṁ kareyya bhagavato sutvā bhikkhū dhāressantī"ti. "tena hi bhikkhave suṇātha, sādhukaṁ manasikarotha, bhāsissāmī"ti. 'evaṁbhante'ti kho te bhikkhu bhagavato paccassosuṁ. bhagavā etadavoca:
18. "ito so bhikkhave ekanavuto kappo1. yaṁ vipassī bhagavā arahaṁsammāsambuddho loke udapādi. vipassī bhikkhave bhagavā arahaṁ sammāsambuddho khattiyo jātiyā ahosi, khattiyakule udapādi. vipassī bhikkhave bhagavā arahaṁ sammāsambuddho koṇḍañño gottena ahosi. vipassissa bhikkhave bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṁ ahosi. vipassī bhikkhave bhagavā arahaṁ sammāsambuddho pāṭaliyā mūle abhisambuddho. vipassissa bhikkhave bhagavato arahato sammāsambuddhassa khaṇḍatissaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ. vipassissa bhikkhave bhagavato arahato sammāsambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ: eko sāvakānaṁ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṁ. eko sāvakānaṁ sannipāto ahosi bhikkhusatasahassaṁ. eko sāvakānaṁ sannipāto ahosi asītibhikkhusatasahassāni. vipassissa bhikkhave bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁ yeva khīṇāsavānaṁ. vipassissa bhikkhave bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. vipassissa bhikkhave bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi. bandhumatī [pts page 012] [\q 12/] nāma devī mātā ahosi janetti. bandhumassa rañño bandhumatī nāma nagaraṁ rājadhāni ahosi.
19. atha kho bhikkhave vipassī bodhisatto tusitā kāyā cavitvā sato sampajāno mātukucchiṁ okkami. ayamettha dhammatā.
20. dhammatā esā bhikkhave yadā bodhisatto tusitā kāyā cavitvā mātukucchiṁ okkamati, atha sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro2 obhāso pātubhavati atikkammeva devānaṁ devānubhāvaṁ. yā pitā lokantarikā aghā asaṁvutā andhakārā andhakāratimisā, yatthapime candimasuriyā evaṁmahiddhikā evaṁmahānubhāvā ābhāya nānuhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṁ devānubhāvā. -
1. ekanavutikappe - ma cha saṁ, 2. oḷāro - syā.
[bjt page 018] [\x 18/]
ye pi tattha sattā uppannā, 1 te pi tenobhāsena aññamaññaṁ sañjānanti 'aññe pi kira bho santi sattā idhūpapannā'ti. ayañca dasasahassī lokadhātu saṁkampati sampakampati sampavedhati. appamāṇo ca uḷāro obhāso loke pātubhavati atikkammeva devānaṁ devānubhāvaṁ. ayamettha dhammatā.
21. dhammatā esā bhikkhave yadā bodhisatto mātukucchiṁ okkanto hoti, cattāro naṁ devaputtā catuddisaṁ 2 rakkhāya upagacchanti: 'mā naṁ bodhisattaṁ vā bodhisattamātaraṁ vā manusso vā amanusso vā koci vā viheṭhesī'ti. ayamettha dhammatā.
22. dhammatā esā bhikkhave, yadā bodhisatto mātukucchiṁ okkanto hoti, pakatiyā sīlavatī bodhisattamātā hoti viratā pāṇātipātā, viratā adinnādānā, viratā kāmesu [pts page 013] [\q 13/] micchācārā, viratā musāvādā, viratā surāmerayamajjapamādaṭṭhānā. ayamettha dhammatā.
23. dhammatā esā bhikkhave, yadā bodhisatto mātukucchiṁ okkanto hoti, na bodhisattamātu purisesu mānasaṁ uppajjati kāmaguṇūpasaṁhitaṁ. anatikkamaniyā ca bodhisattamātā hoti kenaci purisena rattacittena. ayamettha dhammatā.
24. dhammatā esā bhikkhave, yadā bodhisatto mātukucchiṁ okkanto hoti, lābhinī bodhisattamātā hoti pañcannaṁ kāmaguṇānaṁ. sā pañcahi kāmaguṇehi samappitā samaṅgībhūtā parivāreti. ayamettha dhammatā.
25. dhammatā esā bhikkhave, yadā bodhisatto mātukucchiṁ okkanto hoti, na bodhisattamātu kocideva ābādho uppajjati. sukhinī bodhisattamātā hoti akilantakāyā. bodhisattañca bodhisattamātā tirokucchigataṁ passati sabbaṅgapaccaṁ abhinindriyaṁ.
seyyathāpi bhikkhave maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno sabbākārasampanno, tatra yaṁ suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā, tamenaṁ cakkhumā puriso hatthe karitvā paccavekkheyya: ayaṁ kho maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno sabbākārasampanno, tatiradaṁ suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā'ti. evameva kho bhikkhave yadā bodhisatto mātukucchiṁ okkanto hoti, na bodhisattamātu kocideva ābādho uppajjati. sukhinī bodhisattamātā hoti akilantakāyā. bodhisattañca [pts page 014] [\q 14/] bodhisattamātā tirokucchigataṁ passati sabbaṅgapaccaṅgiṁ abhīnindriyaṁ ayamettha dhammatā:
1. upapannā - ma cha saṁ, syā [pts. 2.] catuddisaṁ ma cha saṁ. cātuddisaṁ - syā.
[bjt page 020] [\x 20/]
26. dhammatā esā bhikkhave, sattāhajāte bodhisatte bodhisattamātā kālaṁ karoti, tusitaṁ, kāyaṁ upapajjati. ayamettha dhammatā.
27. dhammatā esā bhikkhave. yathā aññā itthikā nava vā dasa vā māse gabbhaṁ kucchinā pariharitvā vijāyanti, na hevaṁ bodhisattaṁ bodhisattamātā vijāyati. daseva māsāni bodhisattaṁ bodhisattamātā kucchinā pariharitvā vijāyati. ayamettha dhammatā.
28. dhammatā esā bhikkhave. yathā aññā itthikā nisinnā vā nipannā vā vijāyanti, na hevaṁ bodhisattaṁ bodhisattamātā vijāyati. ṭhitā'va bodhisattaṁ bodhisattamātā vijāyati. ayamettha dhammatā.
29. dhammatā esā bhikkhave. yadā bodhisatto mātukucchimhā nikkhamati, devā paṭhamaṁ patigaṇhanti, pacchā manussā. ayamettha dhammatā.
30. dhammatā esā bhikkhave. yadā bodhisatto mātukucchimhā nikkhamati, appatto'va bodhisatto paṭhaviṁ hoti. cattāro naṁ devaputtā paṭiggahetvā mātu purato ṭhapenti. 'attamanā devi hohi mahesakkho. te putto uppanno'ti. ayamettha dhammatā.
31. dhammatā esā bhikkhave. yadā bodhisatto mātukucchimhā nikkhamati, visado'va nikkhamati amakkhito uddena1 amakkhito semhena amakkhito ruhirena, amakkhito kenaci asucinā, suddho visado.
seyyathāpi bhikkhave maṇiratanaṁ kāsike vatthe nikkhittaṁ neva maṇiratanaṁ kāsikaṁ vatthaṁ makkheti, nāpi kāsikaṁ vatthaṁ maṇiratanaṁ makkheti - taṁ kissa hetu: ubhinnaṁ suddhattā. evameva kho bhikkhave yadā bodhisatto mātukucchimhā nikkhamati, visado'va nikkhamati, amakkhito uddena amakkhito [pts page 015] [\q 15/] semhena amakkhito ruhirena amakkhito kenaci asucinā, suddho visado. ayamettha dhammatā.
32. dhammatā esā bhikkhave. yadā bodhisatto mātukucchimhā nikkhamati, dve udakassa dhārā2 antaḷikkhā pātubhavanti: ekā sītassa ekā uṇhassa, yena bodhisattassa udakakiccaṁ karonti mātucca 3. ayamettha dhammatā.
1. udena - ma cha saṁ. 2. udakadhārā - sīmu. 3. mātu ca - sīmu. ma cha saṁ, syā.
[bjt page 022] [\x 22/]
33. dhammatā esā bhikkhave. sampatijāto bodhisatto samehi pādehi patiṭṭhahitvā uttarābhimukho1 satta padavītihāre 2 gacchati setamhi chatte anuhīramāne 3, sabbā ca disā anuviloketi 4, āsahiñca vācambhāsati: "aggo'hamasmi lokassa, jeṭṭho'hasmi lokassa, seṭṭho'hamasmi lokassa, ayamantimā jāti, natthi'dāni punabbhavo"ti. ayamettha dhammatā.
34. dhammatā esā bhikkhave. yadā bodhisatto mātukucchimhā nikkhamati, atha sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṁ devānubhāvaṁ. yā'pi tā lokantarikā aghā asaṁvutā andhakārā andhakāratimisā, yatthapime candimasuriyā evammahānubhāvā ābhāya nānuhonti, tatthapi appamāṇo uḷāro obhāso pātu bhavati atikkammeva devānaṁ devānubhāvaṁ. ye'pi tattha sattā uppannā, te'pi tenobhāsena aññamaññaṁ sañjānanti: "aññe'pi kira bho santi sattā idhūpapannā"ti. ayañca dasasahassī lokadhātu saṁkampati sampakampati sampavedhati. appamāṇo ca uḷāro obhāso loke pātubhavati atikkammeva devānaṁ devānubhāvaṁ. ayamettha dhammatā.
35. [pts page 016] [\q 16/] jāte kho pana bhikkhave vipassamhi kumāre bandhumato rañño paṭivedesuṁ: 'putto te deva jāto: taṁ devo passatu'ti. addasā kho bhikkhave bandhumā rājā vipassiṁ kumāraṁ, disvā nemitte brāhmaṇe āmantāpetvā etadavoca:
'passantu bhonto nemittā brāhmaṇā kumāranti. ' addasaṁsu 5 kho bhikkhave nemittā brāhmaṇā vipassiṁ kumāraṁ disvā bandhumaṁ6 rājānaṁ etadavocuṁ: 'attamano deva hohi. mahesakkho te deva putto uppanno. lābhā te mahārāja, suladdhaṁ te mahārāja, yassa te kule evarūpo putto uppanno. '
36. "ayaṁ hi deva kumāro dvattiṁsamahāpurisalakkhaṇehi samannāgato yehi samannāgatassa mahāpurisassa dve va gatiyo bhavanti anaññā - save agāraṁ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. tassimāni satta ratanāni bhavanti: seyyathīdaṁ -
1. uttarenābhimukho, syā. 2. padavītihārena, ma cha saṁ. 3. anudhāriyamāne, ma cha saṁ. 4. viloketi, [pts. 5.]adadasāsu, ma cha saṁ. 6. bandhumantaṁ, ma cha saṁ.
[bjt page 024] [\x 24/]
cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ parināyakaratanameva sattamaṁ. parosahassaṁ kho panassa puttā bhavanti sūrā viraṅgarūpā parasenappamaddanā. so imaṁ paṭhaviṁ sāgarapariyantaṁ adaṇḍena asatthena dhammena abhivijīya ajjhāvasati. sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivattacchado.
37. katamehi cāyaṁ dve kumāro dvattiṁsamahāpurisalakkhaṇehi samannāgato yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā - sace agāraṁ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratana samannāgato, tassimāni satta ratanāni [pts page 017] [\q 17/] bhavanti: seyyathīdaṁ - cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ parināyakaratanameva sattamaṁ. parosahassaṁ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. so imaṁ paṭhaviṁ sāgarapariyantaṁ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivattacchado.
ayaṁ hi deva kumāro suppatiṭṭhitapādo. yampāyaṁ deva kumāro suppatiṭṭhitapādo, idampimassa mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
imassa deva kumārassa heṭṭhāpādatalesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāṇi. yampi deva imassa kumārassa heṭṭhāpādatalesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāṇi, idampi'ssa mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
ayaṁ hi deva kumāro āyatapaṇhi. (yampāyaṁ deva kumāro āyatapaṇhī idampimassa mahāpurisassa mahāpurisalakkhaṇaṁ bhavati. *)
ayaṁ hi deva kumāro dīghaṅgulī. yampāyaṁ deva kumāro dīghaṅgulī, idampimassa mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
ayaṁ hi deva kumāro mudutaḷuṇahatthapādo. yampāyaṁ deva kumāro mudutaḷuṇahatthapādo, idampimassa mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
ayaṁ hi deva kumāro jālahatthapādo. yampāyaṁ deva kumāro jālahatthapādo, idampimassa mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
ayaṁ hi deva kumāro ussaṅkhapādo. yampāyaṁ deva kumāro ussaṅkhapādo, idampimassa mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
ayaṁ hi deva kumāro eṇijaṅgho. yampāyaṁ deva kumāro eṇijaṅgho, idampimassa mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
- - - - - - - - - - - - - - - - - - - - - -
* pāṭhoyaṁ potthakesu na dissati. etthāpi aññesupi ṭhānesu "po" iti ca sīhala potthakesu na dissati.
[bjt page 026] [\x 26/]
ayaṁ hi deva kumāro ṭhitako'va anonamanto ubhohi pāṇitalehi channukāni parimasati1 parimajjati. yampāyaṁ deva kumāro ṭhitako'va anonamanto ubhohi pāṇitalehi jannukāni parimasati parimajjati, idampimassa mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
ayaṁ hi deva kumāro kosohitavatthaguyho2. yampāyaṁ deva kumāro kosohitavatthaguyho, idampimassa mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
ayaṁ hi deva kumāro suvaṇṇavaṇṇo kañcanasannibhattaco. yampāyaṁ deva kumāro suvaṇṇavaṇṇo kañcanasannibhattaco, idampimassa mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
ayaṁ hi deva kumāro sukhumacchavi. sukhumattā [pts page 018] [\q 18/] chaviyā rajojallaṁ kāye na upalippati 3. yampāyaṁ deva kumāro sukhumacchavi, sukhumattā chaviyā rajojallaṁ kāye na upalippati, idampimassa mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
ayaṁ hi deva kumāro ekekalomo. ekekāni lomāni loma kūpesu jātāni. yampāyaṁ deva kumāro ekekalomo. ekekāni lomāni loma kūpesu jātāni, idampimassa mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
ayaṁ hi deva kumāro uddhaggalomo. uddhaggāni lomāni jātāni nīlāni añjanavaṇṇāni kuṇḍalāvattāni dakkhiṇāvattakajātāni. yampāyaṁ deva kumāro uddhaggalomo. uddhaggāni lomāni jātāni nīlāni añjanavaṇṇāni kuṇḍalāvattāni dakkhiṇāvattakajātāni, idampimassa mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
ayaṁ hi deva kumāro brahmujjugatto. yampāyaṁ deva kumāro brahmujjugatto, idampimassa mahāpurisassa mahā purisalakkhaṇaṁ bhavati.
ayaṁ hi deva kumāro sattussado. yampāyaṁ deva kumāro sattussado, idampimassa mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
ayaṁ hi deva kumāro sīhapubbaddhakāyo. yampāyaṁ deva kumāro sīhapubbaddhakāyo, idampimassa mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
ayaṁ hi deva kumāro citantaraṁso. yampāyaṁ deva kumāro citantaraṁso, idampimassa mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
ayaṁ hi deva kumāro nigrodhaparimaṇḍalo yāvatakvassa kāyo tāvatakvassa byāmo, yāvatakvassa byāmo tāvatakvassa kāyo. yampāyaṁ deva kumāro nigrodhaparimaṇḍalo yāvatakvassa kāyo tāvatakvassa byāmo, yāvatakvassa byāmo tāvatakvassa kāyo, idampimassa mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
ayaṁ hi deva kumāro samavattakkhandho. yampāyaṁ deva kumāro samavattakkhandho, idampimassa mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
ayaṁ hi deva kumāro rasaggasaggī. yampāyaṁ deva kumāro rasaggasaggī, idampimassa mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
ayaṁ hi deva kumāro sīhahanu. yampāyaṁ deva kumāro sīhahanu, idampimassa mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
ayaṁ hi deva kumāro cattāḷīsadanto. yampāyaṁ deva kumāro cattāḷīsadanto, idampimassa mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
ayaṁ hi deva kumāro samadanto. yampāyaṁ deva kumāro samadanto, idampimassa mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
ayaṁ hi deva kumāro avivara 4danto. yampāyaṁ deva kumāro avivaradanto, idampimassa mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
ayaṁ hi deva kumāro susukkadāṭho. yampāyaṁ deva kumāro susukkadāṭho, idampimassa mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
- - - - - - - - - - - - - - - - - - - - - - -
1. parāmasati, ma cha saṁ. 2. kośopagatavastiguhya - mahāvyutpatti, - kośagatavastiguhya - mahāyānapāṭha, 3. upalimpati, ma cha saṁ. 4. aviraḷa (sī mu. )
[bjt page 028] [\x 28/]
ayaṁ hi deva kumāro pahūtajivho. yampāyaṁ deva kumāro pahūtajivho, idampimassa mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
ayaṁ hi deva kumāro brahmassaro karavīkabhāṇī. yampāyaṁ deva kumāro brahmassaro karavīkabhāṇī, idampimassa mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
ayaṁ hi deva kumāro abhinīlanetto. yampāyaṁ deva kumāro abhinīlanetto, idampimassa mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
ayaṁ hi deva kumāro gopakhumo. (yampāyaṁ deva kumāro gopakhumo, idampimassa mahāpurisassa mahāpurisalakkhaṇaṁ bhavati. )
imassa deva kumārassa uṇṇā bhamukantare jātā odātā mudutūlasannihā. yampimassa deva kumārassa uṇṇā bhamukantare jātā odātā mudutūlasannibhā, [pts page 019] [\q 19/] idampimassa mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
ayaṁ hi deva kumāro uṇhīsasīso. yampāyaṁ deva kumāro uṇhīsasīso, idampimassa mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
38. imehi kho ayaṁ deva kumāro dvattiṁsamahāpurisalakkhaṇehi samannāgato yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā, sace agāraṁ ajjhāvasati, rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. tassimāni sattaratanāni bhavanti: seyyathīdaṁ - cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ parināyakaratanameva sattamaṁ. parosahassaṁ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. so imaṁ paṭhaviṁ sāgarapariyantaṁ adaṇḍena asatthena dhammena 1 abhivijiya ajjhāvasati. sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vīvattacchado"ti.
39. atha kho bhikkhave bandhumā rājā nemitte brāhmaṇe ahatehi vatthehi acchādāpetvā sabbakāmehi santappesi. atha kho bhikkhave bandhumā rājā vipassissa kumārassa dhātiyo upaṭṭhāpesi. aññā sudaṁ pāyenti. 2 aññā nahāpenti. aññā dhārenti. aññā aṅkena pariharanti. jātassa kho pana bhikkhave vipassissa kumārassa setacchattaṁ dhārīyittha divā ceva rattiñca 'mā naṁ sītaṁ vā uṇhaṁ vā tiṇaṁ vā rajo vā ussāvo vā bādhayitthā'ti. jāto kho pana bhikkhave vipassī kumāro bahuno janassa piyo ahosi manāpo. seyyathāpi bhikkhave uppalaṁ vā [pts page 020] [\q 20/] padumaṁ vā puṇḍarīkaṁ vā bahuno janassa piyaṁ manāpaṁ, evameva kho bhikkhave vipassī kumāro bahuno janassa piyo ahosi manāpo. svāssudaṁ aṅkeneva aṅkaṁ pariharīyati.
1. dhammena samena, syā. 2. khīraṁ pāyenti, sīmu.
[bjt page 030] [\x 30/]
40. jāto kho pana bhikkhave vipassī kumāro mañjussaro ca1 ahosi vaggussaro ca madhurassaro ca 2 seyyathāpi bhikkhave himavante pabbate karavīkā nāma sakuṇajāti mañjussarā ca vaggussarā ca madhurassarā ca pemanīyassarā ca, evameva kho bhikkhave vipassī kumāro mañjussaro ca ahosi vaggussaro ca madhurassaro ca pemanīyassaro ca. jātassa kho pana bhikkhave vipassissa kumārassa kammavipākajaṁ dibbaṁ cakkhu pāturahosi, yena sudaṁ3 samantā yojanaṁ passati divā ceva rattiñca. jāto kho pana bhikkhave vipassī kumāro animisanto pekkhati, seyyathāpi devā tāvatiṁsā. 'animisanto kumāro pekkhatī'ti kho bhikkhave vipassissa kumārassa 'vipassī, vipassī' tveva samaññā udapādi.
41. atha kho bhikkhave bandhumā rājā atthakaraṇe 4 nisinno vipassiṁ kumāraṁ aṅke nisīdāpetvā atthe [pts page 021] [\q 21/] anusāsati. tatra sudaṁ bhikkhave vipassī kumāro pitu aṅke nisinno viceyya viceyya atthe panayati ñāyena. 'viceyya viceyya kumāro atthe panayati ñāyenā'ti kho bhikkhave vipassissa kumārassa bhiyyosomattāya 'vipassī, vipassī' tveva samaññā udapādi.
42. atha kho bhikkhave bandhumā rājā vipassissa kumārassa tayo pāsāde kārāpesi, ekaṁ vassikaṁ ekaṁ hemantikaṁ ekaṁ gimhikaṁ. pañcakāmaguṇāni upaṭṭhāpesi. tatra sudaṁ bhikkhave vipassī kumāro vassike pāsāde vassike cattāro māse 5 nippurisehi turiyehi paricāriyamāno na heṭṭhāpāsādaṁ orohati.
(paṭhamakabhāṇavāraṁ*)
1. brahmassaro mañjussaroca, ma cha saṁ. 2. vaggumadhurassarā ca, [pts. 3.] yena dura, syā. 4. aṭṭakaraṇe, syā. 5. vassike pāsāde cattāro māse, machasaṁ. * jātikakhaṇḍaṁ niṭṭhitaṁ, [pts.]
[bjt page 032] [\x 32/]
43. atha kho bhikkhave vipassī kumāro bahunnaṁ vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena sārathiṁ āmantesi: 'yojehi samma sārathi bhaddāni bhaddāni yānāni. uyyānabhūmiṁ gacchāma subhūmiṁ dassanāyā'ti. 'evaṁ devā'ti kho bhikkhave sārathi vipassissa kumārassa paṭissutvā bhaddāni bhaddāni yānāni yojetvā1 vipassissa kumārassa paṭivedesi: yuttāni kho te deva bhaddāni bhaddāni yānāni. yassa'dāni kālaṁ maññasī'ti.
44. atha kho bhikkhave vipassī kumāro bhaddaṁ2 yānaṁ abhirūhitvā bhaddehi bhaddehi yānehi uyyānabhūmiṁ niyyāsi. addasā kho bhikkhave vipassī kumāro uyyānabhūmiṁ [pts page 022] [\q 22/] niyyanto3 purisaṁ jiṇṇaṁ gopānasivaṅkaṁ bhoggaṁ4 daṇḍaparāyaṇaṁ pavedhamānaṁ gacchantaṁ āturaṁ gatayobbanaṁ disvā sārathiṁ āmantesi: ayampana samma sārathi puriso kiṅkato? kesā'pi ssa na yathā aññesaṁ, kāyo'pi'ssa na yathā aññesanti". "eso kho deva jiṇṇo nāmā"ti. "kimpaneso samma sārathi jiṇṇo nāmā?"ti. "eso kho deva jiṇṇo nāma: na'dāni tena ciraṁ jīvitabbaṁ bhavissatī"ti. "kimpana samma sārathi ahampi jarādhammo jaraṁ anatīto?'ti. "tvañca deva mayañcamhā sabbe jarādhammā jaraṁ anatītā"ti. "tena hi samma sārathī alandānajja uyyānabhūmiyā. ito'ca antepuraṁ paccaniyyāhī"ti. evaṁ devā'ti kho bhikkhave sārathī vipassissa kumārassa paṭissutvā tato'ca antepuraṁ paccaniyyāsi. tatra sudaṁ bhikkhave vipassī kumāro antepuragato5 dukkhī dummano pajjhāyati: "dhiratthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissatī"ti.
45. atha kho bhikkhave bandhumā rājā sārathiṁ āmantāpetvā etadavoca: "kacci samma sārathi kumāro uyyānabhūmiyā abhiramittha ? kaccī samma sārathi kumāro uyyānabhūmiyā attamano ahosī ?"ti. "na kho deva kumāro uyyānabhūmiyā abhiramittha. na kho deva kumāro uyyānabhūmiyā attamano ahosī"ti. "kimpana samma sārathi addasa kumāro uyyānabhūmiṁ niyyanto?"ti.
1. yojāpetvā [pts. 2.] bhaddaṁ bhaddaṁ, machasaṁ. sīmu. 3. niyanto [pts. 4.] bhaggaṁ, syā. 5. antepuraṁ gato, machasaṁ.
[bjt page 034] [\x 34/]
[pts page 023] [\q 23/]
"addasā kho deva, kumāro uyyānabhūmiṁ niyyanto purisaṁ jiṇṇaṁ gopānasivaṅkaṁ bhoggaṁ daṇḍaparāyaṇaṁ pavedhamānaṁ gacchantaṁ āturaṁ gatayobbanaṁ. disvā maṁ etadavoca: ayampana samma sārathi, puriso kiṅkato? kesāpissa na yathā aññesaṁ, kāyo'pi'ssa na yathā aññesanti. " 'eso kho deva, jiṇṇo nāmā ti. "kimpana so samma sārathi, jiṇṇo nāmā?"ti. 'eso kho deva, jiṇṇo nāma. na'dāti tena ciraṁ jīvitabbaṁ bhavissatī'ti. "kimpana samma sārathi, ahampi jarādhammo jaraṁ anatīto?"ti. 'tvañca deva mayañcamhā sabbe jarādhammā jaraṁ anatītāti. "tena hi samma sārathi, alandānajja uyyānabhūmiyā. ito'va antepuraṁ paccaniyyāhī"ti. 'evaṁ devā'ti kho ahaṁ deva, vipassissa kumārassa paṭissutvā tato'ca antepuraṁ paccanīyyāsiṁ. so kho kumāro antepuragato dukkhī dummano pajjhāyati: 'dhiratthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissatī'ti.
46. atha kho bhikkhave, bandhumassa rañño etadahosi: māheva kho vipassī kumāro na rajjaṁ kāresi. māheva vipassī kumāro agārasmā anagāriyaṁ pabbaji. māheva nemittānaṁ brāhmaṇānaṁ saccaṁ assa vacanantī. atha kho bhikkhave, bandhumā rājā vipassissa kumārassa bhiyyosomattāya pañcakāmaguṇāni upaṭṭhāpesi yathā vipassī kumāro na agārasmā anagāriyaṁ pabbajeyya, yathā nemittānaṁ brāhmaṇānaṁ micchā assa vacananti. tatra sudaṁ bhikkhave, vipassī kumāro pañcahi kāmaguṇehi samappito samaṅgībhūto parivāreti.
47. atha kho bhikkhave, vipassī kumāro bahunnaṁ vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena sārathiṁ āmantesi: yojehi samma sārathi, bhaddāni bhaddāni yānāni uyyānabhūmiṁ gacchāma subhūmiṁ dassanāyā'ti. 'evaṁ devā'ti kho bhikkhave, sārathi vipassissa kumārassa paṭissutvā bhadrāni bhadrāni yānāni yojetvā vipassissa kumārassa paṭivedesi: yuttāni kho te deva, bhaddāni bhaddāni yānāni, yassa dānikālaṁ maññasī'ti.
48. atha kho bhikkhave, vipassī kumāro bhaddaṁ yānaṁ abhirūhitvā bhaddehi bhaddehi yānehi uyyānabhūmiṁ niyyāsi. [pts page 024] [\q 24/] addasā kho bhikkhave, vipassī kumāro uyyānabhūmiṁ niyyanto purisaṁ ābādhikaṁ dukkhitaṁ bāḷhagilānaṁ sake muttakarīse paḷipannaṁ semānaṁ aññehi vuṭṭhāpiyamānaṁ aññehi saṁvesiyamānaṁ. disvā sārathiṁ āmantesi: ayampana, samma sārathi, puriso kiṅkate? akkhīnipi'ssa na yathā aññesaṁ, saropi'ssa na yathā aññesanti. eso kho deva, byādhito nāmā'ti. "kimpana so samma sārathi, byādhito nāmā?"ti. 'eso kho deva, byādhito nāma, appevanāma tamhā ābādhā vuṭṭhaheyyā'ti: -
[bjt page 036] [\x 36/]
"kimpana samma sārathi, ahampi byādhidhammo byādhiṁ anatīto?"ti. "tvañca deva mayañcamhā sabbe byādhidhammā byādhiṁ anatītā"ti. "tena hi samma sārathī, alandānajja uyyānabhūmiyā. ito'va antepuraṁ paccaniyyāhī"ti. 'evaṁ devā'ti kho bhikkhave, sārathi vipassissa kumārassa paṭissutvā tato'va antepuraṁ paccaniyyāsi. tatra sudaṁ bhikkhave vipassī kumāro antepuragato dukkhī dummano pajjhāyati: "dhiratthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissati, byādhi paññāyissatī"ti.
49. atha kho bhikkhave, bandhumā rājā sārathiṁ āmantāpetvā etadavoca: "kacci samma sārathī, kumāro uyyānabhūmiyā abhiramittha? kacci samma sārathi, kumāro uyyānabhūmiyā attamano ahosī?"ti. "na kho deva, kumāro uyyānabhūmiyā attamano ahosī"ti. kimpana samma sārathī, addasa kumāro uyyānabhūmiṁ, niyyanto?"ti.
50. "addasā kho deva, kumāro uyyānabhūmiṁ niyyanto purisaṁ ābādhitaṁ dukkhitaṁ bāḷhagilānaṁ sake muttakarīse [pts page 025] [\q 25/] paḷipannaṁ semānaṁ aññehi vuṭṭhāpiyamānaṁ aññehi saṁvesiyamānaṁ, disvā maṁ etadavoca: ayampana samma sārathi, puriso kiṅkato? akkhīnipi'ssa na yathā aññesaṁ, saropi'ssa na yathā aññesanti. "eso kho deva, byādhito nāmā"ti. "kimpanesa samma sārathī byādhito nāmā?"ti "eso kho deva, byādhito nāma appevanāma tamhā ābādhā vuṭṭhaheyyā"ti. "kimpana samma sārathī, ahampi vyādhidhammo vyādhiṁ anatīto?"ti. "tvañca deva, mayañcamhā sabbe vyādhidhammā vyādhiṁ anatītā"ti. "tena hi samma sārathī, alandānajja uyyānabhūmiyā ito'va antepuraṁ paccaniyyāhī'ti. 'evaṁ devā'ti kho ahaṁ deva, vipassissa kumārassa paṭissutvā tato'va antepuraṁ paccaniyyāsiṁ. so kho deva, kumāro antepuragato dukkhī dummano pajjhāyati: "dhiratthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissati, vyādhi paññāyissatī"ti.
51. atha kho bhikkhave, bandhumassa rañño etadahosi: mā heva kho vipassī kumāro na rajjaṁ kāresi. mā heva kho vipassī kumāro agārasmā anagāriyaṁ pabbaji. mā heva nemittānaṁ brāhmaṇānaṁ saccaṁ assa vacananti.
[bjt page 038] [\x 38/]
52. atha kho bhikkhave, bandhumā rājā vipassissa kumārassa bhiyyosomattāya pañca kāmaguṇāni upaṭṭhapesi, yathā vipassī kumāro rajjaṁ kāreyya, yathā vipassī kumāro na agārasmā anagāriyaṁ pabbajeyya, yathā nemittānaṁ brāhmaṇānaṁ micchā assa vacananti. tatra sudaṁ bhikkhave, vipassī kumāro pañcahi kāmaguṇehi samappito samaṅgībhūto parivāreti.
53. atha kho bhikkhave, vipassī kumāro bahunnaṁ vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena sārathiṁ āmantesi: "yojehi samma sārathi, bhaddāni bhaddāni yānāni, uyyānabhūmiṁ gacchāma subhūmiṁ dassanāyā"ti. 'evaṁ devā'ti kho bhikkhave, sārathi vipassissa kumārassa paṭissutvā bhaddāni bhaddāni yānāni yojetvā vipassissa kumārassa paṭivedesi: "yuttāni kho te deva, bhaddāni bhaddāni yānāni yassa'dāni kālaṁ maññasī"ti. atha kho bhikkhave, vipassī kumāro bhaddaṁ yānaṁ abhirūhitvā bhaddehi bhaddehi yānehi uyyānabhūmiṁ niyyāsi.
54. addasā kho bhikkhave, vipassī kumāro uyyānabhūmiṁ niyyanto mahājanakāyaṁ sannipatitaṁ nānārattānañca dussānaṁ vilātaṁ kayiramānaṁ, disvā sārathiṁ āmantesi: "kinnu kho so samma sārathi, mahājanakāyo sannipatito, nānārattānañca dussānaṁ vilātaṁ kayiratī?"ti. [pts page 026] [\q 26/] "eso kho deva, kālakato nāmā'ti. "tena hi samma sārathi, yena so kālakato tena rathaṁ pesehī"ti. 'evaṁ devā'ti kho bhikkhave, sārathi vipassissa kumārassa paṭissutvā yena so kālakato tena rathaṁ pesesi.
55. addasā kho bhikkhave, vipassī kumāro petaṁ kālakataṁ disvā sārathiṁ āmantesi: "kimpanāyaṁ samma sārathi, kālakato nāmā?"ti. "eso kho deva kālakato nāma. na'dāni taṁ dakkhinti mātā vā pitā vā aññe vā ñātisālohitā. so'pi na dakkhissati mātaraṁ vā pitaraṁ vā aññe vā ñātisālohite"ti. kimpana samma sārathi, ahampi maraṇa dhammo maraṇaṁ anatīto? mampi na dakkhinti devo vā devī vā aññe vā ñātisālohitā? ahampi na dakkhissāmi devaṁ vā deviṁ vā aññe vā ñātisālohite?"ti.
[bjt page 040] [\x 40/]
"tvañca deva, mayañcamhā sabbe maraṇadhammā maraṇaṁ anatītā. tampi na dakkhinti devo vā devī vā aññe vā ñātisālohitā. tvampi na dakkhissasi devaṁ vā deviṁ vā aññe vā ñātisālohite"ti. "tenahi samma sārathi, alandānajja uyyānabhūmiyā, ito'va antepuraṁ paccanīyyāhī"ti. 'evaṁ devā'ti kho bhikkhave, sārathi vipassissa kumārassa paṭissutvā, tato'va antepuraṁ paccanīyyāsi. tatra sudaṁ bhikkhave, vipassī kumāro antepuragato dukkhī dummano pajjhāyati "dhiratthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissati, byādhi paññāyissati, maraṇaṁ paññāyissatī"ti.
56. atha kho bhikkhave, bandhumā rājā sārathiṁ āmantāpetvā etadavoca: "kacci samma sārathi, kumāro uyyānabhūmiyā abhiramittha? kacci sammasārathī, kumāro uyyānabhūmiyā attamano ahosī?ti" [pts page 027] [\q 27/] "na kho deva kumāro uyyāyanabhūmiyā abhiramittha, na kho deva kumāro uyyānabhūmiyā attamano ahosī"ti. "kimpana samma sārathī, addasa kumāro uyyānabhūmiṁ niyyanto?"ti.
57. addasā kho deva, kumāro uyyānabhūmiṁ niyyanto mahājanakāyaṁ sannipatitaṁ nānārattānañca dussānaṁ vilātaṁ kayiramānaṁ, disvā maṁ etadavoca: 'kinnū kho so samma sārathi, mahājanakāyo sannipatito, nānārattānañca dussānaṁ vilātaṁ kayiratī?ti 'eso kho deva, kālakato nāmā'ti. 'tena hi samma sārathi, yena so kālakato tena rathaṁ pesehī'ti. 'evaṁ devā'ti kho ahaṁ deva, vipassissa kumārassa paṭissutvā yena so kālakato tena rathaṁ pesesiṁ. addasā kho deva, kumāro petaṁ kālakataṁ. disvā maṁ etadavoca; 'kimpanāyaṁ samma sārathi, kālakato nāmā?'ti. 'eso kho deva, kālakato nāma, na'dāni taṁ dakkhinti mātā vā pitā vā aññe vā ñātisālohito'ti. 'kimpana samma sārathi, ahampi maraṇadhammo maraṇaṁ anatīto? mampi na dakkhinti devo vā devī vā aññe vā ñātisālohitā? ahampi na dakkhissāmī devaṁ vā deviṁ vā aññe vā ñātisālohite?'ti. 'tvañca deva, mayañcamhā sabbe maraṇadhammā maraṇaṁ anatītā. tampi na dakkhinti devo vā devī vā aññe vā ñātisālohitā. tvampi na dakkhissasi devaṁ vā deviṁ vā aññe vā ñātisālohite'ti.
[bjt page 042] [\x 42/]
'tena hi samma sārathi alandānajja uyyānabhūmiyā. ito'va antepuraṁ paccaniyyāhī'ti. 'evaṁ devā'ti kho ahaṁ deva, vipassissa kumārassa paṭissutvā tato'va antepuraṁ paccaniyyāsiṁ. so kho deva, kumāro antepuragato dukkhī dummano pajjhāyati: 'dhiratthu kira bho jāti nāma yatra hi nāma jātassa jarā paññāyissati, byādhi paññāyissati, maraṇaṁ paññāyissatī"ti.
58. atha kho bhikkhave, bandhumassa rañño etadahosi: "māheva kho vipasasī kumāro na rajjaṁ kāresi. māheva vipassī kumāro agārasmā anagāriyaṁ pabbaji. [pts page 028] [\q 28/] māheva kho nemittānaṁ brāhmaṇānaṁ saccaṁ assa vacananti. " atha kho bhikkhave, bandhumā rājā vipassissa kumārassa bhiyyosomattāya pañca kāmaguṇāni upaṭṭhapesi, yathā vipassī kumāro rajjaṁ kāreyya, yathā vipassī kumāro na agārasmā anagāriyaṁ pabbajeyya, yathā nemittānaṁ brāhmaṇānaṁ micchā assa vacananti. tatra sudaṁ bhikkhave vipassī kumāro pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti.
59. atha kho bhikkhave, vipassī kumāro bahunnaṁ vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena sārathiṁ āmantesi: "yojehi samma sārathi, bhaddāni bhaddāni yānāni, uyyānabhūmiṁ gacchāma subhūmiṁ dassanāyā"ti. "evaṁ devā'ti kho bhikkhave, sārathi vipassissa kumārassa paṭissutvā bhaddāni bhaddāni yānāni yojetvā vipassissa kumārassa paṭivedesi: "yuttāni kho te deva, bhaddāni bhaddāni yānāni, yassa'dāni kālaṁ maññasī"ti. atha kho bhikkhave, vipassī kumāro bhaddaṁ yānaṁ abhirūhitvā bhaddehi bhaddehi yānehi uyyānabhūmiṁ niyyāsi.
60. addasā kho bhikkhave, vipassī kumāro uyyānabhūmiṁ niyyanno purisaṁ bhaṇḍuṁ pabbajitaṁ kāsāvavasanaṁ disvā sārathiṁ āmantesi: "ayampana samma sārathi, puriso kiṅkato? sīsampi'ssa na yathā aññesaṁ, vatthāni pi'ssa na yathā aññesa"nti. "eso kho deva, pabbajito nāmā'ti. kimpaneso samma sārathi, pabbajito nāmā?"ti. "eso kho deva pabbajito nāma: 'sādhu dhammacariyā, sādhu samacariyā, sādhu kusalakiriyā, sādhu puññakiriyā, sādhu avihiṁsā, sādhu bhūtānukampā"ti. "sādhu kho so samma sārathi, pabbajito nāma. sādhu [pts page 029] [\q 29/] samma sārathi, dhammacariyā, sādhu samacariyā, sādhu kusalakiriyā, sādhu puññakiriyā, sādhu avihiṁsā, sādhu bhūtānukampā. tena hi samma sārathi, yena so pabbajito tena rathaṁ pesehī"ti.
[bjt page 044] [\x 44/]
'evaṁ devā'ti kho bhikkhave, sārathi vipassissa kumārassa paṭissutvā yena so pabbajito tena rathaṁ pesesi. atha kho bhikkhave, vipassī kumāro taṁ pabbajitaṁ etadavoca: "tvampana samma, kiṅkato? sīsampi tena na yathā aññesaṁ, vatthāni'pi te na yathā aññesanti?" "ahaṁ kho deva, pabbajito nāmā"ti, "kiṁ pana tvaṁ samma, pabbajito nāmā?"ti. "ahaṁ kho deva pabbajito nāma, 'sādhu dhammacariyā, sādhu samacariyā, sādhu kusalakiriyā, sādhu puññakiriyā, sādhu avihiṁsā, sādhu bhūtānukampā'ti. "sādhu kho tvaṁ samma, pabbajito nāma, sādhu dhammacariyā, sādhu samacariyā, sādhu kusalakiriyā, sādhu puññakiriyā, sādhu avihiṁsā, sādhu bhūtānukampāti"
61. atha kho bhikkhave, vipassī kumāro sārathiṁ āmantesi: "tena hi samma sārathi, rathaṁ ādāya ito'va antepuraṁ paccaniyyāhi. ahaṁ pana idheva kesamassuṁ obhāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissāmī"ti. 'evaṁ devā'ti kho bhikkhave sārathī, vipassissa kumārassa paṭissutvā rathaṁ ādāya tato'ca antepuraṁ paccaniyyāsi.
62. vipassī pana bhikkhave, kumāro tattheva kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji. assosi kho bhikkhave, bandhumatiyā rājadhāniyā mahājanakāyo caturāsītipāṇasahassāni "vipassī kira kumāro kemassuṁ ohāretvā kāsāyāni vatthāni [pts page 030] [\q 30/] acchādetvā agārasmā anagāriyaṁ pabbajito"ti. sutvāna tesaṁ etadahosi "na hi nūna so orako dhammavinayo, na sā orakā1 pabbajjā, yattha vipassī kumāro kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito. vipassī'pi 2 nāma kumāro kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissati kimaṅgapana mayanti ?" atha kho so bhikkhave mahajanakāyo caturāsītipāṇasahassāni kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā vipassiṁ bodhisattaṁ agārasmā anagāriyaṁ pabbajitaṁ anupabbajiṁsu. tāya sudaṁ bhikkhave, parisāya parivuto vipassi bodhisatto gāmanigamajanapadarājadhānīsu cārikaṁ carati.
63. atha kho bhikkhave vipassissa bodhisattassa rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi: 'na kho metaṁ patirūpaṁ yo'haṁ ākiṇṇo viharāmi, yannūnāhaṁ eko gaṇamhā vūpakaṭṭho vihareyyanti'. atha kho bhikkhave vipassī bodhisatto aparena samayena eko gaṇamhā vūpakaṭṭho vihāsi. aññeneva tāni caturāsītipabbajitasahassāni agamaṁsu, aññena vipassī bodhisatto.
1. orikā - [pts. 2.] vipassi hi - machasaṁ.
[bjt page 046] [\x 46/]
64. atha kho bhikkhave, vipassissa bodhisattassa vāsūpagatassa rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi: "kicchaṁ vatāyaṁ loko āpanno, jāyati ca jīyati mīyati ca cavati ca upapajjati ca. atha ca panimassa dukkhassa [pts page 031] [\q 31/] nissaraṇaṁ nappajānāti jarāmaraṇassa. kudassu nāma imassa dukkhassa nissaraṇaṁ paññāyissati jarāmaraṇassā?ti.
65. atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati jarāmaraṇaṁ hoti, kimpaccayā jarāmaraṇa'nti. atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo "jātiyā kho sati jarāmaraṇaṁ hoti, jātipaccayā jarāmaraṇa"nti.
66. atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati jāti hoti kimpaccayā jātī" ti. atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "bhave kho sati jāti hoti, bhava paccayā jātī"ti.
67. atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati bhavo hoti kimpaccayā bhavo"ti. atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "upādāne kho sati bhavo hoti, upādānapaccayā bhavo"ti. 68. atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati upādānaṁ hoti kimpaccayā upādānanti. " atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "taṇhāya kho sati upādānaṁ hoti, taṇhāpaccayā upādānanti. "
69. atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati taṇhā hoti kimpaccayā taṇhā"ti. atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "vedanāya kho sati taṇhā hoti, vedanāpaccayā taṇhā"ti.
70. atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati vedanā hoti, kimpaccayā vedanā"ti. atha kho bhikkhave, vipassissa bodhisattassa [pts page 032] [\q 32/] yonisomanasikārā ahu paññāya abhisamayo. "phasse kho sati vedanā hoti, phassapaccayā vedanā"ti.
71. atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati phasso hoti, kimpaccayā phasso"ti. atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "saḷāyatane kho sati phasso hoti, saḷāyatanapaccayā phasso"ti.
[bjt page 048] [\x 48/]
72. atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati saḷāyatanaṁ hoti, kimpaccayā saḷāyatananti" atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "nāmarūpe kho sati saḷāyatanaṁ hoti, nāmarūpapaccayā saḷāyatananti. "
73. atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati nāmarūpaṁ hoti, kimpaccayā nāmarūpanti" atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "viññāṇe kho sati nāmarūpaṁ hoti, viññāṇapaccayā nāmarūpanti. "
74. atha kho bhikkhave, vipassissa bodhisattassa etadahosi: kimhi nu kho sati viññāṇaṁ hoti, kimpaccayā viññāṇanti" atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "nāmarūpe kho sati viññāṇaṁ hoti, nāmarūpapaccayā viññāṇanti. "
75. atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "paccudāvattati kho idaṁ viññāṇaṁ, nāmarūpamhā nāparaṁ gacchati. ettāvatā jāyetha vā jīyetha vā cavetha vā upapajjetha vā, yadidaṁ nāmarūpapaccayā viññāṇaṁ, viññāṇapaccayā nāmarūpaṁ, nāmarūpaccayā saḷāyatanaṁ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā [pts page 033] [\q 33/] taṇhā, taṇhā paccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassūpāyāsā sambhavanti. evametassa kevalassa dukkhakkhandhassa samudayo hotī"ti.
76. "samudayo, samudayo'ti kho bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
77. atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati jarāmaraṇaṁ na hoti, kissa nirodhā jarāmaraṇanirodho"ti. atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "jātiyā kho asati jarāmaraṇaṁ na hoti, jāti nirodho jarāmaraṇanirodho"ti.
78. atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho asati jāti na hoti, kissa nirodhā jātinirodho"ti. atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "bhave kho asati jāti na hoti, bhavanirodhā jātinirodho"ti.
[bjt page 050] [\x 50/]
79. atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho asati bhavo na hoti, kissa nirodhā bhavanirodho"ti. atha kho bhikkhave vipassissa bodhisattatassa yonisomanasikārā ahu paññāya abhisamayo: "upādāne kho asati bhavo na hoti, upādānanirodhā bhavanirodho"ti.
80. atha kho bhikkhave vipassissa bodhisattassa etadahosi: "kimhi nu kho asati upādānaṁ na hoti, kissa nirodhā upādānanirodho"ti. atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: taṇhāya kho asati upādānaṁ na hoti, taṇhānirodhā upādānanirodho"ti.
81. atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho asati taṇhā na hoti, kissa nirodhā taṇhānirodho"ti. atha kho bhikkhatva vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: [pts page 034] [\q 34/] "vedanāya kho asati taṇhā na hoti, vedanā nirodhā taṇhānirodho"ti.
82. atha kho bhikkhave, vipassissa bodhisattassa etadahosi: 'kimhi nu kho asati vedanā na hoti, kissa nirodhā vedanānirodho"ti. atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhīsamayo: "phasso kho asati vedanā na hoti, phassanirodhā vedanānirodho"ti.
83. atha kho bhikkhave, vipassisasa bodhisattassa etadahosi: "kimhi nu kho asati phasso na hoti, kissa nirodhā phassanirodho"ti. atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "saḷāyatane kho asati phasso na hoti, saḷāyatana nirodhā phassanirodho"ti.
84. atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho asati saḷāyatanaṁ na hoti, kissa nirodhā saḷāyatana nirodho?"ti. atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "nāmarūpe kho asati saḷāyatanaṁ na hoti, nāmarūpanirodhā saḷāyatananirodho"ti.
[bjt page 052] [\x 52/]
85. atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho asati nāmarūpaṁ na hoti, kissa nirodhā nāmarūpanirodho?"ti. atha kho bhikkhave vipassassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: "viññāṇe kho asati nāmarūpaṁ na hoti, viññāṇanirodhā nāmarūpanirodho"ti.
86. atha kho bhikkhave, vipassissa bodhisattassa etadahosi: 'kimhi nu kho asati viññāṇaṁ na hoti, kissa nirodhā viññāṇanirodho?"ti. atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "nāmarūpe kho asati viññāṇaṁ na hoti. nāmarūpanirodhā viññāṇanirodho"ti.
87. atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "adhigato kho myāyaṁ1 maggo sambodhāya 2: [pts page 035] [\q 35/] yadidaṁ nāmarūpanirodhāya viññāṇanirodho' viññāṇanirodhā nāmarūpanirodho. nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. evametassa kevalassa dukkhakkhandhassa nirodho hotī"ti. "nirodho, nirodho"ti kho bhikkhave vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi:
88. atha kho bhikkhave, vipassī bodhisatto aparena samayena pañcasūpādānakkhandhesu udayabbayānupassī vihāsi: "iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthaṅgamo. iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo. iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo. iti saṅkhārā, iti saṅkhārānaṁ samudayo, iti saṅkhārānaṁ atthaṅgamo. iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo"ti. tassa pañcasu upādānakkhandhesu udayabbayānupassino viharato na cirasseva anupādāya āsavehi cittaṁ vimucci"ti.
dutiyaṁ bhāṇavāraṁ niṭṭhitaṁ
1. me ayaṁ vipassanāmaggo, [pts. 2.] bodhāya, syā.
[bjt page 054] [\x 54/]
89. atha kho bhikkhave, vipassissa bhagavato arahato sammāsambuddhassa etadahosi: "yannūnāhaṁ dhammaṁ deseyya"nti. atha kho bhikkhave vipassissa bhagavato arahato [pts page 036] [\q 36/] sammāsambuddhassa etadahosi: "adhigato kho myāyaṁ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. ālayārāmā kho panāyaṁ pajā ālayaratā ālayasammuditā. ālayārāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṁ idaṁ ṭhānaṁ yadidaṁ idappaccayatāyapaṭiccasamuppādo. idampi kho ṭhānaṁ duddasaṁ yadidaṁ sabba saṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṁ ahañce ca kho pana dhammaṁ deseyyaṁ, pare ca me na ājāneyyuṁ so mamassa kilamatho, sā mamassa vīhesā'ti, apissudaṁ1 bhikkhave vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ imā anacchariyā gāthāyo paṭibhaṁsu pubbe assutapubbā:
"kicchena me adhigataṁ halaṁ'dāni pakāsituṁ,
rāgadosaparetehi nāyaṁ dhammo susambudho.
paṭisogatāmiṁ nipuṇaṁ gambhīraṁ duddasaṁ aṇuṁ,
rāgarattā na dakkhinti tamokkhandhena āvutā"ti.
itiha bhikkhave vipassissa bhagavato arahato sammāsambuddhassa paṭisaṁcikkhato appossukkatāya cittaṁ nami, no dhammadesanāya.
90. atha kho bhikkhave aññaratassa mahābrahmuno vipassissa bhagavato arahato sammāsambuddhassa cetasā cetoparivitakkamaññāya [pts page 037] [\q 37/] etadahosi: "nassati vata bho loko, vinassati vata bholoko, yatra hi nāma vipassissa bhagavato arahato sammāsambuddhassa appossukkatāya cittaṁ namati no dhammadesanāyā"ti. atha kho so bhikkhave mahā brahmā seyyathāpi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ sammiñjeyya, evameva brahmaloke antarahito vipassissa bhagavato arahato sammāsambuddhassa purato pāturahosi.
91. atha kho bhikkhave mahābrahmā ekaṁsaṁ uttarāsaṅgaṁ karitvā dakkhīṇaṁ jānumaṇḍalaṁ puthuviyaṁ nihantvā, 2 yena vipassī bhagavā arahaṁ sammāsambuddho tenañjaliṁ panāmetvā vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca: "desetu bhante bhagavā dhammaṁ, desetu sugato dhammaṁ. santi 3 sattā apparajakkhajātikā. assavanatā dhammassa parihāyanti. bhavissanti dhammassa aññātāro"ti.
1. apissu [pts.] machasaṁ. 2. nīdahanto - syā. 3. santīdha - syā.
[bjt page 056] [\x 56/]
92. atha kho bhikkhave vipassī bhagavā arahaṁ sammāsambuddho taṁ mahābrahmānaṁ etadavoca: "mayhampi kho brahme, etadahosi: "yannunāhaṁ dhammaṁ deseyya'nti. tassa mayhaṁ brahme, etadahosi: 'adhigato kho myāyaṁ dhammo gambhīro duddaso duranubodho santo paṇīto akattāvacaro nipuṇo paṇḍitavedanīyo. ālayārāmā kho panāyaṁ pajā ālayaratā ālayasammuditā. ālayārāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṁ idaṁ ṭhānaṁ yadidaṁ idappaccayatā paṭiccasamuppādo idampi kho ṭhānaṁ duddasaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṁ ahañceva kho pana dhammaṁ deseyyaṁ, pare ca me na ājāneyyuṁ, so mamassa kilamatho, sā mamassa vihesā"ti. apissudaṁ maṁ [pts page 038] [\q 38/] brahme imā anacchariyā gāthāyo paṭibhaṁsu pubbe assutapubbā:
"kicchena me adhigataṁ halandāni pakāsituṁ,
rāgadosaparetehi nāyaṁ dhammo susambudho. paṭisotagāmiṁ nipuṇaṁ gambhīraṁ duddasaṁ aṇuṁ
rāgarattā na dakkhintī tamokkhandhena āvutā1"ti.
itiha me brahme paṭisaṁcikkhato appossukkatāya cittaṁ namī, no dhammadesanāyā"ti.
dutyampi kho bhikkhave so mahābrahmā vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca: "desetu bhante bhagavā dhammaṁ, desetu sugato dhammaṁ, santi sattā apparajakkhajātikā. assavaṇatā dhammassa parihāyanti. bhavissanti dhammassa aññātāro"ti. tatiyampi kho bhikkhave so mahābrahmā vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca: "desetu bhante bhagavā dhammaṁ, desate sugato dhammaṁ, santi sattā apparajakkhajātikā. assavaṇatā dhammassa paribhāyanti. bhavissanti dhammassa aññātāro"ti.
93. atha kho bhikkhave vipassī bhagavā arahaṁ sammāsambuddho brahmuno ca ajjhesanaṁ viditvā sattesu ca kāruññataṁ paṭicca buddhacakkhunā lokaṁ volokesi. addasā kho bhikkhave vipassī bhagavā arahaṁ sammāsambuddho buddhacakkhunā lokaṁ volokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino viharante, appekacce na paralokavajjabhayadassāvino viharante.
1. namokkhajhane āvuṭā - ma cha saṁ.
[bjt page 058] [\x 58/]
seyyathāpi nāma uppaliniyaṁ vā paduminiyaṁ vā puṇḍarīkiniyaṁ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaddhāni udakānuggatāni antonimuggaposīni, appekaccāni uppalāni vā padumāni vā puṇḍarikāni vā udakena janāni udake saṁvaddhāni samodakaṁ ṭhitāni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaddhāni udakā accuggamma tiṭṭhanti anupalittāni udakena, [pts page 039] [\q 39/] evameva kho bhikkhave vipassī bhagavā arahaṁ sammāsambuddho buddhacakkhūnā lokaṁ volokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindiye svākāre dvākāre suviññāpaye duviññāpaye, appekacce paralokavajjabhayadasnāvino viharante, appekacce na paralokavajjabhayadassāvino viharante.
94. atha kho so bhikkhave mahābrahmā vipassissa bhagavato arahato sammāsambuddhassa cetasā cetoparivitakkamaññāya vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ gāthāhi ajjhabhāsi:
"sele yathā pabbatamuddhaniṭaṭhito
yathāpi passe janataṁ samantato, tathūpamaṁ dhammamayaṁ sumedha
pāsādamāruyha samantacakkhu,
sokāvatiṇṇaṁ janatamapetasoko
avekkhassu jātijarābhibhūtaṁ.
uṭṭhehi vīra vijitasaṅgāma satthavāha aṇana vicara loke desassu1 bhagavā dhammaṁ aññātāro bhavissantī"ti.
95. atha kho bhikkhave vipassī bhagavā arahaṁ sammāsambuddho taṁ mahābrahmānaṁ gāthāya ajjhabhāsi:
"apārutā tesaṁ amatassa dvārā ye sotavanto pamuñcantu saddhaṁ vihiṁsasaññī paguṇaṁ na bhāsiṁ
dhammaṁ paṇītaṁ manujesu brahme"ti.
atha kho so bhikkhave mahābrahmā "katāvakāso kho'mhi vipassinā bhagavatā arahatā sammāsambuddhena dhammadesanāyā"ti vipassiṁ bhagavantaṁ [pts page 040] [\q 40/] arahantaṁ sammāsambuddhaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.
1. desetu [pts.]
[bjt page 060] [\x 60/]
96. atha kho bhikkhave vipassissa bhagavato arahato sammāsambuddhassa etadahosi: "kassa nu kho ahaṁ paṭhamaṁ dhammaṁ deseyyaṁ, ko imaṁ dhammaṁ khippameva ājānissati"tī. atha kho bhikkhave vipassissa bhagavato arahato sammāsambuddhassa etadahosi: "ayaṁ kho khaṇḍo ca rājaputto tisso ca purohitaputto bandhumatiyā rājadhāniyā paṭivasanti paṇḍitā viyattā medhāvino dīgharattaṁ apparajakkhajātikā. yannūnāhaṁ khaṇḍassa ca rājaputtassa tissassa ca purohitaputtassa paṭhamaṁ dhammaṁ deseyyaṁ. te imaṁ dhammaṁ khippameva ājānissanti"ti.
97. atha kho bhikkhave vipassī bhagavā arahaṁ sammāsambuddho, seyyathāpi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ sammiñjeyya, evameva bodhirukkhamūle antarahito bandhumatiyā rājadhāniyā kheme migadāye pāturahosi. atha kho bhikkhave vipassī bhagavā arahaṁ sammāsambuddho dāyapālaṁ āmantesi, "ehi tvaṁ samma dāyapāla bandhumatiṁ rājadhāniṁ pavisitvā khaṇḍañca rājaputtaṁ tissañca purohitaputtaṁ evaṁ vadehi: "vipassī bhante bhagavā arahaṁ sammāsambuddho bandhumatiṁ rājadhāniṁ anuppatto kheme migadāye viharati. so tumhākaṁ dassanakāmo"ti. evaṁ bhante'ti kho bhikkhave dāyapālo vipassissa bhagavato arahato sammāsambuddhassa paṭissutvā bandhumatiṁ rājadhāniṁ pavisitvā khaṇḍañca rājaputtaṁ tissañca purohitaputtaṁ etadavoca; "vipassī bhante bhagavā arahaṁ sammāsambuddho bandhumatiṁ rājadhāniṁ anuppatto kheme migadāye viharati, so tumhākaṁ dassanakāmo"ti.
98. atha kho bhikkhave khaṇḍo ca rājaputto tisso [pts page 041] [\q 41/] vā purohitaputto bhaddāni bhaddāni yānāni yojāpetvā bhaddaṁ yānaṁ abhirūhitvā bhaddehi bhaddehi yānehi bandhumatiyā rājadhāniyā niyyaṁsu, yena khemo migadāyo tena pāyaṁsu. yāvatikā yānassa bhūmi yānena gantvā yānā paccerohitvā pattikā'ca yena vipassī bhagavā arahaṁ samamāsambuddho tenupasaṅkamiṁsu. upasaṅkamitvā vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā ekamantaṁ nisīdiṁsu. tesaṁ vipassī bhagavā arahaṁ sammāsambuddho ānupubbiṁ kathaṁ kathesi, seyyathīdaṁ: dānakathaṁ sīlakathaṁ saggakathaṁ kāmānaṁ ādīnavaṁ okāraṁ saṁkilesaṁ nekkhamme ca ānisaṁsaṁ pakāsesi. yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā taṁ pakāsesi: dukkhaṁ samudayaṁ nirodhaṁ maggaṁ. seyyathāpi nāma suddhaṁ vatthaṁ apagatakāḷakaṁ sammadeva rajanaṁ patigaṇheyya, evameva khaṇḍassa ca rājaputtassa ca tissassa ca purohitaputtassa tasmiṁ yeva āsane virajaṁ vītamalaṁ dhammacakkhuṁ udapādi "yaṁ kiñci samudayadhammaṁ, sabbantaṁ nirodhadhammanti".
[bjt page 062] [\x 62/]
99. te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṁkathā vesārajjappattā aparappaccayā satthusāsane vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavocuṁ. "abhikkantaṁ bhante, abhikkantaṁ bhante. seyyathāpi bhante nikkujjitaṁ vā ukkujjeyya, paṭicchantaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya 'cakkhumanto rūpāni dakkhintī'ti, evameva bhagavatā anekapariyāyena dhammo pakāsito, ete mayaṁ bhante bhagavantaṁ [pts page 042] [\q 42/] saraṇaṁ gacchāma dhammañca. labheyyāma mayaṁ bhante bhagavato santike pabbajjaṁ, labheyyāma upasampadanti".
100. alatthuṁ kho bhikkhave khaṇḍo ca rājaputto tisso ca purohitaputto vipassissa bhagavato arahato sammāsambuddhassa santike pabbajjaṁ, alatthuṁ upasampadaṁ. te vipassī bhagavā arahaṁ sammāsambuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi. saṁkhārānaṁ ādīnavaṁ okāraṁ saṁkilesaṁ nibbāne ca ānisaṁsaṁ pakāsesi. tesaṁ vipassinā bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassiyamānānaṁ samādapiyamānānaṁ samuttejiyamānānaṁ sampahaṁsiyamānānaṁ na cirasseva anupādāya āsavehi cittāni vimucciṁsu.
101. assosi kho bhikkhave bandhumatiyā rājadhāniyā mahājanakāyo caturāsītipāṇasahassāni "vipassī kira bhagavā arahaṁ sammā sambuddho bandhumatiṁ rājadhāniṁ anuppatto kheme migadāye viharati. khaṇḍo ca kira rājaputto tisso ca purohitaputto vipassissa bhagavato arahato sammāsambuddhassa santike kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajitā"ti. sutvāna nesaṁ etadahosi: "na hi nūna so orako dhammavinayo, na sā orakā pabbajjā, yattha kho khaṇḍo ca rājaputto tisso ca purohitaputto kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajitā. khaṇḍoca nāma rājaputto tisso ca purohitaputto vipassissa bhagavato arahato sammāsambuddhassa santike kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissanti, kimaṅgapana mayanti. "
[bjt page 064] [\x 64/]
102. atha kho so bhikkhave mahājanakāyo caturāsītipāṇasahassāni bandhumatiyā rājadhāniyā nikkhamitvā yena khemo migadāyo, yena vipassī bhagavā arahaṁ [pts page 043] [\q 43/] sammāsambuddho, tenupasaṅkamiṁsu. upasaṅkamitvā vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā ekamantaṁ nisīdiṁsu. tesaṁ vipassī bhagavā arahaṁ sammāsambuddho ānupubbiṁ kathā kathesi. seyyathīdaṁ - dānakathaṁ sīlakathaṁ saggakathaṁ, kāmānaṁ ādīnavaṁ okāraṁ saṁkilesaṁ, nekkhamme ca ānisaṁsaṁ pakāsesi. yadā te bhagavā aññasi kallacitte muducitte vinīvaraṇacitte pasannacitte, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā taṁ pakāsesi: dukkhaṁ samudayaṁ nirodhaṁ maggaṁ. seyyathāpi nāma suddhaṁ vatthaṁ apagatakāḷakaṁ sammadeva rajanaṁ paṭiggaṇheyya. evameva tesaṁ caturāsītipāṇasahassānaṁ tasmiṁ yeva āsane virajaṁ vītamalaṁ dhammacakkhuṁ udapādi. "yaṁ kiñci samudayadhammaṁ sabbantaṁ nirodhadhammanti. "
103. te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṁkathā vesārajjappattā aparappaccayā satthusāsane vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavocuṁ: "abhikkantaṁ bhante, abhikkantaṁ bhante. seyyathāpi bhante nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya 'cakkhumanto rūpāni dakkhintī'ti evameva bhagavatā anekapariyāyena dhammo pakāsito. ete mayaṁ bhante bhagavantaṁ saraṇaṁ gacchāma dhammañca bhikkhusaṅghañca. labheyyāma mayaṁ bhante bhagavato santike pabbajjaṁ labheyyāma upasampadanti. alatthuṁ kho bhikkhave tāni caturāsītipāṇa sahassāni vipassissa bhagavato arahato sammāsambuddhassa santike pabbajjaṁ, alatthuṁ upasampadaṁ.
104. te vipassī bhagavā arahaṁ sammāsambuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi, [pts page 044] [\q 44/] saṅkhārānaṁ ādīnavaṁ okāraṁ saṁkilesaṁ nibbāne ca ānisaṁsaṁ pakāsesi: tesaṁ vipassinā bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassiyamānānaṁ samādāpiyamānānaṁ samuttejīyamānānaṁ sampahaṁsiyamānānaṁ na cirasseva anupādāya āsavehi cittāni vimucciṁsu.
[bjt page 066] [\x 66/]
105. assosuṁ kho bhikkhave, tāni purimāni caturāsīti pabbajitasahassāni: 'vipassī kira bhagavā arahaṁ sammāsambuddho bandhumatiṁ rājadhāniṁ anuppatto kheme migadāye viharati, dhammañca kira desetī'ti. atha kho bhikkhave, tāni caturāsītipabbajitasahassāni yena bandhumatī rājadhāni yena khemo migadāyo yena vipassī bhagavā arahaṁ sammāsambuddho, tenupasaṅkamiṁsu. upasaṅkamitvā vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
106. tesaṁ vipassī bhagavā arahaṁ sammāsambuddho ānupubbiṁ kathaṁ kathesi - seyyathīdaṁ: dānakathaṁ, sīlakathaṁ, saggakathaṁ, kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ, nekkhamme ca ānisaṁsaṁ pakāsesi. yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte, atha yā buddhānaṁ samukkaṁsikā dhammadesanā, taṁ pakāsesi dukkhaṁ samudayaṁ nirodhaṁ maggaṁ. seyyathāpi nāma suddhaṁ vatthaṁ apagatakāḷakaṁ sammadeva rajanaṁ paṭiggaṇheyya, evameva tesaṁ caturāsītipabbajitasahassānaṁ tasmiñceva āsane virajaṁ vītamalaṁ. dhammacakkhuṁ udapādi "yaṁ kiñci samudayadhammaṁ sabbantaṁ nirodhadhammanti. "
107. te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṁkathā vesārajjappattā aparappaccayā satthusāsane vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavocuṁ: [pts page 045] [\q 45/] "abhikkantaṁ bhante, abhikkantaṁ bhante. . . , seyyathāpi nāma bhante, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya 'cakkhumanto rūpāni dakkhintī'ti, evameva bhagavatā anekapariyāyena dhammo pakāsito. ete mayaṁ bhante, bhagavantaṁ saraṇaṁ gacchāma dhammañca bhikkhusaṅghañca. labheyyāma mayaṁ bhante, bhagavato santike pabbajjaṁ, labheyyāma upasampadanti. " alatthuṁ kho bhikkhave, tāni caturāsītipabbajitasahassāni vipassissa bhagavato arahato sammāsambuddhassa santike pabbajjaṁ, alatthuṁ upasampadaṁ.
108. te vipassī bhagavā arahaṁ sammāsambuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi. saṅkhārānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nibbāne ca ānisaṁsaṁ pakāsesi. tesaṁ vipassinā bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandasyiyamānānaṁ samādāpiyamānānaṁ samuttejiyamānānaṁ sampahaṁsiyamānānaṁ na cirasseva anupādāya āsavehi cittāni vimucciṁsu.
[bjt page 068] [\x 68/]
109. tena kho pana bhikkhave samayena bandhumatiyā rājadhāniyā mahābhikkhusaṅgho paṭivasati aṭṭhasaṭṭhibhikkhusatasahassaṁ atha kho bhikkhave vipassissa bhagavato arahato sammāsambuddhassa rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi: "mahā kho etarahi bhikkhusaṅgho bandhumatiyā rājadhāniyā paṭivasati aṭṭhasaṭṭhibhikkhusatasahassaṁ. yannūnāhaṁ bhikkhu anujāneyyaṁ 'caratha bhikkhave cārikaṁ bahujanahitāya bahujanasukhāya lokānukampāya, atthāya hitāya sukhāya devamanussānaṁ. mā ekena dve agamittha. desetha bhikkhave [pts page 046] [\q 46/] dhammaṁ ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ, kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsetha. santi sattā apparajakkhajātikā, assavaṇatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro. api ca channaṁ channaṁ vassāna accayena bandhumatī rājadhāni upasaṅkamitabbā pātimokkhuddesāyā'ti. "
110. atha kho bhikkhave, aññataro mahābrahmā vipassissa bhagavato arahato sammāsambuddhassa cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ sammiñjeyya, evameva brahmaloke antarahito vipassissa bhagavato arahato sammāsambuddhassa purato pāturahosi. atha kho so bhikkhave, mahābrahmā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena vipassī bhagavā arahaṁ sammāsambuddho tenañjalimpanāmetvā vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca: "evametaṁ bhagavā, evameta, sugata, mahā kho bhante etarahi bhikkhusaṅgho bandhumatiyā rājadhāniyā paṭivasati aṭṭhasaṭṭhibhikkhusatasahassaṁ. anujānātu bhante bhagavā bhikkhū 'caratha bhikkhave, cārikaṁ bahujanahitāya bahujanasukhāya lokānukampāya, atthāya hitāya sukhāya devamanussānaṁ. mā ekena dve agamittha. desetha bhikkhave dhammaṁ ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsetha. santi sattā apparajakkhajātikā, assavaṇatā dhammassa parihāyanti. bhavissanti dhammassa aññātāro'ti. api ca bhante, mayaṁ tathā karissāma yathā bhikkhu channaṁ channaṁ vassānaṁ accayena bandhumatiṁ rājadhāniṁ upasaṅkamissanti pātimokkhuddesāyā"ti. idamavoca bhikkhave, so mahābrahmā, idaṁ vatvā [pts page 047] [\q 47/] vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.
[bjt page 070] [\x 70/]
111. atha kho bhikkhave, vipassī bhagavā arahaṁ sammāsambuddho sāyaṇhasamayaṁ patisallānā vuṭṭhito bhikkhu āmantesi: idha mayhaṁ bhikkhave, rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi: "mahā kho etarahi bhikkhusaṅghā bandhumatiyā rājadhāniyā paṭivasati aṭṭhasaṭṭhibhikkhusatasahassaṁ. yannūnāhaṁ bhikkhu anujāneyyaṁ "caratha bhikkhave cārikaṁ bahujanahitāya bahujanasukhāya lokānukampāya, atthāya hitāya sukhāya devamanussānaṁ. mā ekena dve agamittha. desetha bhikkhave dhammaṁ ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsetha. santi sattā apparajakkhajātikā. assavanatā dhammassa parihāyanti. bhavissanti dhammassa aññātāro. api ca channaṁ channaṁ vassānaṁ accayena bandhumatī rājadhāni upasaṅkamitabbā pātimokkhuddesāyā"ti.
112. atha kho bhikkhave, aññataro mahābrahmā mama cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ sammiñjeyya, evameva brahmaloke antarahito mama purato pāturahosi. atha kho so bhikkhave, mahābrahmā ekaṁsaṁ uttarāsaṅgaṁ karitvā yenāhaṁ tenañjalimpanāmetvā maṁ etadavoca "evametaṁ bhagavā, evametaṁ sugata, mahā kho bhante, etarahi bhikkhusaṅgho bandhumatiyā rājadhāniyā paṭivasati aṭṭhasaṭṭhibhikkhusatasahassaṁ. anujānātu bhante, bhagavā bhikkhū "caratha bhikkhave, cārikaṁ bahujanahitāya bahujana sukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ. mā ekena dve agamittha. desetha bhikkhave, dhammaṁ ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ, kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsetha santi sattā apparajakkhajātikā assavaṇatā dhammassa parihāyanti. bhavissanti dhammassa aññātāro. [pts page 048] [\q 48/] api ca bhante, mayaṁ tathā karissāma, yathā bhikkhū channaṁ channaṁ vassānaṁ accayena bandhumatiṁ rājadhāniṁ upasaṅkamissanti pātimokkhuddesāyā"ti. idamavoca so bhikkhave mahābrahmā, idaṁ vatvā maṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.
113. "anujānāmi bhikkhave, caratha cārikaṁ bahujanahitāya bahujanasukhāya lokānukampāya, atthāya hitāya sukhāya devamanussānaṁ. mā ekena dve agamittha, desetha bhikkhave, dhammaṁ ādikalyāṇaṁ majjhekalyāṇaṁ, pariyosāna kalyāṇaṁ sātthaṁ sabyañjanaṁ. kevaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsetha. santi sattā apparajakkhajātikā. assavaṇatā dhammassa parihāyanti. bhavissanti dhammassa aññātāro. api ca bhikkhave, channaṁ channaṁ vassānaṁ accayena bandhumatī rājadhāni upasaṅkamitabbā pātimokkhuddesāyā"ti.
[bjt page 072] [\x 72/]
114. atha kho bhikkhave, bhikkhū yebhuyyena ekāheneva janapadacārikaṁ pakkamiṁsu. tena kho pana bhikkhave, samayena jambudīpe caturāsīti āvāsasahassāni honti. ekamhi vasse nikkhante devatā saddamanussāvesuṁ: "nikkhantaṁ kho mārisā ekaṁ vassaṁ pañca'dāni vassāni sesāni. pañcannaṁ vassānaṁ accayena bandhumatī rājadhāni upasaṅkamitabbā pātimokkhuddesāyā"ti. dvīsu vassesu nikkhantesu devatā saddamasussāvesuṁ: "nikkhantāni kho mārisā dve vassāni, cattāridāni vassāni sesāni. catunnaṁ vassānaṁ accayena bandhumatī rājadhāni upasaṅkamitabbā pātimokkhuddesāyā"ti. tīsu vassesu nikkhantesu devatā saddamanussāvesuṁ: 'nikkhantāni kho mārisā tīṇi vassāni. tīṇi'dāni vassāni [pts page 049] [\q 49/] sesāni. tiṇṇaṁ vassānaṁ accayena bandhumatī rājadhāni upasaṅkamitabbā pātimokkhuddesāyā"ti. catusu vassesu nikkhantesu devatā saddamanussāvesuṁ: "nikkhantāni kho mārisā cattāri vassāni. dve'dāni vassāni sesāni. dvinnaṁ vassānaṁ accayena bandhumatī rājadhāni upasaṅkamitabbā pātimokkhuddesāyā"ti. pañcasu vassesu nikkhantesu devatā saddamanussāvesuṁ: "nikkhantāni kho mārisā pañca vassāni. ekaṁ'dāni vassaṁ sesaṁ. ekassa vassassa accayena bandhumatī rājadhāni upasaṅkamitabbā pātimokkhuddesāyā"ti. chasu vassesu nikkhantesu devatā saddamanussāvesuṁ: "nikkhantāni kho mārisā chabbassāni. samayo'dāni bandhumatiṁ rājadhāniṁ upasaṅkamituṁ pātimokkhuddesāyā"ti.
115. atha kho te bhikkhave bhikkhu, appekacce sakena iddhānubhāvena, appekacce devatānaṁ iddhānubhāvena, ekāheneva bandhumatiṁ rājadhāniṁ upasaṅkamiṁsu pātimokkhuddesāya. tatra sudaṁ bhikkhave vipassī bhagavā arahaṁ sammāsambuddho bhikkhusaṅghe evaṁ pātimokkhaṁ uddisati:
"khantī paramaṁ tapo titikkhā,
nibbānaṁ paramaṁ vadanti buddhā.
na hi pabbajito parūpaghātī
samaṇo hoti paraṁ viheṭhayanto.
sabbapāpassa akaraṇaṁ kusalassa upasampadā,
sacittapariyodapanaṁ etaṁ buddhānasāsanaṁ.
anūpavādo anūpaghāto pātimokkhe ca saṁvaro,
[pts page 050] [\q 50/] mattaññutā ca bhattasmiṁ pantañca sayanāsanaṁ,
adhicitte ca āyogo etaṁ buddhāna sāsanaṁ"ti.
[bjt page 074] [\x 74/]
116. ekamidāhaṁ bhikkhave samayaṁ ukkaṭṭhāyaṁ viharāmi subhagavane sālarājamūle. tassa mayhaṁ bhikkhave, rahogatassa paṭisallīnassa evaṁ cetaso parivikko udapādi: 'na kho so sattāvāso sulabharūpo yo mayā anajjhāvutthapubbo1 iminā dīghena addhunā aññatra suddhāvāsehi devehi. yannūnāhaṁ yena suddhāvāsā devā tenupasaṅkameyyanti". atha kho ahaṁ2 bhikkhave seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya, evameva ukkaṭṭhāyaṁ subhagavane sālarājamūle antarahito avihesu devesu pāturahosiṁ.
117. tasmiṁ bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatā satasahassāni yenāhaṁ tenupasaṅkamiṁsu. upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhaṁsu, ekamantaṁ ṭhitā kho bhikkhave tā devatā maṁ etadavocuṁ: "ito so mārisa 3, ekanavuto kappe 4 yaṁ vipassī bhagavā arahaṁ sammāsambuddho loke udapādi. vipassī mārisa, bhagavā arahaṁ sammā sambuddho khattiyo jātiyā ahosi khattiya kule udapādi vipassī mārisa, bhagavā arahaṁ sammāsambuddho koṇḍaññā gottena ahosi. vipassissa mārisa bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṁ ahosi. vipassī mārisa, bhagavā arahaṁ sammāsambuddho pāṭaliyā mūle abhisambuddho. vipassissa mārisa, bhagavato arahato sammāsambuddhassa khaṇḍatissaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ. vipassissa mārisa, [pts page 051] [\q 51/] bhagavato arahato sammāsambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ: eko sāvakānaṁ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṁ. eko sāvakānaṁ sannipāto ahosi bhikkhusatasahassaṁ. eko sāvakānaṁ sannipāto ahosi asītibhikkhusahassāni. vipassissa mārisa, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁyeva khīṇāsavānaṁ. vipassissa mārisa, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. vipassissa mārisa, bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi. bandhumatī nāma devī mātā ahosi janenti. bandhumassa rañño bandhumatī nāma nagaraṁ rājadhāni ahosi. vipassissa mārisa, bhagavato arahato sammāsambuddhassa evaṁ abhinikkhamanaṁ ahosi, evaṁ pabbajjā, evaṁ padhānaṁ evaṁ abhisambodhi, evaṁ dhammacakkappavattanaṁ. te mayaṁ mārisa, vipassimhi bhagavatī brahmacariyaṁ caritvā kāmesu kāmacchandaṁ virājetvā idhūpapannā"ti.
- - - - - - - - - - - - - - - - - - - - - - - -
1. anāvutthapubbo - machasaṁ. 2. atha, khvāhaṁ - machasaṁ. 3.'mārisā' - machasaṁ. 4. ekanavutikappe - machasaṁ.
[bjt page 076] [\x 76/]
118. tasmiṁyeva kho bhikkhave devanikāye anekāni devatāsahassāni anekāni devatāsatasahassāni yenāhaṁ tenupasaṅkamiṁsu. upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. ekamantaṁ ṭhitā kho bhikkhave tā devatā maṁ etadavocuṁ:
"imasmiṁ yeva kho mārisa1, bhaddakappe etarahi arahaṁ sammāsambuddho loke uppanno. bhagavā mārisa, khattiyo jātiyā, khattiyakule uppanno. bhagavā mārisa gotamo gottena. bhagavato mārisa, [pts page 052] [\q 52/] appakaṁ āyuppamāṇaṁ parittaṁ lahukaṁ, 2 yo ciraṁ jīvati so vassasataṁ, appaṁ vā bhiyyo. bhagavā mārisa assatthassa mūle abhisambuddho. bhagavato mārisa, sāriputtamoggallānaṁ3 nāma sāvakayugaṁ aggaṁ bhaddayugaṁ. bhagavato mārisa, eko sāvakānaṁ sannipāto ahosi aḍḍhateḷasāni bhikkhusatāni bhagavato mārisa, ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁyeva khīṇāsavānaṁ. bhagavato mārisa, ānando bhikkhu upaṭṭhāko4 aggupaṭṭhāko. bhagavato mārisa, suddhodano nāma rājāpitā, 4 māyā nāma devī mātā4 janetti. kapilavatthu nāma nagaraṁ rājadhāni. bhagavato mārisa, evaṁ abhinikkhamanaṁ ahosi' evaṁ pabbajjā, evaṁ padhānaṁ, evaṁ abhisambodhi, evaṁ dhammacakkappavattanaṁ. te mayaṁ mārisa, bhagavatī brahmacariyaṁ caritvā kāmesu kāmacchandaṁ virājetvā idhūpapannā"ti. 119. atha khvāhaṁ bhikkhave, avihehi devehi saddhiṁ yena atappā devā tenupasaṅkamiṁ tasmiṁ bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatā satasahassāni yenāhaṁ tenupasaṅkamiṁsu. upasaṅkamitvā maṁ abhivādetvā ekamantaṁ vipassī mārisa, bhagavā arahaṁ sammā sambuddho khattiyo jātiyā ahosi khattiyakule udapādi vipassī mārisa, bhagavā arahaṁ sammāsambuddho koṇḍaññā gottena ahosi. vipassissa mārisa bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṁ ahosi. vipassī mārisa, bhagavā arahaṁ sammāsambuddho pāṭaliyā mūle abhisambuddho. vipassissa mārisa, bhagavato arahato sammāsambuddhassa khaṇḍatissaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ. vipassissa mārisa, bhagavato arahato sammāsambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ: eko sāvakānaṁ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṁ. eko sāvakānaṁ sannipāto ahosi bhikkhusatasahassaṁ. eko sāvakānaṁ sannipāto ahosi asītibhikkhusahassāni. vipassissa mārisa, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁyeva khīṇāsavānaṁ. vipassissa mārisa, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. vipassissa mārisa, bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi. bandhumatī nāma devī mātā ahosi janenti. bandhumassa rañño bandhumatī nāma nagaraṁ rājadhāni ahosi. vipassissa mārisa, bhagavato arahato sammāsambuddhassa evaṁ abhinikkhamanaṁ ahosi, evaṁ pabbajjā, evaṁ padhānaṁ evaṁ abhisambodhi, evaṁ dhammacakkappavattanaṁ. te mayaṁ mārisa, vipassimhi bhagavatī brahmacariyaṁ caritvā kāmesu kāmacchandaṁ virājetvā idhūpapannā"ti.
atha khvāhaṁ bhikkhave, avihehi ca devehi atappehi ca devehi saddhiṁ yena sudassā devā tenupasaṅkamiṁ tasmiṁ bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatā satasahassāni yenāhaṁ tenupasaṅkamiṁsu. upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. [pts page 053] [\q 53/] ekamantaṁ ṭhitā kho bhikkhave, tā devatā maṁ etadavocuṁ: "ito so mārisa, ekanavuto kappo yaṁ vipassī bhagavā arahaṁ sammā sambuddho loke udapādi. vipassī mārisa, bhagavā arahaṁ sammā sambuddho khattiyo jātiyā ahosi khattiyakule udapādi vipassī mārisa, bhagavā arahaṁ sammāsambuddho koṇḍaññā gottena ahosi. vipassissa mārisa bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṁ ahosi. vipassī mārisa, bhagavā arahaṁ sammāsambuddho pāṭaliyā mūle abhisambuddho. vipassissa mārisa, bhagavato arahato sammāsambuddhassa khaṇḍatissaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ. vipassissa mārisa, bhagavato arahato sammāsambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ: eko sāvakānaṁ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṁ. eko sāvakānaṁ sannipāto ahosi bhikkhusatasahassaṁ. eko sāvakānaṁ sannipāto ahosi asītibhikkhusahassāni. vipassissa mārisa, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁyeva khīṇāsavānaṁ. vipassissa mārisa, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. vipassissa mārisa, bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi. bandhumatī nāma devī mātā ahosi janenti. bandhumassa rañño bandhumatī nāma nagaraṁ rājadhāni ahosi. vipassissa mārisa, bhagavato arahato sammāsambuddhassa evaṁ abhinikkhamanaṁ ahosi, evaṁ pabbajjā, evaṁ padhānaṁ evaṁ abhisambodhi, evaṁ dhammacakkappavattanaṁ. te mayaṁ mārisa, vipassimhi bhagavatī brahmacariyaṁ caritvā kāmesu kāmacchandaṁ virājetvā idhūpapannā"ti.
atha khvāhaṁ bhikkhave, avihehi ca devehi atappehi ca devehi sudassehi ca devehi saddhiṁ yena sudassī devā tenupasaṅkamiṁ tasmiṁ bhikkhave, devanikāye anekāni
devatāsahassāni anekāni devatā satasahassāni yenāhaṁ tenupasaṅkamiṁsu. upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. ekamantaṁ ṭhitā kho bhikkhave, tā devatā maṁ etadavocuṁ: "ito so mārisa, ekanavuto kappo yaṁ vipassī bhagavā arahaṁ sammā sambuddho loke udapādi. vipassī mārisa, bhagavā arahaṁ sammā sambuddho khattiyo jātiyā ahosi khattiyakule udapādi vipassī mārisa, bhagavā arahaṁ sammāsambuddho koṇḍaññā gottena ahosi. vipassissa mārisa bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṁ ahosi. vipassī mārisa, bhagavā arahaṁ sammāsambuddho pāṭaliyā mūle abhisambuddho. vipassissa mārisa, bhagavato arahato sammāsambuddhassa khaṇḍatissaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ. vipassissa mārisa, bhagavato arahato sammāsambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ: eko sāvakānaṁ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṁ. eko sāvakānaṁ sannipāto ahosi bhikkhusatasahassaṁ. eko sāvakānaṁ sannipāto ahosi asītibhikkhusahassāni. vipassissa mārisa, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁyeva khīṇāsavānaṁ. vipassissa mārisa, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. vipassissa mārisa, bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi. bandhumatī nāma devī mātā ahosi janenti. bandhumassa rañño bandhumatī nāma nagaraṁ rājadhāni ahosi. vipassissa mārisa, bhagavato arahato sammāsambuddhassa evaṁ abhinikkhamanaṁ ahosi, evaṁ pabbajjā, evaṁ padhānaṁ evaṁ abhisambodhi, evaṁ dhammacakkappavattanaṁ. te mayaṁ mārisa, vipassimhi bhagavatī brahmacariyaṁ caritvā kāmesu kāmacchandaṁ virājetvā idhūpapannā"ti.
atha khvāhaṁ bhikkhave, avihehi ca devehi atappehi ca devehi sudassehi ca devehi sudassīhi ca devehi saddhiṁ yena akaniṭṭhā devā tenupasaṅkamiṁ tasmiṁ bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatā satasahassāni yenāhaṁ tenupasaṅkamiṁsu. upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. ekamantaṁ ṭhitā kho bhikkhave, tā devatā maṁ etadavocuṁ: "ito so mārisa, ekanavuto kappo yaṁ vipassī bhagavā arahaṁ sammā sambuddho loke udapādi. vipassī mārisa, bhagavā arahaṁ sammā sambuddho khattiyo jātiyā ahosi khattiyakule udapādi vipassī mārisa, bhagavā arahaṁ sammāsambuddho koṇḍaññā gottena ahosi. vipassissa mārisa bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṁ ahosi. vipassī mārisa, bhagavā arahaṁ sammāsambuddho pāṭaliyā mūle abhisambuddho. vipassissa mārisa, bhagavato arahato sammāsambuddhassa khaṇḍatissaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ. vipassissa mārisa, bhagavato arahato sammāsambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ: eko sāvakānaṁ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṁ. eko sāvakānaṁ sannipāto ahosi bhikkhusatasahassaṁ. eko sāvakānaṁ sannipāto ahosi asītibhikkhusahassāni. vipassissa mārisa, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁyeva khīṇāsavānaṁ. vipassissa mārisa, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. vipassissa mārisa, bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi. bandhumatī nāma devī mātā ahosi janenti. bandhumassa rañño bandhumatī nāma nagaraṁ rājadhāni ahosi. vipassissa mārisa, bhagavato arahato sammāsambuddhassa evaṁ abhinikkhamanaṁ ahosi, evaṁ pabbajjā, evaṁ padhānaṁ evaṁ abhisambodhi, evaṁ dhammacakkappavattanaṁ. te mayaṁ mārisa, vipassimhi bhagavatī brahmacariyaṁ caritvā kāmesu kāmacchandaṁ virājetvā idhūpapannā"ti.
1. mārisā, - machasaṁ. 2. lahusaṁ, - [pts. 3.] sāriputtamoggallānā, - [pts. 4.] ahosi - machasaṁ. *
[bjt page 078] [\x 78/]
120. tasmiṁ yeva kho bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatāsatasahassāni yenāhaṁ tenupasaṅkamiṁsu. upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. ekamantaṁ ṭhitā kho bhikkhave, tā devatā maṁ etadavocuṁ: ito kho mārisa, ekatiṁse kappe yaṁ sikhī bhagavā loke udapādi sikhī mārisa, bhagavā arahaṁ sammā sambuddho khattiyo jātiyā ahosi khattiyakule udapādi sikhī mārisa, bhagavā arahaṁ sammāsambuddho koṇḍañño gottena ahosi. sikhī mārisa bhagavato arahato sammāsambuddhassa sattativassasahassāni āyuppamāṇaṁ ahosi. sikhī mārisa, bhagavā arahaṁ sammāsambuddho puṇḍarīkassa mūle abhisambuddho. sikhī mārisa, bhagavato arahato sammāsambuddhassa abhibhūsambhavaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ. sikhī mārisa, bhagavato arahato sammāsambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ: eko sāvakānaṁ sannipāto ahosi bhikkhusatasahassaṁ. eko sāvakānaṁ sannipāto ahosi bhikkhusatasahassaṁ. eko sāvakānaṁ sannipāto ahosi asītibhikkhusahassāni. sikhissa mārisa, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁyeva khīṇāsavānaṁ. sikhissa mārisa, bhagavato arahato sammāsambuddhassa khemaṅkaro nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. sikhissa mārisa, bhagavato arahato sammāsambuddhassa aruṇo nāma rājā pitā ahosi. pabhāvatī nāma devī mātā ahosi janenti. aruṇassa rañño aruṇavatī nāma nagaraṁ rājadhāni ahosi. sikhissa mārisa, bhagavato arahato sammāsambuddhassa evaṁ abhinikkhamanaṁ ahosi, evaṁ pabbajjā, evaṁ padhānaṁ evaṁ abhisambodhi, evaṁ dhammacakkappavattanaṁ. te mayaṁ mārisa, sikhīmhi bhagavatī brahmacariyaṁ caritvā kāmesu kāmacchandaṁ virājetvā idhūpapannā.
so yeva kho mārisa, ekatiṁso kappo yaṁ vessabhū bhagavā loke udapādi. vessabhū mārisa, bhagavā arahaṁ sammā sambuddho khattiyo jātiyā ahosi khattiyakule udapādi. vessabhū mārisa, bhagavā arahaṁ sammāsambuddho koṇḍañño gottena ahosi. vessabhū mārisa bhagavato arahato sammāsambuddhassa saṭṭhivassasahassāni āyuppamāṇaṁ ahosi. vessabhū mārisa, bhagavā arahaṁ sammāsambuddho sālassa mūle abhisambuddho. vessabhūssa mārisa, bhagavato arahato sammāsambuddhassa soṇuttaraṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ. vessabhūssa mārisa, bhagavato arahato sammāsambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ: eko sāvakānaṁ sannipāto ahosi asīti bhikkhusahassāni. eko sāvakānaṁ sannipāto ahosi sattati bhikkhusahassāni. eko sāvakānaṁ sannipāto ahosi saṭṭhi bhikkhusahassāni. vessabhussa mārisa, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁyeva khīṇāsavānaṁ. vessabhussa mārisa, bhagavato arahato sammāsambuddhassa upasanto nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. vessabhussa mārisa, bhagavato arahato sammāsambuddhassa suppatīto nāma rājā pitā ahosi. yasavatī nāma devī mātā ahosi janenti. suppatītassa rañño anomaṁ nāma nagaraṁ rājadhāni ahosi. vessabhūssa mārisa, bhagavato arahato sammāsambuddhassa evaṁ abhinikkhamanaṁ ahosi, evaṁ pabbajjā, evaṁ padhānaṁ evaṁ abhisambodhi, evaṁ dhammacakkappavattanaṁ. te mayaṁ mārisa, vessabhūmhi bhagavatī brahmacariyaṁ caritvā kāmesu kāmacchandaṁ virājetvā idhūpapannā.
imasmiṁ yeva kho mārisa, bhadda kappe kakusandho bhagavā loke udapādi. kakusandho mārisa, bhagavā arahaṁ sammā sambuddho brāhmaṇo jātiyā ahosi brāhmaṇa kule udapādi. kakusandho mārisa, bhagavā arahaṁ sammāsambuddho kassapo gottena ahosi. kakusandho mārisa bhagavato arahato sammāsambuddhassa cattālīsavassasahassāni āyuppamāṇaṁ ahosi. kakusandho mārisa, bhagavā arahaṁ sammāsambuddho sirīsassa mūle abhisambuddho. kakusandhassa mārisa, bhagavato arahato sammāsambuddhassa vidhurasañjīvaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ. kakusandhassa mārisa, bhagavato arahato sammāsambuddhassa eko sāvakānaṁ sannipāto ahosi cattāḷīsa bhikkhusahassāni. kakusandhassa mārisa, bhagavato arahato sammāsambuddhassa ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁ yeva khīṇāsavānaṁ. kakusandhassa mārisa, bhagavato arahato sammāsambuddhassa buddhijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. kakusandhassa mārisa, bhagavato arahato sammāsambuddhassa aggidatto nāma brāhmaṇo pitā ahosi. visākhā nāma brāhmaṇī mātā ahosi janenti. tena kho pana mārisa samayena khemo nāma rājā ahosi. khemassa rañño khemavatī nāma nagaraṁ rājadhāni ahosi. kakusandhassa mārisa, bhagavato arahato sammāsambuddhassa evaṁ abhinikkhamanaṁ ahosi, evaṁ pabbajjā, evaṁ padhānaṁ evaṁ abhisambodhi, evaṁ dhammacakkappavattanaṁ. te mayaṁ mārisa, kakusandhamhi bhagavatī brahmacariyaṁ caritvā kāmesu kāmacchandaṁ virājetvā idhūpapannā. imasmiṁ yeva mārisa, bhadda kappe koṇāgamano bhagavā loke udapādi. koṇāgamano mārisa, bhagavā arahaṁ sammā sambuddho brāhmaṇo jātiyā ahosi brāhmaṇakule udapādi koṇāgamano mārisa, bhagavā arahaṁ sammāsambuddho kassapo gottena ahosi. koṇāgamano mārisa bhagavato arahato sammāsambuddhassa tiṁsavassasahassāni āyuppamāṇaṁ ahosi. koṇāgamano mārisa, bhagavā arahaṁ sammāsambuddho udumbarassa mūle abhisambuddho. koṇāgamano mārisa, bhagavato arahato sammāsambuddhassa bhiyyosuttaraṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ. koṇāgamano mārisa, bhagavato arahato sammāsambuddhassa eko sāvakānaṁ sannipāto ahosi tiṁsabhikkhusahassāni. koṇāgamanassa mārisa, bhagavato arahato sammāsambuddhassa ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁyeva khīṇāsavānaṁ. koṇāgamanassa mārisa, bhagavato arahato sammāsambuddhassa sotthijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. koṇāgamanassa mārisa, bhagavato arahato sammāsambuddhassa yaññadatto nāma brāhmaṇo pitā ahosi. uttarā nāma brāhmaṇī mātā ahosi janenti. tena kho pana mārisa samayena sobho nāma rājā ahosi. sobhassa rañño sobhāvatī nāma nagaraṁ rājadhāni ahosi. koṇāgamanassa mārisa, bhagavato arahato sammāsambuddhassa evaṁ abhinikkhamanaṁ ahosi, evaṁ pabbajjā, evaṁ padhānaṁ evaṁ abhisambodhi, evaṁ dhammacakkappavattanaṁ. te mayaṁ mārisa, koṇāgamanamhi bhagavatī brahmacariyaṁ caritvā kāmesu kāmacchandaṁ virājetvā idhūpapannā.
imasmiṁ yeva mārisa, bhadda kappe kassapo bhagavā loke udapādi. kassapo mārisa, bhagavā arahaṁ sammā sambuddho brāhmaṇo jātiyā ahosi brāhmaṇakule udapādi kassapo mārisa, bhagavā arahaṁ sammāsambuddho kassapo gottena ahosi. kassapo mārisa bhagavato arahato sammāsambuddhassa vīsati4vassasahassāni āyuppamāṇaṁ ahosi. kassapo mārisa, bhagavā arahaṁ sammāsambuddho nigrodhassa mūle abhisambuddho. kassapassa mārisa, bhagavato arahato sammāsambuddhassa tissabhāradvājaṁ nāma sāvakayugaṁ ahosi aggaṁ
bhaddayugaṁ. kassapassa mārisa, bhagavato arahato sammāsambuddhassa eko sāvakānaṁ sannipāto ahosi vīsatibhikkhusahassāni. kassapassa mārisa, bhagavato arahato sammāsambuddhassa ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁyeva khīṇāsavānaṁ. kassapassa mārisa, bhagavato arahato sammāsambuddhassa sabbamitto nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. kassapassa mārisa, bhagavato arahato sammāsambuddhassa brahmadatto nāma brāhmaṇo pitā ahosi. dhanavatī nāma brāhmaṇī mātā ahosi janenti. tena kho pana mārisa samayena kikī nāma4 rājā ahosi. kikissa rañño bārāṇasī nāma nagaraṁ rājadhāni ahosi. kassapassa mārisa, bhagavato arahato sammāsambuddhassa evaṁ abhinikkhamanaṁ ahosi, evaṁ pabbajjā, evaṁ padhānaṁ evaṁ abhisambodhi, evaṁ dhammacakkappavattanaṁ. te mayaṁ mārisa, kassapamhi bhagavatī brahmacariyaṁ caritvā kāmesu kāmacchandaṁ virājetvā idhūpapannā"ti.
121. tasmiṁ yeva kho bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatāsatasahassāni yenāhaṁ tenupasaṅkamiṁsu. upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. ekamantaṁ ṭhitā kho bhikkhave, tā devatā maṁ etadavocuṁ: "imasmiṁ yeva kho mārisa1, bhaddakappe etarahi arahaṁ sammāsambuddho loke uppanno. bhagavā mārisa, khattiyo jātiyā, khattiyakule uppanno. bhagavā mārisa gotamo gottena. bhagavato mārisa, appakaṁ āyuppamāṇaṁ parittaṁ lahukaṁ, 2 yo ciraṁ jīvati so vassasataṁ, appaṁ vā bhiyyo. bhagavā mārisa assatthassa mūle abhisambuddho. bhagavato mārisa, sāriputtamoggallānaṁ3 nāma sāvakayugaṁ aggaṁ bhaddayugaṁ. bhagavato mārisa, eko sāvakānaṁ sannipāto ahosi aḍḍhateḷasāni bhikkhusatāni bhagavato mārisa, ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁyeva khīṇāsavānaṁ. bhagavato mārisa, ānando bhikkhu upaṭṭhāko4 aggupaṭṭhāko. bhagavato mārisa, suddhodano nāma rājāpitā, 4 māyā nāma devī mātā4 janetti. kapilavatthu nāma nagaraṁ rājadhāni. bhagavato mārisa, evaṁ abhinikkhamanaṁ ahosi' evaṁ pabbajjā, evaṁ padhānaṁ, evaṁ abhisambodhi, evaṁ dhammacakkappavattanaṁ. te mayaṁ mārisa, bhagavatī brahmacariyaṁ caritvā kāmesu kāmacchandaṁ virājetvā idhūpapannā"ti.
122. iti kho bhikkhave, tathāgatassevesā dhammadhātu suppaṭividdhā yassā dhamma dhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce 'chinnavaṭume pariyādinnavaṭṭe, sabbadukkhavītivante jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati, "evaṁjaccā te bhagavanto ahesuṁ itipi, evaṁnāmā, evaṁgottā, evaṁsīlā, evaṁdhammā, evaṁpaññā, evaṁvihārī, evaṁvimuttā te bhagavanto ahesuṁ itipī"ti. devatā'pi tathāgatassa etamatthaṁ ārocesuṁ yena tathāgato atīte buddhe parinibbuto chinnapapañce 'chinnavaṭume pariyādinnavaṭṭe, sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi [pts page 054] [\q 54/] anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati, "evaṁ jaccā te bhagavanto ahesuṁ itipi, evaṁnāmā, evaṁgottā, evaṁsīlā, evaṁdhammā, evaṁpaññā, evaṁvihārī, evaṁvimuttā te bhagavanto ahesuṁ itipī"ti.
idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.
mahāpadānasuttaṁ niṭṭhitaṁ paṭhamaṁ.
[bjt page 080] [\x 80/]
2 mahānidānasuttaṁ
1. evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā kurūsu viharati kammāsadammaṁ1 nāma kurūnaṁ nigamo. atha kho āyasmā ānando. yena bhagavā tenupasaṅkami. upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca: "acchariyaṁ bhante, abbhutaṁ bhante, yāvagambhīro cāyaṁ bhante, paṭiccasamuppādo gambhīravabhāso ca. atha ca pana me uttānakuttānako viya khāyatī"ti.
2. mā hevaṁ ānanda avaca, mā hevaṁ ānanda avaca, gambhīro cāyaṁ ānanda paṭiccasamuppādo gambhīrāvabhāso ca. etassa ānanda, dhammassa ananubodhā appaṭivedhā evamayaṁ pajā tantākulakajātā guḷāguṇḍikajātā2 muñjababbajabhūtā3 apāyaṁ duggatiṁ vinipātaṁ saṁsāraṁ nātivattati.
3. atthi idappaccayā jarāmaraṇanti iti puṭṭhena satā ānanda, atthīti'ssa vacanīyaṁ. kimpaccayā jarāmaraṇanti iti ce. vadeyya, jātipaccayā jarāmaraṇanti iccassa vacanīyaṁ.
atthi idappaccayā jātīti iti puṭṭhena satā ānanda, [pts page 056] [\q 56/] atthīti'ssa vacanīyaṁ. kimpaccayā jātīti iti ce vadeyya, bhavapaccayā jātīti iccassa vacanīyaṁ.
atthi idappaccayā bhavo'ti iti puṭṭhena satā ānanda, atthīti'ssa vacanīyaṁ. kimpaccayā bhavo'ti iti ce vadeyya, upādānapaccayā bhavo'ti iccassa vacanīyaṁ.
atthi idappaccayā upādānanti iti puṭṭhena satā ānanda, atthīti'ssa vacanīyaṁ. kimpaccayā upādānanti iti ce vadeyya, taṇhāpaccayā upādānanti iccassa vacanīyaṁ.
1. kammāsadhammaṁ - machasaṁ. 2. guḷāguṇḍhikajāta - sīmu gulagaṇḍhikajātā - di aṭṭhakathā kulagaṇḍhikajātā - guṇagaṇḍhikajātā - syā. 3. muñjapabbajabhūtā - machasaṁ, syā.
[bjt page 082] [\x 82/]
atthi idappaccayā taṇhā'ti iti puṭṭhena satā ānanda atthīti'ssa vacanīyaṁ. kimpaccayā taṇhā'ti iti ce vadeyya, vedanāpaccayā taṇhā'ti iccassa vacanīyaṁ.
atthi idappaccayā vedanā'ti iti puṭṭhena satā ānanda atthīti'ssa vacanīyaṁ. kimpaccayā vedanā'ti iti ce vadeyya, phassapaccayā vedanā'ti iccassa vacanīyaṁ.
atthi idappaccayā phasso'ti iti puṭṭhena satā ānanda atthīti'ssa vacanīyaṁ. kimpaccayā phasso'ti iti ce vadeyya, nāmarūpaccayā phasso'ti iccassa vacanīyaṁ.
atthi idappaccayā nāmarūpanti iti puṭṭhena satā ānanda atthi'ssa vacanīyaṁ. kimpaccayā nāmarūpanti iti ce vadeyya, viññāṇapaccayā nāmarūpanti iccassa vacanīyaṁ.
atthi idappaccayā viññāṇanti iti puṭṭhena satā ānanda atthīti'ssa vacanīyaṁ. kimpaccayā viññāṇanti iti ce vadeyya, nāmarūpapaccayā viññāṇanti iccassa vacanīyaṁ.
iti kho ānanda nāmarūpapaccayā viññāṇaṁ, viññāṇapaccayā nāmarūpaṁ, nāmarūpapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassūpāyāsā [pts page 057] [\q 57/] sambhavanti. evametassa kevalassa dukkhakkhandhassa samudayo hoti.
4. "jātipaccayā jarāmaraṇanti iti kho panetaṁ vuttaṁ. tadānanda imināpetaṁ pariyāyena veditabbaṁ yathā jātipaccayā jarāmaraṇaṁ: jāti ca hi ānanda nābhavissa sabbena sababaṁ sabbathā sabbaṁ kassaci kimhivi seyyathīdaṁ: devānaṁ vā devattāya, gandhabbānaṁ vā gandhabbattāya, yakkhānaṁ vā yakkhattāya, bhūtānaṁ vā bhūtattāya, manussānaṁ vā manussattāya, catuppadānaṁ vā catuppadattāya. pakkhinaṁ vā pakkhittāya, siriṁsapānaṁ vā siriṁsapattāya1, tesaṁ tesañca ānanda sattānaṁ tathattāya 2 jāti nābhavissa, sabbaso jātiyā asati jātinirodhā api nu kho jarāmaraṇaṁ paññāyethā?"ti.
"no hetaṁ bhante".
"tasmātihānanda eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo jarāmaraṇassa yadidaṁ jāti".
1. sarīsapānaṁ vā machasaṁ. 2. tadatadattāya - machasaṁ.
[bjt page 084] [\x 84/]
5. "bhavapaccayā jātīti iti kho panetaṁ vuttaṁ. tadānanda imināpetaṁ pariyāyena veditabbaṁ yathā bhavapaccayā jāti: bhavo ca hi ānanda nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassavi kimhivi seyyathīdaṁ: kāmabhavo rūpabhavo arūpabhavo, sabbaso bhave asati bhavanirodhā api nu kho jāti paññāyethā?"ti.
"nohetaṁ bhante. "
"tasmātihānanda eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo jātiyā yadidaṁ bhavo. "
6. "upādānapaccayā bhavo'ti iti kho panetaṁ vuttaṁ. tadānanda imināpetaṁ pariyāyena veditabbaṁ: yathā upādānapaccayā bhavo: upādānaṁ ca hi ānanda nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassavi [pts page 058] [\q 58/] kimhivi seyyathīdaṁ: kāmūpadānaṁ vā diṭṭhūpadānaṁ vā sīlabbatūpādānaṁ vā attavādūpādānaṁ vā - sabbaso upādāne asati upādānanirodhā api nu kho bhavo papaññāyethā?ti.
"nohetaṁ bhante. "
"tasmātihānanda eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo bhavassa yadidaṁ upādānaṁ. "
7. taṇhāpaccayā upādānanti iti kho panetaṁ vuttaṁ. tadānanda imināpetaṁ pariyāyena veditabbaṁ: yathā taṇhāpaccayā upādānaṁ: taṇhā ca hi ānanda nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici - seyyathīdaṁ: rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā - sabbaso taṇhāya asati taṇhānirodhā api nu kho upādānaṁ paññāyethā?"ti.
"nohetaṁ bhante. "
"tasmātihānanda eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo upādānassa yadidaṁ taṇhā. "
8. "vedanāpaccayā taṇhā'ti iti kho panetaṁ vuttaṁ. tadānanda iminā petaṁ pariyāyena veditabbaṁ yathā vedanāpaccayā taṇhā: vedanā ca hi ānanda nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici - seyyathīdaṁ: cakkhusamphassajā vedanā sotasamphassajā vedanā ghānasampassajā vedanā kāyasamphassajā vedanā manosamphassajā vedanā, - sabbaso vedanāya asati vedanānirodhā api nu kho taṇhā paññāyethā?"ti.
"no hetaṁ bhante. "
"tasmātihānanda eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo taṇhāya yadidaṁ vedanā. "
[bjt page 086] [\x 86/]
9. iti kho panetaṁ ānanda vedanaṁ paṭicca taṇhā, taṇhaṁ paṭicca pariyesanā, pariyesanaṁ paṭicca lābho, lābhaṁ paṭicca vinicchayo, vinicchayaṁ paṭiccachandarāgo, chandarāgaṁ paṭicca ajjhosānaṁ, ajjhosānaṁ paṭicca pariggaho, pariggahaṁ paṭicca macchariyaṁ, macchariyaṁ [pts page 059] [\q 59/] paṭicca ārakkho, ārakkhādhikaraṇaṁ1 paṭicca daṇḍādāna satthādānakalahaviggahavivādatuvaṁtuvaṁ pesuññamusāvādā aneke pāpakā akusalā dhammā sambhavanti.
10. ārakkhādhikaraṇaṁ daṇaḍādānasatthādānakalaha - viggaha - vivādatuvantuvaṁ - pesuññamusāvādā aneke pāpakā akusalā dhammā sambhavantīti iti kho panetaṁ vuttaṁ. tadānanda imināpetaṁ pariyāyena veditabbaṁ yathā ārakkhādhikaraṇaṁ daṇḍādāna - satthādāna - kalaha - viggaha - vivāda - tuvantuvaṁ - pesuñña - musā - vādā aneke pāpakā akusalā dhammā sambhavanti: ārakkho ca hi ānanda nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, sabbaso ārakkhe asati ārakkhanirodhā api nu kho daṇḍādāna - satthādāna - kalaha - viggaha - vivāda - tuvantuvaṁ - pesuñña - musā - vādā aneke pāpakā akusalā dhammā sambhaveyyunti?.
"no hetaṁ bhante. "
tasmātihānanda eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo daṇḍadānasatthādānakalahaviggahavivādatuvantuvaṁpesuññamusāvādānaṁ anekesaṁ pāpakānaṁ akusalānaṁ dhammānaṁ sambhavāya yadidaṁ ārakkho.
11. macchariyaṁ paṭicca ārakkho'ti iti kho panetaṁ vuttaṁ tadānanda imināpetaṁ pariyāyena veditabbaṁ yathā macchariyaṁ paṭicca ārakkho: macchariyaṁ ca hi ānanda nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, sabbaso macchariye asati macchariyanirodhā api nu kho ārakkho paññāyethāti?
"no hetaṁ bhante. "
tasmātihānanda eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo ārakkhassa yadidaṁ macchariyaṁ.
12. pariggahaṁ paṭicca macchariyanti iti kho panetaṁ vuttaṁ. tadānanda imināpetaṁ pariyāyena veditabbaṁ. yathā pariggahaṁ paṭicca macchariyaṁ: [pts page 060] [\q 60/] pariggaho ca hi ānanda nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, sabbaso pariggahe asati pariggahanirodhā api nu kho macchariyaṁ paññāyethā ti?
"no hetaṁ bhante. "
tasmātihānanda eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo macchariyassa yadidaṁ pariggaho.
1. ārakkhaṁ paṭicca ārakkhādhikaraṇaṁ - syā.
[bjt page 088] [\x 88/]
13. "ajjhosānaṁ paṭicca pariggaho'ti iti kho panetaṁ vuttaṁ. tadānanda imināpetaṁ pariyāyena veditabbaṁ. yathā ajjhosānaṁ paṭicca paṭiggaho: ajjhosānaṁ ca hi ānanda nābhavissa sabbesa sabbaṁ sabbathā sabbaṁ kassaci kimhici. sabbaso ajjhosāne asati ajjhosānanirodhā nirodhā api nu kho pariggaho paññāyethā?"ti.
"no hetaṁ bhante. "
"tasmātihānanda eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo pariggahassa yadidiṁ ajjhosānaṁ. "
14. "chandarāgaṁ paṭicca ajjhosānanti iti kho panetaṁ vuttaṁ. tadānanda imināpetaṁ pariyāyena veditabbaṁ. yathā chandarāgaṁ paṭicca ajjhosānaṁ: chandarāgo ca hi ānanda nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, sabbaso chandarāge asati chandarāganirodhā api nu kho ajjhosānaṁ paññāyethā?ti. "
"no hetaṁ bhante. "
"tasmātihānanda eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo ajjhosānassa yadidaṁ chandarāgo. "
15. "vinicchayaṁ paṭicca chandarāgo'ti iti kho panetaṁ vuttaṁ. tadānanda imināpetaṁ pariyāyena veditabbaṁ yathā vinicchayaṁ paṭicca chandarāgo: vinicchayo ca hi ānanda nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, sabbaso vinicchaye asati vinicchayanirodhā api nu kho chandarāgo paññāyethā?"ti.
[pts page 061] [\q 61/] "no hetaṁ bhante. "
"tasmātihānanda eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo chandarāgassa, yadidaṁ vinicchayo. "
16. "lābhaṁ paṭicca vinicchayo'ti iti kho panetaṁ vuttaṁ tadānanda imināpetaṁ pariyāyena veditabbaṁ. yathā lābhaṁ paṭicca vinicchayo: lābho ca hi ānanda nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, sabbaso lābhe asati lābhanirodhā api nu kho vinicchayo paññāyethā?ti.
"no hetaṁ bhante"
"tasmātihānanda eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo vinicchayassa yadidaṁ lābho. "
17. "pariyesanaṁ paṭicca lābho'ti iti kho panetaṁ vuttaṁ. tadānanda imināpetaṁ pariyāyena veditabbaṁ. yathā pariyesanaṁ paṭicca lābho: pariyesanā ca hi ānanda nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, sabbaso pariyesanāya asati pariyesanānirodhā api nu kho lābho paññāyethā?"ti.
"no hetaṁ bhante. "
"tasmātihānanda eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo lābhassa yadidaṁ pariyesanā. "
[bjt page 090] [\x 90/]
18. taṇhaṁ paṭicca pariyesanā'ti iti kho panetaṁ vuttaṁ. tadānanda imināpetaṁ pariyāyena veditabbaṁ. yathā taṇhaṁ paṭicca pariyesanā: taṇhā ca hi ānanda nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, seyyathīdaṁ kāmataṇhā bhavataṇhā vibhavataṇhā, sabbaso taṇhā nirodhā api nu kho pariyesanā paññāyethā?ti.
"no hetaṁ bhante. "
"tasmātihānanda eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo pariyesanāya yadidaṁ taṇhā.
iti kho ānanda ime dve dhammā dvayena vedanāya ekasamosaraṇā bhavanti. "
19. [pts page 062] [\q 62/] "phassapaccayā vedanā'ti iti kho panetaṁ vuttaṁ. tadānanda iminā petaṁ pariyāyena veditabbaṁ yathā phassapaccayā vedanā: phasso ca hi ānanda nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, seyyathīdaṁ - cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso, sabbaso phasse asati phassanirodhā api nu kho vedanā paññāyethā?"ti.
"no hetaṁ bhante. "
"tasmātihānanda eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo vedanāya yadidaṁ phasso. "
20. "nāmarūpapaccayā phasso'ti iti kho panetaṁ vuttaṁ. tadānanda imināpetaṁ pariyāyena veditabbaṁ yathā nāmarūpapaccayā phasso: yehi ānanda ākārehi yehi liṅgehi yehi nimittehi yehi uddesehi nāmakāyassa paññatti hoti, tesu ākāresu tesu liṅgesu tesu nimittesu tesu uddesesu asati api nu kho rūpakāye adhivacanasamphasso paññāyethāti
"no hetaṁ bhante. "
"yehi ānanda ākārehi yehi liṅgehi yehi nimittehi yehi uddesehi rūpakāyassa paññatti hoti, tesu ākāresu tesu liṅgesu tesu nimittesu tesu uddesesu asati api nu kho nāmakāye paṭighasamphasso paññāyethā?"ti.
"no hetaṁ bhante. "
[bjt page 092] [\x 92/]
"yehi ānanda ākārehi yehi liṅgehi yehi nimittehi yehi uddesehi nāmakāyassa ca rūpakāyassa ca paññatti hoti, tesu ākāresu tesu liṅgesu tesu nimittesu tesu uddesesu asati api nu kho adhivacanasamphasso vā paṭighasamphasso vā paññāyethā?"ti.
"no hetaṁ bhante. "
"yehi ānanda ākārehi yehi liṅgehi yehi nimittehi yehi uddesehi nāmarūpassa paññatti hoti, tesu ākāresu tesu liṅgesu tesu nimittesu tesu uddesesu asati api nu kho phasso paññāyethā?"ti.
"no hetaṁ bhante. "
"tasmātihānanda eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo phassassa yadidaṁ nāmarūpaṁ.
21. "viññāṇapaccayā nāmarūpanti iti kho panetaṁ [pts page 063] [\q 63/] vuttaṁ. tadānanda iminā petaṁ pariyāyena veditabbaṁ. yathā viññāṇapaccayā nāmarūpaṁ. viññāṇaṁ ca hi ānanda mātukucchismiṁ na okkamissatha, api nu kho nāmarūpaṁ mātukucchismiṁ samuccissathāti"?
"no hetaṁ bhante. "
"viññāṇaṁ ca hi ānanda mātukucchiṁ okkamitvā vokkamissatha, api nu kho nāmarūpaṁ itthattāya abhinibbattissathāti"?
"no hetaṁ bhante".
"viññāṇaṁ ca hi ānanda daharasseva sato vocchijjissatha kumārakassa vā kumārikāya vā, api nu kho nāmarūpaṁ vuddhiṁ virūḷhiṁ vepullaṁ āpajjissathāti'?
"no hetaṁ bhante. "
'tasmātihānanda eseva hetu etaṁ nidānaṁ. esa samudayo esa paccayo nāmarūpassa yadidaṁ viññāṇaṁ. "
22. "nāmarūpapaccayā viññāṇanti iti kho panetaṁ vuttaṁ. tadānanda imināpetaṁ pariyāyena veditabbaṁ. yathā nāmarūpapaccayā viññāṇaṁ: viññāṇaṁ ca hi ānanda nāmarūpe patiṭṭhaṁ na labhissatha, api nu kho āyatiṁ jātijarāmaraṇaṁ dukkhasamudayasambhavo paññāyethāti"?
"no hetaṁ bhante. "
"tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo viññāṇassa yadidaṁ nāmarūpaṁ. "
[bjt page 094] [\x 94/]
"ettāvatā kho ānanda jāyetha vā jīyetha vā mīyetha vā cavetha vā upapajjetha vā, ettāvatā adhivacanapatho, ettāvatā niruttipatho, ettāvatā viññattipatho, ettāvatā paññāvacaraṁ ettāvatā vaṭṭaṁ vattati, (ettāvatā) [pts page 064] [\q 64/] itthattaṁ paññapanāya, yadidaṁ nāmarūpaṁ saha viññāṇena aññamaññapaccayatāya pavattati. "
23. "kittāvatā ca ānanda attānaṁ paññapento paññapeti: rūpiṁ vā hi ānanda parittaṁ attānaṁ paññapento paññapeti 'rūpī me paritto attāti'ti, rūpiṁ vā hi ānanda anantaṁ attānaṁ paññapento paññapeti 'rūpī me ananto attā'ti, 'arūpiṁ vā hi ānanda parittaṁ attānaṁ paññapento paññapeti 'arūpī me paritto attā'ti, arūpiṁ vā hi ānanda anantaṁ attānaṁ paññapento paññapeti 'arūpī me ananto attā'ti.
24. "tatrānanda yo so rūpiṁ parittaṁ attānaṁ paññapento paññapeti1, etarahi vā so rūpiṁ parittaṁ attānaṁ paññapento paññapeti. tattha bhāviṁ vā so rūpiṁ parittaṁ attānaṁ paññapento paññapeti. atathaṁ vā pana santaṁ tathattāya upakappessāmī ti iti vā panassa hoti. evaṁ santaṁ kho ānanda rūpiṁ parittattānudiṭṭhi anusetīti iccālaṁ vacanāya.
25. "tatrānanda yo so rūpiṁ anantaṁ attānaṁ paññapento paññapeti, etarahi vā so rūpiṁ anantaṁ attānaṁ paññapento paññapeti, tattha bhāviṁ vā so rūpiṁ anantaṁ attānaṁ paññapento paññapeti. atathaṁ vā pana santaṁ tathattāya upakappessāmīti iti vā panassa hoti. evaṁ santaṁ kho ānanda rūpiṁ anattattānudiṭṭhi anusetīti iccālaṁ vacanāya.
- - - - - - - - - - - - - - - - - - - - - - -
1. paññāpetto paññāpeti, katthaci.
[bjt page 096] [\x 96/]
26. "tatrānanda yo so arūpiṁ parittaṁ attānaṁ paññapento paññapeti, etarahi vā so arūpiṁ parittaṁ attānaṁ paññapento paññapeti, tattha bhāviṁ vā so arūpiṁ parittaṁ attānaṁ paññapento paññapeti. atathaṁ vā pana santaṁ tathattāya upakappessāmīti iti vā panassa hoti. evaṁ santaṁ kho ānanda arūpiṁ parittattānudiṭṭhi anusetīti iccālaṁ vacanāya.
27. "tatrānanda yo so arūpiṁ anantaṁ attānaṁ paññapento paññapeti, etarahi vā so arūpiṁ anantaṁ attānaṁ paññapento paññapeti. tattha bhāviṁ vā so arūpiṁ anantaṁ attānaṁ paññapento paññapeti. atathaṁ vā pana santaṁ tathattāya upakappessāmīti iti vā [pts page 065] [\q 65/] panassa hoti. evaṁ santaṁ kho ānanda arūpiṁ anattattānudiṭṭhi anusetīti iccālaṁ vacanāya. ettāvatā kho ānanda attānaṁ paññapento paññapeti.
28. "kittāvatā cānanda attānaṁ na paññapento na paññapeti:
rūpiṁ vā hi ānanda parittaṁ attānaṁ na paññapento na paññapeti 'rūpī me paritto attā'ti. rūpiṁ vā hi ānanda anantaṁ attānaṁ na paññapento na paññapeti. 'rūpī me ananto attā'ti. arūpiṁ vā hi ānanda parittaṁ attānaṁ na paññapento na paññapeti 'arūpī me paritto attā'ti. arūpiṁ vā hi ānanda anantaṁ attānaṁ na paññapento na paññapeti 'arūpī me ananto attā'ti.
29. "tatrānanda yo so rūpiṁ parittaṁ attānaṁ na paññapento, na paññapeti, etarahi vā so rūpiṁ parittaṁ attānaṁ na paññapento na paññapeti. tattha bhāviṁ vā so rūpiṁ parittaṁ attānaṁ na paññapento na paññapeti. atathaṁ vā pana santaṁ tathattāya upakappessāmī ti iti vā panassa na hoti, evaṁ santaṁ kho ānanda rūpiṁ parittattānudiṭṭhi nānusetīti iccālaṁ vacanāya.
[bjt page 098] [\x 98/]
30. "tatrānanda, yo so rūpiṁ anantaṁ attānaṁ na paññapento na paññapeti, etarahi vā so rūpiṁ anantaṁ attānaṁ na paññapento na paññapeti. tattha bhāviṁ vā so rūpiṁ anantaṁ attānaṁ na paññapento na paññapeti. 'atathaṁ vā pana santaṁ tathattāya upakappessāmī'ti iti vā panassa na hoti. evaṁ santaṁ kho ānanda rūpiṁ anattattānudiṭṭhi nānusetīti iccālaṁ vacanāya.
31. "tatrānanda, yo so arūpiṁ parittaṁ attānaṁ na paññapento na paññapeti, etarahi vā so arūpiṁ parittaṁ attānaṁ na paññapento na paññapeti. tattha bhāviṁ vā so arūpiṁ parittaṁ attānaṁ na paññapento na paññapeti. 'atathaṁ vā pana santaṁ tathattāya upakappessāmī'ti iti vā panassa na hoti. evaṁ santaṁ kho ānanda arūpiṁ parittattānudiṭṭhi nānusetīti iccālaṁ vacanāya.
32. "tatrānanda, yo so arūpiṁ anantaṁ attānaṁ na paññapento na paññapeti, etarahi mā so arūpiṁ anantaṁ attānaṁ na paññapento na paññapeti. tattha bhāviṁ vā so arūpiṁ anantaṁ attānaṁ na paññapento na paññapeti. 'atathaṁ vā pana santaṁ tathattāya upakappessāmī'ti iti vā panassa [pts page 066] [\q 66/] na hoti. evaṁ santaṁ kho ānanda, arūpiṁ anattattānudiṭṭhi nānusetīti iccālaṁ vacanāya. ettāvatā kho ānanda attānaṁ na paññapento na paññapeti.
33. "kittāvatā ca ānanda attānaṁ samanupassamāno samanupassati.
vedanaṁ vāhi ānanda, attānaṁ samanupassamāno samanupassati: 'vedanā me attā'ti. 'na heva kho me vedanā attā, appaṭisaṁvedano me attā'ti iti vā hi ānanda, attānaṁ samanupassamāno samanupassati. 'na heva kho me vedanā attā, no'pi appaṭisaṁvedano me attā, attā me vedayati vedanādhammo hi me attā'ti iti vā hi ānanda, attānaṁ samanupassamāno samanupassati.
[bjt page 100] [\x 100/]
34. tatrānanda, yo so evamāha: 'vedanā, me attā'ti, so evamassa vacanīyo: 'tisso kho imā āvuso vedanā: sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. imāsaṁ kho tvaṁ tissannaṁ vedanānaṁ katamaṁ attato samanupassasī ti'. yasmiṁ ānanda, samaye sukhaṁ vedanaṁ vedeti, neva tasmiṁ samaye dukkhaṁ vedanaṁ vedeti, na adukkhamasukhaṁ vedanaṁ vedeti, sukhaṁ yeva tasmiṁ samaye vedanaṁ vedeti. yasmiṁ ānanda, samaye dukkhaṁ vedanaṁ vedeti, neva tasmiṁ samaye sukhaṁ vedanaṁ vedeti, na adukkhamasukhaṁ vedanaṁ vedeti, dukkhaṁ yeva tasmiṁ samaye vedanaṁ vedeti. yasmiṁ ānanda, samaye adukkhamasukhaṁ vedanaṁ vedeti, neva tasmiṁ samaye sukhaṁ vedanaṁ vedeti, na dukkhaṁ vedanaṁ vedeti, adukkhamasukhaṁ yeva tasmiṁ samaye vedanaṁ vedeti.
35. "sukhā pi kho ānanda, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. dukkhāpi kho ānanda vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā [pts page 067] [\q 67/] vayadhammā virāgadhammā nirodhadhammā. adukkhamasukhā pi kho ānanda vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā. tassa sukhaṁ vedanaṁ vedayamānassa1 'eso me attā'ti hoti. tassā yeva sukhāya vedanāya nirodhā 'vyaggo me attā'ti hoti. dukkhaṁ vedanaṁ vedayamānassa 'eso me attā'ti hoti. tassā yeva dukkhāya vedanāya nirodhā 'vyaggo me attā'ti hoti. adukkhamasukhaṁ vedanaṁ vedayamānassa 'eso me attā'ti hoti. tassā yeva adukkhamasukhāya vedanāya nirodhā 'vyaggo me attā'ti hoti. iti so diṭṭheva dhamme aniccaṁ sukhaṁ dukkhaṁ vokiṇṇaṁ2 uppādavayadhammaṁ attānaṁ samanupassamāno samanupassati. yo so evamāha 'vedanā me attā'ti. tasmātihānanda, etenapetaṁ nakkhamati 'vedanā me attā'ti samanupassituṁ.
36. "tatrānanda, yo so evamāha 'naheva kho me vedanā attā, appaṭisaṁvedano me attā'ti, so evamassa vacanīyo 'yattha panāvuso sabbaso vedayitaṁ natthi, api nu kho tattha ayamahamasmī'ti 3 siyā?"ti.
"no hetaṁ bhante. "
"tasmātihānanda, etenapetaṁ nakkhamati 'naheva kho me vedanā attā, appaṭisaṁvedano me attā'ti samanupassituṁ.
1. vediyamānassa - katthaci. 2. aniccasukhadukkhavokiṇṇaṁ - katthaci 3. ahamasmīti, sīmu.
[bjt page 102] [\x 102/]
37. tatrānanda, yo so evamāha 'naheva kho me vedanā attā, no'pi appaṭisaṁvedano me attā, attā me vedeti, vedanādhammo hi me attā'ti, so evamassa vacanīyo: 'vedanā ca hi āvuso sabbena sabbaṁ sabbathā sabbaṁ aparisesā nirujjheyyuṁ, sabbaso vedanāya asati vedanānirodhā api nu kho tattha ayamahamasmiti siyā?"ti.
"no hetaṁ bhante. "
"tasmātihānanda, etenapetaṁ nakkhamati ' naheva [pts page 068] [\q 68/] kho me vedanā attā, no pi appaṭisaṁvedano me attā, attā me vedayati, vedanādhammo hi me attā'ti samanupassituṁ. "
38. "yato kho panānanda, bhikkhu neva vedanaṁ attānaṁ samanupassati, no pi appaṭisaṁvedanaṁ attānaṁ samanupassati, no pi 'attā me vedayati vedanādhammo hi me attā'ti samanupassati, so evaṁ asamanupassanto na ca kiñci loke upādiyati, anupādiyaṁ na paritassati, aparitassaṁ paccattaṁ yeva parinibbāyissati. khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā'ti pajānāti.
39. "evaṁ vimuttacittaṁ kho ānanda, bhikkhuṁ yo evaṁ vadeyya" hoti tathāgato parammaraṇā iti'ssa diṭṭhi"ti tadakallaṁ. "na hoti tathāgato parammaraṇā iti'ssa diṭṭhiti tadakallaṁ. "hoti ca na ca hoti tathāgato parammaraṇā iti'ssa diṭṭhi"ti tadakallaṁ. "neva hoti, na na hoti tathāgato parammaraṇā iti'ssa diṭṭhi"ti tadakallaṁ. taṁ kissa hetu: yāvatā ānanda adhivacanaṁ, yāvataṁ adhivacanapatho, yāvatā nirutti, yāvatā niruttipatho, yāvatā paññatti, yāvatā paññattipatho, yāvatā paññā, yāvatā paññāvacaraṁ yāvatā vaṭṭaṁ vaṭṭati, 1 tadabhiññā vimutto bhikkhu "tadabhiññā vimutto bhikkhu 2 na jānāti na passati iti'ssa diṭṭhi"ti tadakallaṁ.
40. "satta kho imā ānanda, viññāṇaṭṭhitiyo, dve āyatanāni, katamā satta:
santānanda sattā nānāttakāyā [pts page 069] [\q 69/] nānattasaññino seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. ayaṁ paṭhamā viññāṇaṭṭhiti.
1. yācanā vaṭṭaṁ yācanā vaṭṭati - machasaṁ. 2. vimuttaṁ bhikkhuṁ - machasaṁ.
[bjt page 104] [\x 104/]
"santānanda, sattā nānattakāyā ekattasaññino seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. ayaṁ dutiyā viññāṇaṭṭhiti.
santānanda, sattā ekattakāyā nānattasaññino seyyathāpi devā subhakiṇhā. ayaṁ catutthā1 viññāṇaṭṭhiti.
"santānanda, sattā sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanūpagā. ayaṁ pañcamā2 viññāṇaṭṭhiti.
"sattānanda, sattā sabbaso ākāsānañcāyatanaṁ samatikkamma 'anantaṁ viññāṇa'nti viññāṇañcāyatanūpagā. ayaṁ chaṭṭhā3 viññāṇaṭṭhiti.
"sattānanda, sattā sabbaso viññāṇañcāyatanaṁ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanūpagā. ayaṁ sattamā4 viññāṇaṭṭhiti.
asaññasattāyatanaṁ, nevasaññānāsaññāyatanameva dutiyaṁ.
41. tatrānanda, yāyaṁ paṭhamā viññāṇaṭṭhiti nānattakāyā nānattasaññino seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā, yo nu kho ānanda, tañca pajānāti, tassā ca samudayaṁ pajānāti, tassā ca atthaṅgamaṁ pajānāti, tassā ca assādaṁ pajānāti, tassā ca ādīnavaṁ pajānāti, tassā ca nissaraṇaṁ pajānāti, kallaṁ nu tena tadabhinanditunti?"
[pts page 070] [\q 70/] "no hetaṁ bhante. "
"tatrānanda, yāyaṁ dutiyā viññāṇaṭṭhiti nānattakāyā ekattasaññino seyyathāpi devā brahmakāyikā paṭhamābhinibbattā, yo nu kho ānanda, tañca pajānāti, tassā ca samudayaṁ pajānāti, tassā ca atthaṅgamaṁ pajānāti, tassā ca assādaṁ pajānāti, tassā ca ādīnavaṁ pajānāti, tassā ca nissaraṇaṁ pajānāti, kallaṁ nu tena tadabhinanditunti?"
"tatrānanda, yāyaṁ tatiyā viññāṇaṭṭhiti ekattakāyā nānattasaññino seyyathāpi devā ābhassarā, yo nu kho ānanda, tañca pajānāti, tassā ca samudayaṁ pajānāti, tassā ca atthaṅgamaṁ pajānāti, tassā ca assādaṁ pajānāti, tassā ca ādīnavaṁ pajānāti, tassā ca nissaraṇaṁ pajānāti, kallaṁ nu tena tadabhinanditunti?"
"tatrānanda, yāyaṁ catutthā viññāṇaṭṭhiti ekattakāyā ekattasaññino seyyathāpi devā subhakiṇṇā, yo nu kho ānanda, tañca pajānāti, tassā ca samudayaṁ pajānāti, tassā ca atthaṅgamaṁ pajānāti, tassā ca assādaṁ pajānāti, tassā ca ādīnavaṁ pajānāti, tassā ca nissaraṇaṁ pajānāti, kallaṁ nu tena tadabhinanditunti?" "tatrānanda, yāyaṁ pañcamā viññāṇaṭṭhiti sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanūpagā. yo nu kho ānanda, tañca pajānāti, tassā ca samudayaṁ pajānāti, tassā ca atthaṅgamaṁ pajānāti, tassā ca assādaṁ pajānāti, tassā ca ādīnavaṁ pajānāti, tassā ca nissaraṇaṁ pajānāti, kallaṁ nu tena tadabhinanditunti?"
"tatrānanda, yāyaṁ chaṭṭhā viññāṇaṭṭhiti sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇa'nti viññāṇañcāyatanūpagā, yo nu kho ānanda, tañca pajānāti, tassā ca samudayaṁ pajānāti, tassā ca atthaṅgamaṁ pajānāti, tassā ca assādaṁ pajānāti, tassā ca ādīnavaṁ pajānāti, tassā ca nissaraṇaṁ pajānāti, kallaṁ nu tena tadabhinanditunti?"
"tatrānanda, yāyaṁ sattamā viññāṇaṭṭhiti sabbaso viññāṇañcāyatanaṁ samatikkamma 'natthi kiñci'ti ākiñcaññāyatanūpagā, yo nu kho ānanda, tañca pajānāti, tassā ca samudayaṁ pajānāti, tassā ca atthaṅgamaṁ pajānāti, tassā ca assādaṁ pajānāti, tassā ca ādīnavaṁ pajānāti, tassā ca nissaraṇaṁ pajānāti, kallaṁ nu tena tadabhinanditunti?"
"no hetaṁ bhante. "
1. catutthi - sīmu, machasaṁ, syā, [pts. 2.] pañcamī - sīmu, machasaṁ, syā. [pts.]
3. chaṭṭhī, sīmu - machasaṁ, syā, [pts. 4.] sattamī - sīmu, machasaṁ, syā, [pts.]
[bjt page 106] [\x 106/]
"tatrānanda, yadidaṁ asaññasattāyatanaṁ, yo nu kho ānanda, tañca pajānāti, tassa ca samudayaṁ pajānāti, tassa ca atthaṅgamaṁ pajānāti, tassa ca assādaṁ pajānāti, tassa ca ādīnavaṁ pajānāti, tassa ca nissaraṇaṁ pajānāti, kallaṁ nu tena tadabhinanditunti?"
"no hetaṁ bhante. "
"tatrānanda, yadidaṁ nevasaññānāsaññāyatanaṁ, yo nu kho ānanda, tañca pajānāti, tassa ca samudayaṁ pajānāti, tassa ca atthaṅgamaṁ pajānāti, tassa ca assādaṁ pajānāti, tassa ca ādīnavaṁ pajānāti. tassa ca nissaraṇaṁ pajānāti, kallaṁ nu tena tadabhinanditunti?"
"no hetaṁ bhante. "
"yato kho ānanda, bhikkhu imāsañca sattannaṁ viññāṇaṭṭhitinaṁ, imesañca dvinnaṁ āyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādā vimutto hoti. ayaṁ vuccatānanda, bhikkhu paññāvimutto.
42. "aṭṭha kho ime ānanda vimokkhā. katame aṭṭha:
rūpī rūpāni passati. ayaṁ paṭhamo vimokkho.
ajjhattaṁ arūpasaññībahiddhā rūpāni passati. ayaṁ dutiyo vimokkho.
[pts page 071] [\q 71/] subhanteva adhimutto hoti. ayaṁ tatiyo vimokkho.
sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṁ upasampajja viharati. ayaṁ catuttho vimokkho.
sabbaso ākāsānañcāyatanaṁ samatikkamma 'anantaṁ viññāṇa'nti viññāṇañcāyatanaṁ upasampajja viharati. ayaṁ pañcamo vimokkho.
sabbaso viññāṇañcāyatanaṁ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṁ upasampajja viharati. ayaṁ chaṭṭho vimokkho,
sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati. ayaṁ sattamo vimokkho.
sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharati. ayaṁ aṭṭhamo vimokkho.
ime kho ānanda, aṭṭha vimokkhā.
[bjt page 108] [\x 108/]
"yato kho ānanda, bhikkhu ime aṭṭha vimokkhe anulomampi samāpajjati, paṭilomampi samāpajjati, anulomapaṭilomampi samāpajjati, yatthicchakaṁ yadicchakaṁ yāvadicchakaṁ samāpajjati pi vuṭṭhāti pi, āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati, ayaṁ vuccatānanda, bhikkhu ubhatobhāgavimutto. imāya ca ānanda ubhatobhāgavimuttiyā aññā ubhatobhāgavimutti uttarītarā vā paṇītatarā vā natthi"ti.
idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaṁ abhinandīti.
mahānidānasuttaṁ niṭṭhitaṁ dutiyaṁ.
[bjt page 110] [\x 110/]
3 [pts page 072] [\q 72/] mahāparinibbānasuttaṁ
evaṁ me sutaṁ: ekaṁ samaṁ bhagavā rājagahe viharati gijjhakūṭe pabbate. tena kho pana samayena rājā māgadho ajātasattu vedehīputto vajjī abhiyātukāmo hoti. so evamāha: 'ahaṁ hi ime vajjī evaṁmahiddhike evaṁmahānubhāve ucchecchāmi, 1 vināsessāmi vajjī, anayabyasanaṁ āpādessāmi vajjī'ti.
2. atha kho rājā māgadho ajātasattu vedehiputto vassakāraṁ brāhmaṇaṁ magadhamahāmattaṁ āmantesi:
"ehi tvaṁ brāhmaṇa, yena bhagavā tenupasaṅkama. upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi. appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ puccha: 'rājā bhante, māgadho ajātasattu vedehiputto bhagavato pāde sirasā vandati. appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchatī'ti.
evaṁ ca vadehi: 'rājā bhante, māgadho ajātasattu vedehiputto vajjī abhiyātukāmo hoti. so evamāha: ahaṁ hi ime vajjī evaṁmahiddhike evaṁmahānubhāve ucchecchāmi, vināsessāmī vajjī, [pts page 073] [\q 73/] anayabyasanaṁ āpādessāmī vajjī'ti. yathā ca te bhagavā byākaroti, taṁ sādhunaṁ uggahetvā mama āroceyyāsi. na hi tathāgatā vitathaṁ bhaṇantī"ti.
3. 'evaṁ ho'ti kho vassakāro brāhmaṇo magadhamahāmatto rañño māgadhassa ajātasattussa vedehiputtassa paṭissutvā, bhaddāni bhaddāni yānāni yojāpetvā, 2 bhaddaṁ yānaṁ abhirūhitvā, bhaddehi bhaddehi yānehi rājagahamhā niyyāsi. yena gijjhakūṭo pabbato tena pāyāsi. yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko'va yena bhagavā tenupasaṅkami. upasaṅkamitvā bhagavatā saddhiṁ sammodi. sammodanīyaṁ kathaṁ sārānīyaṁ vītisāretvā ekamantaṁ nisīdi. ekamantaṁ nisinno kho vassakāro brāhmaṇo magadhamahāmatto bhagavantaṁ etadavoca:
1. ucchejjāmi - aṭṭhakathā, syā, [pts. 2.] yojetvā - ma cha saṁ,
[bjt page 112] [\x 112/]
"rājā bho gotama, māgadho ajātasattu vedehiputto bhoto gotamassa pāde sirasā vandati. appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchati. rājā bho gotama, māgadho ajātasattu vedehiputto vajjī abhiyātukāmo. so evamāha: ahaṁ hi ime vajjī evaṁmahiddhike evaṁmahānubhāve ucchecchāmi, vināsessāmi vajjī anayabyasanaṁ āpādessāmi vajjī"ti.
(vajjīnaṁ satta aparihāniyā dhammā:)
4. tena kho pana samayena āyasmā ānando bhagavato piṭṭhito ṭhito hoti. bhagavantaṁ vījayamāno1. atha kho bhagavā āyasmantaṁ ānandaṁ āmantesi:
"kinti te ānanda, sutaṁ: vajjī abhiṇhasannipātā sannipātabahulāti?
"sutammetaṁ bhante, vajjī abhiṇhasannipātā sannipātabahulā"ti.
"yāvakīvañca ānanda, vajjī abhiṇhasannipātā sannipātabahulā bhavissanti vuddhiyeva 2 ānanda, vajjīnaṁ pāṭikaṅkhā no parihāni."(1)
"kinti te ānanda, [pts page 074] [\q 74/] sutaṁ: vajjī samaggā sannipātanti, samaggā vuṭṭhahanti, samaggā vajjīkarakaṇīyāni karontīti?"
"sutammetaṁ bhante,vajjī samaggā sannipatanti,samaggā vuṭṭhahanti,samaggā vajjīkaraṇīyāni karontī"ti.
"yāvakīvañca ānanda, vajjī samaggā sannipatissanti, samaggā vuṭṭhahissanti, samaggā vajjikaraṇīyāni karissanti, vuddhiyeva ānanda vajjīnaṁ pāṭikaṅkhā, no parihāni. " (2)
"kinti te ānanda sutaṁ: vajjī apaññattaṁ na paññapenti, paññattaṁ na samucchindanti, yathāpaññatte porāṇe vajjidhamme samādāya vattantīti?"
"sutammetaṁ bhante, vajjī apaññattaṁ na paññapenti, paññattaṁ na samucchindanti, yathāpaññatte porāṇe vajjidhamme samādāya vattanti"ti.
1. vijīyamāno, syā. 2. vuḍḍhiyepha - syā. vijayamāno - ma cha saṁ.
[bjt page 114] [\x 114/]
"yāvakīvañca ānanda vajjī apaññattaṁ na paññapessanti, paññattaṁ na samucchindissanti, yathāpaññatte porāṇe vajjidhamme samādāya vattissanti, vuddhiyeva ānanda vajjīnaṁ pāṭikaṅkhā, no parihāni. (3)
kinti te ānanda sutaṁ: vajjī ye te vajjīnaṁ vajjimahallakā, te sakkaronti garukaronti1 mānenti pūjenti, tesañca sotabbaṁ maññantīti?"
"sutammetaṁ bhante, vajjī ye te vajjīnaṁ vajjimahallakā, te sakkaronti garukaronti mānenti pūjenti, tesañca sotabbaṁ maññantī"ti.
"yāvakīvañca ānanda vajji ye te vajjīnaṁ vajjimahallakā, te sakkarissanti garukarissanti mānessanti pūjessanti, tesañca sotabbaṁ maññissanti, vuddhiyeva ānanda vajjīnaṁ pāṭikaṅkhā, no parihāni. " (4)
"kinti te ānanda sutaṁ: vajjī yā tā kulitthiyo kulakumāriyo tā na okkassa pasayha vāsentī?"ti.
"sutammetaṁ bhante, vajjī yā tā kulitthiyo kulakumāriyo, tā na okkassa pasayha vāsenti" ti.
"yāvakīvañca ānanda vajjī yā tā kulitthiyo kulakumāriyo, tā na okkassa pasayha vāsessanti, vuddhiyeva ānanda vajjīnaṁ pāṭikaṅkhā, no parihāni. " (5)
"kinti te ānanda sutaṁ: vajjī yāni tāni vajjīnaṁ vajjicetiyāni abbhantarāni ceva bāhirāni ca, tāni sakkaronti garukaronti mānenti pūjenti, tesañca dinnapubbaṁ katapubbaṁ dhammikaṁ baliṁ no parihāpentīti?. "
[pts page 075] [\q 75/] "sutammetaṁ bhante, vajjī yāni tāni vajjīnaṁ vajjicetiyāni abbhantarāni ceva bāhirāni ca, tāni sakkaronti garukaronti mānenti pūjenti, tesañca dinnapubbaṁ katapubbaṁ dhammikaṁ baliṁ no parihāpenti"ti.
1. garuṁ karonti, - ma cha saṁ.
[bjt page 116] [\x 116/]
"yāvakīvañca ānanda vajjī yāni tāni vajjīnaṁ vajjicetiyāni abbhantarāni ceva bāhirānica, tāni sakkarissanti garukarussanti mānessanti pūjessanti, tesañca dinnapubbaṁ katapubbaṁ dhammikaṁ baliṁ no parihāpessanti, vuddhiyeva ānanda vajjīnaṁ pāṭikaṅkhā, no parihāni. " (6)
"kinti te ānanda sutaṁ: vajjīnaṁ arahantesu dhammikā rakkhāvaraṇagutti susaṁvihitā: kinni anāgatā ca arahanto vijitaṁ āgaccheyyuṁ, āgatā ca arahanto vijite phāsuṁ1 vihareyyunti?"
"sutammetaṁ bhante vajjīnaṁ arahantesu dhammikā rakkhāvaraṇagutti susaṁvihitā: kinti anāgatā ca arahanto vijitaṁ āgaccheyyuṁ, āgatā ca arahanto vijite phāsuṁ vihareyyunti. "
"yāvakīvañca ānanda vajjīnaṁ arahantesu dhammikā rakkhāvaraṇatutti susaṁvihitā bhavissanti: kinti anāgatā ca arahanto vijitaṁ āgaccheyyuṁ, āgatā ca arahanto vijite phāsuṁ vihareyyunti, vuddhiyeva ānanda vajjīnaṁ pāṭikaṅkhā, no parihānī'ti. " (7)
5. atha kho bhagavā vassakāraṁ brāhmaṇaṁ magadhamahāmattaṁ āmantesi: "ekamidāhaṁ brāhmaṇa samayaṁ vesāliyaṁ viharāmi sārandade cetiye. tatrāhaṁ vajjīnaṁ ime satta aparihāniye dhamme desesiṁ. yāvakīvañca brāhmaṇa ime satta aparihāniyā dhammā vajjīsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu vajjī sandississanti, vuddhiyeva brāhmaṇa vajjīnaṁ pāṭikaṅkhā, no parihānī"ti.
(iti vajjīnaṁ satta aparihāniyā dhammā. )
6. evaṁ vutte vassakāro brāhmaṇo magadhamahāmatto bhagavantaṁ etadavoca: ekamekenāpi bho gotama aparihāniyena dhammena samannāgatānaṁ vajjīnaṁ vuddhiyeva pāṭikaṅkhā no [pts page 076] [\q 76/] parihāni, ko pana vādo sattahi aparihāniyehi dhammehi, akaraṇīyā'ca, bho gotama vajjī raññā māgadhena ajātasattunā vedehiputtena yadidaṁ yuddhassa, aññatra upalāpanāya aññatra mithubhedā2.
"bhanda ca'dāni mayaṁ bho gotama gacchāma, bahukiccā mayaṁ bahukaraṇīyā"ti.
"yassa'dāni tvaṁ brāhmaṇa kālaṁ maññasī"ti.
1. phāsu vihareyyuṁ, - ma cha saṁ. 2. mithubhedāya, - ma cha saṁ.
[bjt page 118] [\x 118/]
atha kho vassakāro brāhmaṇo magadhamahāmatto bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmi.
7. atha kho bhagavā acirapakkante vassakāre brāhmaṇe magadhamahāmatte āyasmantaṁ ānandaṁ āmantesi: "gaccha tvaṁ ānanda, yāvatikā bhikkhū rājagahaṁ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṁ sannipātehī"ti.
'evaṁ bhante'ti kho āyasmā ānando bhagavato paṭissutvā yāvatikā bhikkhū rājagahaṁ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṁ sannipātetvā yena bhagavā tenupasaṅkami. upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. ekamantaṁ ṭhito kho āyasmā ānando bhagavantaṁ etadavoca: "sannipātito1 bhante bhikkhusaṅgho. yassa'dāni bhante bhagavā kālaṁ maññatī"ti.
(1. bhikkhūnaṁ satta aparihāniyā dhammā:)
8. atha kho bhagavā uṭṭhāyāsanā yena upaṭṭhānasālā tenupasaṅkami. upasaṅkamitvā paññatte āsane nisīdi. nisajja kho bhagavā bhikkhū āmantesi "satta vo bhikkhave aparihāniye dhamme desessāmi. taṁ suṇātha, sādhukaṁ manasikarotha, bhāsissāmī"ti. 'evaṁ bhante'ti kho te bhikkhū bhagavato paccassosuṁ. bhagavā etadavoca:
"yāvakīvañca bhikkhave bhikkhu abhiṇhasannipātā sannipātabahulā bhavissanti, vuddhiyeva bhikkhūnaṁ pāṭikaṅkhā no parihāni. (1)
yāvakīvañca bhikkhave bhikkhū samaggā sannipatissanti samaggā vuṭṭhahissanti samaggā saṅghakaraṇīyāni [pts page 077] [\q 77/] karissanti, vuddhiyeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni. (2)
yāvakīvañca bhikkhave bhikkhu apaññattaṁ na paññapessanti 2, paññattaṁ na samucchindissanti, yathāpaññattesu sikkhāpadesu samādāya vattissanti, vuddhiyeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni. (3)
yāvakīvañca bhikkhave bhikkhū ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā3, te sakkarissanti garukarissanti 4 mānessanti pūjessanti, tesañca sotabbaṁ maññissanti, vuddhiyeva bhikkhu bhikkhūnaṁ pāṭikaṅkhā no parihāni. (4)
1. sannipātito, sīmu. 2. paññāpessanti, [pts. 3.] saṅghapariṇāyakā, machasaṁ.
4. garuṁkarissanti, machasaṁ.
[bjt page 120] [\x 120/]
yāvakīvañca bhikkhave bhikkhū uppannāya taṇhāya ponobhavikāya na vasaṁ gacchanti, vuddhiyeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni. (5)
yāvakīvañca bhikkhave bhikkhū āraññakesu senāsanesu sāpekkhā bhavissanti, vuddhiyeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni. (6)
yāvakīvañca bhikkhave bhikkhū paccattaññeva satiṁ upaṭṭhapessanti1, 'kinti anāgatā ca pesalā sabrahmacārī āgaccheyyuṁ, āgatā ca pesalā sabrahmacārī phāsuṁ vihareyyunti, vuddhiyeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni. (7)
yāvakīvañca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhiyeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni.
(2. aparepi bhikkhūnaṁ sattaaparihāniyā dhammā:)
19. apare pi vo bhikkhave satta aparihāniye dhamme desessāmi. taṁ suṇātha, sādhukaṁ manasikarotha, bhāsissāmīti. evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ. bhagavā etadavoca:
yāvakīvañca bhikkhave bhikkhū na kammārāmā [pts page 078] [\q 78/] bhavissanti na kammaratā na kammārāmataṁ anuyuttā, vuddhiyeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni. (1)
yāvakīvañca bhikkhave bhikkhū na bhassārāmā bhavissanti na bhassaratā na bhassārāmataṁ anuyuttā, vuddhiyeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni. (2)
yāvakīvañca bhikkhave bhikkhū na niddārāmā bhavissanti na niddāratā10 na niddārāmataṁ anuyuttā, vuddhiyeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni. (3)
yāvakīvañca bhikkhave bhikkhū na saṅgaṇikārāmā bhavissanti na saṅgaṇikāratā na saṅgaṇikārāmataṁ anuyuttā, vuddhiyeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni. (4)
yāvakīvañca bhikkhave bhikkhū na pāpicchā bhavissanti na pāpikānaṁ icchānaṁ vasaṁ gatā, vuddhiyeva bhikkhūnaṁ pāṭikaṅkhā no parihāni. (5)
1. upaṭṭhāpessanti, [pts.]
10 [bjt] niraddātā [pts] niddā - ratā
[bjt page 122] [\x 122/]
yāvakīvañca bhikkhave bhikkhū na pāpamittā bhavissanti na pāpasahāyā na pāsampavaṅkā, vuddhiyeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni. (6)
yāvakīvañca bhikkhave bhikkhū na oramattakena visesādhigamena antarā vosānaṁ āpajjissanti, vuddhiyeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni. (7)
yāvakīvañca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhu sandissanti, vuddhiyeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni.
3. aparepi satta aparihāniyā dhammā
10. apare pi vo bhikkhave satta aparihāniye dhamme desessāmi. taṁ suṇātha, sādhukaṁ manasi karotha, bhāsissāmī ti. 'evaṁ bhante'ti kho te bhikkhū bhagavato paccassosuṁ. bhagavā etadavoca:
yāvakīvañca bhikkhave bhikkhū saddhā bhavissanti, vuddhiyeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā, no parihāni. yāvakīvañca bhikkhave bhikkhū hirimā bhavissanti, vuddhiyeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā, no parihāni. yāvakīvañca bhikkhave bhikkhū ottappī bhavissanti, vuddhiyeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā, no parihāni. yāvakīvañca bhikkhave bhikkhū bahussutā [pts page 079] [\q 79/] bhavissanti, vuddhiyeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā, no parihāni. yāvakīvañca bhikkhave bhikkhū āraddhaviriyā bhavissanti, vuddhiyeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā, no parihāni. yāvakīvañca bhikkhave bhikkhū upaṭṭhitasatī bhavissanti, vuddhiyeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā, no parihāni. yāvakīvañca bhikkhave bhikkhū paññavanto bhavissanti, vuddhiyeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā, no parihāni.
yāvakīvañca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu sattasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhiyeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā, no parihāni.
4. apare pi satta aparihāniyā dhammā
11. apare pi vo bhikkhave satta aparihāniye dhamme desessāmi. taṁ suṇātha, sādhukaṁ manasikarotha, bhāsissāmīti. 'evaṁ bhante'ti kho te bhikkhū bhagavato paccassosuṁ. bhagavā etadavoca:
yāvakīvañca bhikkhave bhikkhū satisambojjhaṅgaṁ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā, no parihāni. yāvakīvañca bhikkhave bhikkhū dhammavicayasambojjhaṅgaṁ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā, no parihāni. yāvakīvañca bhikkhave bhikkhū viriyasambojjhaṅgaṁ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā, no parihāni. yāvakīvañca bhikkhave bhikkhū pītisambojjhaṅgaṁ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā, no parihāni. yāvakīvañca bhikkhave bhikkhū passaddhisambojjhaṅgaṁ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā, no parihāni. yāvakīvañca bhikkhave bhikkhūsamādhisambojjhaṅgaṁ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni. yāvakīvañca bhikkhave bhikkhū upekkhāsambojjhaṅgaṁ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā, no parihāni.
[bjt page 124] [\x 124/]
yāvakīvañca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca aparihāniyesu dhammesu bhikkhū sandissanti, vuddhiyeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā, no parihāni.
(5. apare pi satta aparihāniyā dhammā:)
12. apare pi vo bhikkhave satta aparihāniye dhamme desessāmi. taṁ suṇātha, sādhukaṁ manasikarotha, bhāsissāmī ti. 'evaṁ bhante'ti kho te bhikkhū bhagavato paccassosuṁ. bhagavā etadavoca:
yāvakīvañca bhikkhave bhikkhū aniccasaññaṁ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā, no parihāni. yāvakīvañca bhikkhave bhikkhū anattasaññaṁ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā, no parihāni. yāvakīvañca bhikkhave bhikkhū asubhasaññaṁ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā, no parihāni. yāvakīvañca bhikkhave bhikkhū ādīnavasaññaṁ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā, no parihāni. yāvakīvañca bhikkhave bhikkhū pahānasaññaṁ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā, no parihāni. yāvakīvañca bhikkhave bhikkhū virāgasaññaṁ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā, no parihāni. yāvakīvañca bhikkhave bhikkhū nirodhasaññaṁ bhāvessanti, vuddhiyeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā, no parihāni.
[pts page 080] [\q 80/] yāvakīvañca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti vuddhiyeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni.
(6. apare cha aparihāniyā dhammā:)
13. apare bhikkhave cha aparihāniye dhamme desessāmi. taṁ suṇātha, sādhukaṁ manasikarotha, bhāsissāmī'ti. 'evaṁ bhante'ti kho te bhikkhū bhagavato paccassosuṁ. bhagavā etadavoca:
yāvakīvañca bhikkhave bhikkhū metataṁ kāyakammaṁ paccupaṭṭhāpessanti sabrahmacārīsu āvī ceva raho ca, vuddhiyeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā, no parihāni. (1)
yāvakīvañca bhikkhave bhikkhū mettaṁ vacīkammaṁ paccupaṭṭhāpessanti sabrahmacārīsu āvī ceva raho ca, vuddhiyeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā, no parihāni. (2)